Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
63 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
पराः साधुत्रिमूर्तय श्शुद्धामविनोदमवेक्ष्य� � सृजा� वाण्या सकलं सन्ततम्मदनुग्रहात् ।। मन्निदेशाद्धरे लक्ष्म्यातज्जगत् परिपाल� � शम्भ� संहरतत्सर्वं तत्तकालोचितं जगत् ।। २४ २५ पार्वत्य� मत्स्वरूपिण्या सन्देशान्म� सन्ततम� � एवमाज्ञापयामास तानादिपरमेश्वरी ।। २६ चिद्रूपिण्या� पराशक्ते� वृत्तमेतच्छुभावहम् � थुयमाचरतर्द्राख्यं तद्व्रतं मङ्गलप्रदम� ।। २७ युष्माकमचिरादे� ब्रह्माविष्णुमहेश्वराः � भविष्यन्ति प्रसन्नास्ते मुनिपत्न्यास्त्वनुग्रहात� ।। २८ युष्मानवतुसाशक्तिर्भद्रकालीवर्पुद्धरा � सप्तावारन्निमज्यास्मिन� प्रज्ञातीर्थे परां शिवाम् || हृदासञ्चिन्त्यकुसुमौसंपूजयसप्तभि� � मल्लिकाजातिपुन्नागैः कुंकुमैः करवीरकैः � � [parā� sādhutrimūrtaya śśuddhāmavinodamavekṣyatha | sṛjāja vāṇyā sakala� santatammadanugrahāt || mannideśāddhare lakṣmyātajjagat paripālaya | śambho saṃharatatsarva� tattakālocita� jagat || 24 25 pārvatyā matsvarūpiṇyā sandeśānmama santatam | evamājñāpayāmāsa tānādiparameśvarī || 26 cidrūpiṇyā� parāśakte� vṛttametacchubhāvaham | thuyamācaratardrākhya� tadvrata� maṅgalapradam || 27 yuṣmākamacirādeva brahmāviṣṇumaheśvarā� | bhaviṣyanti prasannāste munipatnyāstvanugrahāt || 28 yuṣmānavatusāśaktirbhadrakālīvarpuddharā | saptāvārannimajyāsmin prajñātīrthe parā� śivām || hṛdāsañcintyakusumausaṃpūjayasaptabhi� | mallikājātipunnāgai� kuṃkumai� karavīrakai� | | ] 259 २९
३०
[29
30
]
