Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
169 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
वर� वर� कल्याण� तदिदानी� ददाम्यहम� � पुष्पहास्य� भवान� सर्वस्� संर्हत� नित्यं पुण्यात्मकस्तत� ।। २९ रन्तुं सह त्वय� दे� वाञ्छास्ति मम चेतस� � ईश्व� श्रुणु प्रसूनहसित� तत्ततथैव भविश्यति ।। ३० ब्राह्मणोजगतां कर्तुं देवमान� चर्तयुगम्। तन्मान� [vara� varaya kalyāṇi tadidānī� dadāmyaham | puṣpahāsyā bhavān sarvasya saṃrhatā nitya� puṇyātmakastata� || 29 rantu� saha tvayā deva vāñchāsti mama cetasi | īśvara śruṇu prasūnahasite tattatathaiva bhaviśyati || 30 brāhmaṇojagatā� kartu� devamāna� cartayugam| tanmānā] 'दब्जजन्मान� परार्धद्वयजीवितः � ३१ दश प्रलयमायात� यद� विष्णो� शुभानन� � घटिकैकाथ तन्मानाद� द्वादशप्रलयं गत� � हरयो यद� देवेशि सकाल� निमिषो मम� � रुद्रस्य सर्वसंहर्तुः पुष्पहास� त्वयापदा � रमयामि विशेषे� तावत� कुरु तप� महत् � शचीन्द्रक्षेत्रमुख्यस्य प्राच्या� तीरे महोदधे� � � स्थाणुतीर्थस्थले रम्य� पुण्यक्षेत्र� महीतल� � निहत्य वाणासूरं लोगानामभया� � � � कठिटिस्थवा� श्रीहस्त� दक्षिण� दामधारिणी � सप्त कन्याः समायान्त� त्वत्सरख्याः पुष्पहासिन� � धात्या� प्रसिद्ध� भवतु कन्याक्षेत्र� तप� फलम् � पूर्णज्योतिस्सभाक्षेत्रे ब्रह्मचारी वसाम्यहम� ।। [dabjajanmāna� parārdhadvayajīvita� | 31 daśa pralayamāyātā yadi viṣṇo� śubhānane | ghaṭikaikātha tanmānād dvādaśapralaya� gatā | harayo yadi deveśi sakālo nimiṣo mama� | rudrasya sarvasaṃhartu� puṣpahāse tvayāpadā | ramayāmi viśeṣeṇa tāvat kuru tapo mahat | śacīndrakṣetramukhyasya prācyā� tīre mahodadhe� | | sthāṇutīrthasthale ramye puṇyakṣetre mahītale | nihatya vāṇāsūra� logānāmabhayāya ca | | kaṭhiṭisthavāma śrīhastā dakṣiṇe dāmadhāriṇ� | sapta kanyā� samāyāntu tvatsarakhyā� puṣpahāsini | dhātyā� prasiddha� bhavatu kanyākṣetra� tapa� phalam | pūrṇajyotissabhākṣetre brahmacārī vasāmyaham || ] 5 तन्मानात्मजजन्मानः [ٲԳٳᲹᲹԳԲ� ] A7
365 ३२
३३
[32
33
] لل
३४
३५
[34
35
] لل
३६
३७
[36
37
]
