Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
163 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
इतीरितं तदास्माक� विस्तराद� ब्रूहि सूतज | सूतः पुरा यूगान्तर� प्रप्र� सप्ताप� जलराशयाः � � ४६ ध्रुवमण्डलपर्यन्तं लोकांस्त्रीनप� वारिभिः। कबलीकृत्� सहसा मदमत्तास्तदाभवन् ।। ४७ तद� सर्व� जनाः स्थाणुक्षेत्� बिल्वमहीरुहम� � आश्रित्य निर्भयास्तस्थु� स्थाणोराज्ञाबलान्विताः � � तदाब्धिपुरुषाः सप्त स्वतोय मदपूरिता� � तत्क्षेत्र� कबलीकर्तुं मनश्चक्रुर्मुनीश्वराः ।। तेषा� भावं हरोज्ञात्व� हस्तवह्निमचोदयत् � सप्तार्णवानामुदक� क्षणाज्जग्रा� पावक� � � सहस्रवदनज्वालावेगे� � शिवाज्ञय� � तत� सप्तसमुद्रेष� चरन्ति मरुवीचिका � � वारिधीना� ध्रुवस्याप� हाहाकारोऽभवतदा � अन्योन्य� हन्तविभ्रष्टाः प्राब्रुवन� सकलाध्धय� ।। अकालेऽस्माकमधुना समभूज्जलसंक्षय� � एतत्कारणमदित्य� वेति नान्यः पुमान् भुवि ।। एवमन्योन्यमालोच्� उदायाद्रिं समाययु� � सहस्रकिरणं देवमुदयाद्रि� समागतम� ।। [itīrita� tadāsmāka� vistarād brūhi sūtaja | sūta� purā yūgāntare prapre saptāpi jalarāśayā� | | 46 dhruvamaṇḍalaparyanta� lokāṃstrīnapi vāribhiḥ| kabalīkṛtya sahasā madamattāstadābhavan || 47 tadā sarve janā� sthāṇukṣetra bilvamahīruham | āśritya nirbhayāstasthu� sthāṇorājñābalānvitā� | | tadābdhipuruṣāḥ sapta svatoya madapūritā� | tatkṣetra� kabalīkartu� manaścakrurmunīśvarā� || teṣāṃ bhāva� harojñātvā hastavahnimacodayat | saptārṇavānāmudaka� kṣaṇājjagrāha pāvaka� | | sahasravadanajvālāvegena sa śivājñayā | tata� saptasamudreṣu caranti maruvīcikā | | vāridhīnā� dhruvasyāpi hāhākāro'bhavatadā | anyonya� hantavibhraṣṭā� prābruvan sakalādhdhaya� || akāle'smākamadhunā samabhūjjalasaṃkṣaya� | etatkāraṇamadityo veti nānya� pumān bhuvi || evamanyonyamālocya udāyādri� samāyayu� | sahasrakiraṇa� devamudayādri� samāgatam || ] 359 ४८
४९
५०
५१
५२
५३
[48
49
50
51
52
53
] لل
५४
[54
]
