Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
26 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
ऋषयः सू� नो वदविस्तरादत्र्यागमनकारणम� ।। तत्क्षेत्र� सोपि कुत्रस्थ� कीदृशः करुणानिध� सूतः पद्मयोर्नेस्सुतश्रीमानत्रिनाममुनीश्रर� ।। स्वधर्मनिरतशान्त� ब्रह्मविद्याविशारद� � जितेन्द्रियोजितक्रोधास्साक्षाद्विधिरिवापरः ।। तस्यानसुया भार्यासीत्सर्वलक्षणसंयुत� � पतिशुस्रुषणरता रुपलावण्� शालिनी � � श्रुतिस्मृतिप्रभावज्ञा शुद्� भावा मनस्विनि � मनोवाक्कायकरणैस्साभर्तुः [ṛṣaya� sūta no vadavistarādatryāgamanakāraṇam || tatkṣetre sopi kutrastha� kīdṛśa� karuṇānidhe sūta� padmayornessutaśrīmānatrināmamunīśrara� || svadharmanirataśānto brahmavidyāviśārada� | jitendriyojitakrodhāssākṣādvidhirivāpara� || tasyānasuyā bhāryāsītsarvalakṣaṇasaṃyutā | patiśusruṣaṇaratā rupalāvaṇya śālinī | | śrutismṛtiprabhāvajñā śuddha bhāvā manasvini | manovākkāyakaraṇaissābhartu� ] 'प्रियकारिणी ।। पतिपादोदकप्रीता भर्तुः शेष्वान्नभोजनी � � � � १० ११ स्वभर्तर� विदेशस्थ� तत्पादोदकमद्भुतम� ।। १२ तद्भुक्तशेषमन्नञ्च संगृह्� विधिपूर्वक� � पत्यहं तज्जलं चान्नं पीत्वा भुक्त्वा पतिव्रता � � पतिपादामनुसृत्� कालन्नयत� सादरम् � [priyakāriṇ� || patipādodakaprītā bhartu� śeṣvānnabhojanī | 7 8 9 10 11 svabhartari videśasthe tatpādodakamadbhutam || 12 tadbhuktaśeṣamannañca saṃgṛhya vidhipūrvakama | patyaha� tajjala� cānna� pītvā bhuktvā pativratā | | patipādāmanusṛtya kālannayati sādaram | ] 7 ur text reads प्रभमः
[�
] But the correct reading is प्रथाम� - [prathāma� -] A6
8 रूपलावण्� शालि - [rūpalāvaṇya śāli -] B8
9 हर� - [hari - ] A6
222 १३
[13
]
