Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
164 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
प्रणम्योचुर्मुनिश्रेष्टा� सप्ताप्यर्णवपूरुषा� � अकालेऽम्बुलयश्चाभूदस्माक� पद्मबान्धव� ।। इद� किमद्भुत� भानो रक्षारमान् करुणानिध� � सूर्यः- शुचीन्द्रनाथद्रोहे� संप्राप्तो वो जलक्षय� ।। � एव रक्षितास्त्वद्� युष्माकं जलराशय� � तस्मात� बिल्ववनं प्राप्� तप� कुरुतनिश्चला� ।। सुतः- सूर्यस्य वचनं श्रुत्वा वृद्धब्राह्मणरूपिण� � शुचीन्द्रस्थलमासाद्य तपस्तेपुस्तदार्णवा� || सरांसि चक्रुस्तत्क्षेत्रे समुद्राः स्वस्वनामभिः � स्नात्वा तेपुस्तपस्तत्र स्वश्वतीर्थेषुचार्णवाः || पपित्रसरसः पूर्वे लवणार्धेमहत्सर� � ५५ ५६ ५७ ५८ ५९ स्थाणुलिङ्गस्य चाग्नेयाऽमोक्ष्वंम्भोधिस्सरौदिशि ।। ६० सभायां दक्षिण� भागे सुराब्धेर्वर्तते सर� � तत्तीर्थपश्चिमे धृतार्थैवर्तते सर� ।। ६१ तस्यप्रतीच्या� दिश्यब्धेः सरस्तस्येत्तरे महत् � क्षीराम्बुधिसरोरम्यं क्षीराम्बुजलपूरितम� ।। ६२ देवस्य वायुदिग्भागे शुद्धोदकसरश्शुभम� � एतेष� पुण्यतीर्थेषु कदाचित� क्षीरवारिधेः ।। ६३ पश्चिम� स्थाणुलिङ्गस्य द्वारे बालस्य तत्सरः � क्षीरं दद� महशस्य तुष्यर्थ� मुनिसत्तमा� ।। ६४ [praṇamyocurmuniśreṣṭā� saptāpyarṇavapūruṣāḥ | akāle'mbulayaścābhūdasmāka� padmabāndhava� || ida� kimadbhuta� bhāno rakṣāramān karuṇānidhe | sūrya�- śucīndranāthadroheṇa saṃprāpto vo jalakṣaya� || sa eva rakṣitāstvadya yuṣmāka� jalarāśaya� | tasmāt bilvavana� prāpya tapa� kurutaniścalā� || suta�- sūryasya vacana� śrutvā vṛddhabrāhmaṇarūpiṇa� | śucīndrasthalamāsādya tapastepustadārṇavā� || sarāṃsi cakrustatkṣetre samudrā� svasvanāmabhi� | snātvā tepustapastatra svaśvatīrtheṣucārṇavā� || papitrasarasa� pūrve lavaṇārdhemahatsara� | 55 56 57 58 59 sthāṇuliṅgasya cāgneyā'mokṣvaṃmbhodhissaraudiśi || 60 sabhāyā� dakṣiṇe bhāge surābdhervartate sara� | tattīrthapaścime dhṛtārthaivartate sara� || 61 tasyapratīcyā� diśyabdhe� sarastasyettare mahat | kṣīrāmbudhisaroramya� kṣīrāmbujalapūritam || 62 devasya vāyudigbhāge śuddhodakasaraśśubham | eteṣu puṇyatīrtheṣu kadācit kṣīravāridhe� || 63 paścime sthāṇuliṅgasya dvāre bālasya tatsara� | kṣīra� dadau mahaśasya tuṣyartha� munisattamā� || 64 ] 360
