Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
25 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
षय� द्वितीयोऽध्याय� � � -: सत्कथामध� सर्वाघाशमन� चिन्तितप्रदम� � अत्र्याश्रमस्य माहात्म्� [ṣaya� dvitīyo'dhyāya� | � -: satkathāmadhu sarvāghāśamana� cintitapradam | atryāśramasya māhātmya] ' भाषितं भवताधुना � � सचाश्रमः कुत्� मुने द्वीपे वा गगने गिरौ � कदात्रिर्वतसतित्र्तक्र� तदाश्रममहीतल� � � एतत्सर्व समाक्ष्व विस्तराद� सूतनन्दन � सूतः- ब्रवीम्यत्र्याश्रमस्थान� श्रुणुतानन्यमानसाः� काशायास्तु दक्षिणेभाग� मलयाद्रिर्माहान्गिरि� � तस्य दक्षिणदिग्भागे दक्षिणाब्ध्युत्तरे तट� || ज्ञानक्षेत्रस्� निकट� पुष्याश्रम इत� श्रुतः � तदाश्रमोऽत्रिभगवान� पुरा विष्णोरनुग्रहात् ।। चकार वसति� सम्य� धर्मपत्य� सह द्विजः � तद� प्रभृत� तत्क्षेत्र� भुवनेष्वखिलेष्वप� � � अगादाखिलपा� [bhāṣita� bhavatādhunā | | sacāśrama� kutra mune dvīpe vā gagane girau | kadātrirvatasatitrtakre tadāśramamahītale | ca etatsarva samākṣva vistarād sūtanandana | sūta�- bravīmyatryāśramasthāna� śruṇutānanyamānasāḥ| kāśāyāstu dakṣiṇebhāge malayādrirmāhāngiri� | tasya dakṣiṇadigbhāge dakṣiṇābdhyuttare taṭe || jñānakṣetrasya nikaṭe puṣyāśrama iti śruta� | tadāśramo'tribhagavān purā viṣṇoranugrahāt || cakāra vasati� samyaga dharmapatyā saha dvija� | tadā prabhṛti tatkṣetra� bhuvaneṣvakhileṣvapi | | agādākhilapāpa] 'ध्नमत्रयाश्र� इत� प्रथाम� � [dhnamatrayāśrama iti prathām | ] σ r لله � � � [4 5 6 ] 'महिमानां - [mahimānā� - ] B1 2 तस्याश्रमं - [tasyāśrama� - ] B6 3 ur text has the reading
मन्तयाद्रिर्माहान्नगिर� � [mantayādrirmāhānnagiro | ] But the correct reading is मलयाद्रिर्माहान् गिरि� - [malayādrirmāhān giri� - ] A6 a7 also have the same reading
+ निकर� - [nikare - ] 27
5 सहद्विजा� - [sahadvijā� - ] AG
" अगादखिलंपापध्नीमत्र्याश्रमः - [agādakhilaṃpāpadhnīmatryāśrama� -] A7
221
