Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
218 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
प्रणवार्� विचारे� ब्रह्मज्ञानवानभूत् � तत्वमस्यादिविदान्त वाक्यार्थस्यविनिश्चयात� ।। सोऽह� भावनशीलोसौ जगत् ब्रह्मेत्यकल्पयत� � ज्योतिरूपे� सर्वत्� परिपूर्णाऽयमीश्वर� ।। � एवाहमह� ब्रह्महंसः सोऽहमि [praṇavārtha vicāreṇa brahmajñānavānabhūt | tatvamasyādividānta vākyārthasyaviniścayāt || so'ha� bhāvanaśīlosau jagat brahmetyakalpayat | jyotirūpeṇa sarvatra paripūrṇ�'yamīśvara� || sa evāhamaha� brahmahaṃsa� so'hami ] 'तीक्षयत् � पाज्ञवल्क्यो महाज्ञानी परिपूर्णत्मकोभवत� ।। साङ्गन� वेदान् पुरर्णान� शास्त्राणि विविधानि � � चतुःषष्टिकलाश्चै� विविधानागमानपि ।। बोधयामास पुत्रस्य याज्ञवल्क्यस्य धीमत� � सर्वविद्या कुशलोश्च हस्तामलसंज्ञिक� ।। याज्ञवल्क्यो महाज्ञानी सकलं स्वपिर्तुमुखात� � पद� पद� मन्दहासं कुर्वन� जग्राह बुद्धिमान् || संप्राप्ते षोडश� वर्ष� याज्ञवल्क्यधीमत� � शुचीन्द्रस्थाणुदेवेशस्सभ्येत्यतदन्तिकम� ।। अवधूतस्वरूपे� दर्शनं प्रददौ महान� � ११ १२ १३ १४ १५ १६ १७ तस्य सन्दर्शानाद् याज्ञवल्क्� सर्वत्� तुल्यदृक� ।। १८ मातर� पितर� त्वक्त्व� तमेव शरणं यय� � पूर्णानन्दगिरिर्ना� गुरुस्त्रिगुणशङ्कर� ।। स्वरूप� दर्शयामा� याज्ञवल्क्यस्य भास्वरम् � उत्पातानवलोक्यैतद् याज्ञवल्क्यो महीतल� ।। १९ २० [tīkṣayat | pājñavalkyo mahājñānī paripūrṇatmakobhavat || sāṅgan vedān purarṇāni śāstrāṇi vividhāni ca | catuḥṣaṣṭikalāścaiva vividhānāgamānapi || bodhayāmāsa putrasya yājñavalkyasya dhīmata� | sarvavidyā kuśalośca hastāmalasaṃjñika� || yājñavalkyo mahājñānī sakala� svapirtumukhāt | pade pade mandahāsa� kurvan jagrāha buddhimān || saṃprāpte ṣoḍaśe varṣe yājñavalkyadhīmata� | śucīndrasthāṇudeveśassabhyetyatadantikam || avadhūtasvarūpeṇa darśana� pradadau mahān | 11 12 13 14 15 16 17 tasya sandarśānād yājñavalkya sarvatra tulyadṛk || 18 mātara� pitara� tvaktvā tameva śaraṇa� yayau | pūrṇānandagirirnāma gurustriguṇaśaṅkara� || svarūpa� darśayāmāsa yājñavalkyasya bhāsvaram | utpātānavalokyaitad yājñavalkyo mahītale || 19 20 ] " आनन्दवाष्पाण� विलोचनाभ्यां स्रवंस्तुवन् मस्तकबद्धपाणिः � धन्योऽस्मि धन्योऽस्म्यहमित्युदीर्� प्रणाममीशस्य मुनिश्चकार ।। २१ [ānandavāṣpāṇi vilocanābhyā� sravaṃstuvan mastakabaddhapāṇi� | dhanyo'smi dhanyo'smyahamityudīrya praṇāmamīśasya muniścakāra || 21 ] 4 Advaitic doctrine 5 हंसमन्त्रः [ṃsԳٰ� ] 6 verse 21,22 are omitted in B group of manuscripts 414
