Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
217 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अथ चतुर्विंशोऽध्याय� � ऋषयः याज्ञवल्यमुनेब्रूह� कथां नः सूतनन्दन � शुचीनन्द्रक्षेत्रमाहात्म्य� विस्तरेण पुनः पुनः ।। सूतः - दक्षिणाब्धितटे केचित् धृतमालेत� विश्रुतः � नदी पापापह� नृणा� मज्जनान्मुनिसत्तमा� ।। तस्यास्तीरे मुनिश्रेष्� चक्रुरावासमुत्तमम् तेषा� मध्य� मुनिश्रेष्ठो हस्तामलकसंज्ञक� ।। पराष्वत्थवनाधीशमाराध्य स्थाणुमीश्वरम् � कृष्णधात्रीकल� प्राप्� सिद्धास्ते तदनुग्रहात� � निधा� तद्फलं हस्त� ददर्� सकलं जगद् � अनेकाण्डान� लोका� � तत्तल्लोकनिवासिन� || प्रत्यक्षमिव तत� सर्व� ददर्� मुनिपुङ्गव� � तस्मात� सर्वेजना लोके तमार्हुमुनिपुङ्गवः ।। हस्तामालकइत्यग्र्य� ज्ञानदुष्टिसमन्वितम् � धृतमाल� नदीतीरे सः गार्हस्थ्य� चकार � || तस्य पुत्रो महानासीद् याज्ञवल्क्� इत� श्रुतः ववृध� लालितः पित्रा पूर्वपक्षे यथाशशी ।। आरम्भ्या [atha caturviṃśo'dhyāya� | ṛṣaya� yājñavalyamunebrūhi kathā� na� sūtanandana | śucīnandrakṣetramāhātmya� vistareṇa puna� puna� || sūta� - dakṣiṇābdhitaṭe kecit dhṛtamāleti viśruta� | nadī pāpāpahā nṛṇā� majjanānmunisattamā� || tasyāstīre muniśreṣṭha cakrurāvāsamuttamam teṣāṃ madhye muniśreṣṭho hastāmalakasaṃjñaka� || parāṣvatthavanādhīśamārādhya sthāṇumīśvaram | kṛṣṇadhātrīkala� prāpya siddhāste tadanugrahāt || nidhāya tadphala� haste dadarśa sakala� jagad | anekāṇḍāni lokā� ca tattallokanivāsina� || pratyakṣamiva tat sarva� dadarśa munipuṅgava� | tasmāt sarvejanā loke tamārhumunipuṅgava� || hastāmālakaityagrya� jñānaduṣṭisamanvitam | dhṛtamālā nadītīre sa� gārhasthya� cakāra ha || tasya putro mahānāsīd yājñavalkya iti śruta� vavṛdhe lālita� pitrā pūrvapakṣe yathāśaśī || ārambhyā] ' बालात्समुनिः सम्यग्ध्यानपरोऽभवत� � अनत्यासक्तचित्तोऽस� शिवभक्तिपरायणः || ब्रह्मोपदेशं प्राप्यासौ ब्रह्मवर्चप्रदायकम� � जनकात् पञ्चमे वर्ष� याज्ञवल्क्यो महामुनिः ।। � � [bālātsamuni� samyagdhyānaparo'bhavat | anatyāsaktacitto'sau śivabhaktiparāyaṇa� || brahmopadeśa� prāpyāsau brahmavarcapradāyakam | janakāt pañcame varṣe yājñavalkyo mahāmuni� || 1 2 ] لل � � � � � १० संज्ञि� [4 5 6 7 9 10 saṃjñika ] B1 2 वक्रादेस्तदनुग्रहात् [ٲ岹Գܲ ] B2 3 आरुह्मबालात्� [ܳٲ ] A7 413
