Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
168 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
सूतः - पूरा कृतयुगस्यादौ कैलासे शङ्करोमहान� � दर्शनं प्रददौ देव्या निर्जराणां महात्मनाम् ।। तदाद� ेशक्तिरखिल� जगताम्मातृरूपिणी � आदाय कन्यकारूपमखिलेशमपूजयत् ।। पुष्पहासेतिनाम्नी सा पूर्णेन्दुसदृशानना � पूजयामास देवेशं कृतादिद्वापरावधि ।। नेत्राश्रुणाभिषेकाम्बु गन्ध� घ्राणाद्विधा� सा � [sūta� - pūrā kṛtayugasyādau kailāse śaṅkaromahān | darśana� pradadau devyā nirjarāṇāṃ mahātmanām || tadādi ेśaktirakhilā jagatāmmātṛrūpiṇ� | ādāya kanyakārūpamakhileśamapūjayat || puṣpahāsetināmnī sā pūrṇendusadṛśānanā | pūjayāmāsa deveśa� kṛtādidvāparāvadhi || netrāśruṇābhiṣekāmbu gandha� ghrāṇādvidhāya sā | ] 3 मन्दाहासात� सुपुष्पाणि त्वच� धूपं मनोहरम� ।।
नेत्राभ्या� प्रज्वलद्द्वीपं नैवेद्यं रसानाभवत� �
वाद्याधोषं तु कर्णभ्या� जिह्वा स्तोत्रमुत्तमम� ।।
तु
एवमुत्पाद्� देवेशं पुष्पहासासमर्चयत� �
२०
२१
२२
२३
२४
सद्योजातमुखेगन्ध� समर्पयति सानिशम� ।।
२५
ईशानेपुष्पमतुल� घूपं तत� पुरुषे तत� �
अधोरवदने दीपं वामदेवमुखे तद� ।।
२६
समर्पयति देवस्य नैवेधं पुष्पहासिनी �
भक्त्यार्चयत� पर� देवं एव� त्रियुगमी श्री ।।
तत� प्रसन्नस्सर्वेशस्तामुवाच दयापरः �
पुष्पहास� प्रसन्नोऽस्म� पूजय� तपसा तव � �
[mandāhāsāt supuṣpāṇi tvacā dhūpa� manoharam ||
netrābhyā� prajvaladdvīpa� naivedya� rasānābhavat |
vādyādhoṣa� tu karṇabhyā� jihvā stotramuttamam ||
tu
𱹲ܳٱⲹ deveśa� puṣpahāsāsamarcayat |
20
21
22
23
24
sadyojātamukhegandha� samarpayati sāniśam ||
25
īśānepuṣpamatulā ghūpa� tat puruṣe tata� |
adhoravadane dīpa� vāmadevamukhe tadā ||
26
samarpayati devasya naivedha� puṣpahāsinī |
bhaktyārcayat para� deva� eva� triyugamī śrī ||
tata� prasannassarveśastāmuvāca dayāpara� |
puṣpahāse prasanno'smi pūjayā tapasā tava | |
] 2 तदादिशक्तिरखिल [ٲ徱śپ ] B1
3 त्वय� [ٱ ] A7
4 ur text एवमुपाद्� [𱹲ܱⲹ ] suitabel reading is एवमुत्पाद्�
[𱹲ܳٱⲹ
] 364 २७
२८
[27
28
]
