365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

218 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 218 has not been proofread.

प्रणवार्� विचारे� ब्रह्मज्ञानवानभूत् � तत्वमस्यादिविदान्त वाक्यार्थस्यविनिश्चयात� ।। सोऽह� भावनशीलोसौ जगत् ब्रह्मेत्यकल्पयत� � ज्योतिरूपे� सर्वत्� परिपूर्णाऽयमीश्वर� ।। � एवाहमह� ब्रह्महंसः सोऽहमि [praṇavārtha vicāreṇa brahmajñānavānabhūt | tatvamasyādividānta vākyārthasyaviniścayāt || so'ha� bhāvanaśīlosau jagat brahmetyakalpayat | jyotirūpeṇa sarvatra paripūrṇ�'yamīśvara� || sa evāhamaha� brahmahaṃsa� so'hami ] 'तीक्षयत् � पाज्ञवल्क्यो महाज्ञानी परिपूर्णत्मकोभवत� ।। साङ्गन� वेदान् पुरर्णान� शास्त्राणि विविधानि � � चतुःषष्टिकलाश्चै� विविधानागमानपि ।। बोधयामास पुत्रस्य याज्ञवल्क्यस्य धीमत� � सर्वविद्या कुशलोश्च हस्तामलसंज्ञिक� ।। याज्ञवल्क्यो महाज्ञानी सकलं स्वपिर्तुमुखात� � पद� पद� मन्दहासं कुर्वन� जग्राह बुद्धिमान् || संप्राप्ते षोडश� वर्ष� याज्ञवल्क्यधीमत� � शुचीन्द्रस्थाणुदेवेशस्सभ्येत्यतदन्तिकम� ।। अवधूतस्वरूपे� दर्शनं प्रददौ महान� � ११ १२ १३ १४ १५ १६ १७ तस्य सन्दर्शानाद् याज्ञवल्क्� सर्वत्� तुल्यदृक� ।। १८ मातर� पितर� त्वक्त्व� तमेव शरणं यय� � पूर्णानन्दगिरिर्ना� गुरुस्त्रिगुणशङ्कर� ।। स्वरूप� दर्शयामा� याज्ञवल्क्यस्य भास्वरम् � उत्पातानवलोक्यैतद् याज्ञवल्क्यो महीतल� ।। १९ २० [tīkṣayat | pājñavalkyo mahājñānī paripūrṇatmakobhavat || sāṅgan vedān purarṇāni śāstrāṇi vividhāni ca | catuḥṣaṣṭikalāścaiva vividhānāgamānapi || bodhayāmāsa putrasya yājñavalkyasya dhīmata� | sarvavidyā kuśalośca hastāmalasaṃjñika� || yājñavalkyo mahājñānī sakala� svapirtumukhāt | pade pade mandahāsa� kurvan jagrāha buddhimān || saṃprāpte ṣoḍaśe varṣe yājñavalkyadhīmata� | śucīndrasthāṇudeveśassabhyetyatadantikam || avadhūtasvarūpeṇa darśana� pradadau mahān | 11 12 13 14 15 16 17 tasya sandarśānād yājñavalkya sarvatra tulyadṛk || 18 mātara� pitara� tvaktvā tameva śaraṇa� yayau | pūrṇānandagirirnāma gurustriguṇaśaṅkara� || svarūpa� darśayāmāsa yājñavalkyasya bhāsvaram | utpātānavalokyaitad yājñavalkyo mahītale || 19 20 ] " आनन्दवाष्पाण� विलोचनाभ्यां स्रवंस्तुवन् मस्तकबद्धपाणिः � धन्योऽस्मि धन्योऽस्म्यहमित्युदीर्� प्रणाममीशस्य मुनिश्चकार ।। २१ [ānandavāṣpāṇi vilocanābhyā� sravaṃstuvan mastakabaddhapāṇi� | dhanyo'smi dhanyo'smyahamityudīrya praṇāmamīśasya muniścakāra || 21 ] 4 Advaitic doctrine 5 हंसमन्त्रः [ṃsԳٰ� ] 6 verse 21,22 are omitted in B group of manuscripts 414

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: