365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

164 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 164 has not been proofread.

प्रणम्योचुर्मुनिश्रेष्टा� सप्ताप्यर्णवपूरुषा� � अकालेऽम्बुलयश्चाभूदस्माक� पद्मबान्धव� ।। इद� किमद्भुत� भानो रक्षारमान् करुणानिध� � सूर्यः- शुचीन्द्रनाथद्रोहे� संप्राप्तो वो जलक्षय� ।। � एव रक्षितास्त्वद्� युष्माकं जलराशय� � तस्मात� बिल्ववनं प्राप्� तप� कुरुतनिश्चला� ।। सुतः- सूर्यस्य वचनं श्रुत्वा वृद्धब्राह्मणरूपिण� � शुचीन्द्रस्थलमासाद्य तपस्तेपुस्तदार्णवा� || सरांसि चक्रुस्तत्क्षेत्रे समुद्राः स्वस्वनामभिः � स्नात्वा तेपुस्तपस्तत्र स्वश्वतीर्थेषुचार्णवाः || पपित्रसरसः पूर्वे लवणार्धेमहत्सर� � ५५ ५६ ५७ ५८ ५९ स्थाणुलिङ्गस्य चाग्नेयाऽमोक्ष्वंम्भोधिस्सरौदिशि ।। ६० सभायां दक्षिण� भागे सुराब्धेर्वर्तते सर� � तत्तीर्थपश्चिमे धृतार्थैवर्तते सर� ।। ६१ तस्यप्रतीच्या� दिश्यब्धेः सरस्तस्येत्तरे महत् � क्षीराम्बुधिसरोरम्यं क्षीराम्बुजलपूरितम� ।। ६२ देवस्य वायुदिग्भागे शुद्धोदकसरश्शुभम� � एतेष� पुण्यतीर्थेषु कदाचित� क्षीरवारिधेः ।। ६३ पश्चिम� स्थाणुलिङ्गस्य द्वारे बालस्य तत्सरः � क्षीरं दद� महशस्य तुष्यर्थ� मुनिसत्तमा� ।। ६४ [praṇamyocurmuniśreṣṭā� saptāpyarṇavapūruṣāḥ | akāle'mbulayaścābhūdasmāka� padmabāndhava� || ida� kimadbhuta� bhāno rakṣāramān karuṇānidhe | sūrya�- śucīndranāthadroheṇa saṃprāpto vo jalakṣaya� || sa eva rakṣitāstvadya yuṣmāka� jalarāśaya� | tasmāt bilvavana� prāpya tapa� kurutaniścalā� || suta�- sūryasya vacana� śrutvā vṛddhabrāhmaṇarūpiṇa� | śucīndrasthalamāsādya tapastepustadārṇavā� || sarāṃsi cakrustatkṣetre samudrā� svasvanāmabhi� | snātvā tepustapastatra svaśvatīrtheṣucārṇavā� || papitrasarasa� pūrve lavaṇārdhemahatsara� | 55 56 57 58 59 sthāṇuliṅgasya cāgneyā'mokṣvaṃmbhodhissaraudiśi || 60 sabhāyā� dakṣiṇe bhāge surābdhervartate sara� | tattīrthapaścime dhṛtārthaivartate sara� || 61 tasyapratīcyā� diśyabdhe� sarastasyettare mahat | kṣīrāmbudhisaroramya� kṣīrāmbujalapūritam || 62 devasya vāyudigbhāge śuddhodakasaraśśubham | eteṣu puṇyatīrtheṣu kadācit kṣīravāridhe� || 63 paścime sthāṇuliṅgasya dvāre bālasya tatsara� | kṣīra� dadau mahaśasya tuṣyartha� munisattamā� || 64 ] 360

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: