365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

143 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 143 has not been proofread.

शुचीन्द्रस्थलमाहात्म्यम् पुस्तक� विदुषेऽद्भुतम् � सदक्षिणाकं ये दद्युः राजवृक्षस्� सन्निध� � � भक्तिपूर्वम् सुरश्रेष्ठ तस्य पुण्यं वदाम� ते � ३२ चतुस्सागरपर्यन्त� मेदिनि दानसम्भवम् ।। ३३ विद्यादानोद्भव� पुण्यं दर्भिक्षेचान्नदानजम् � सर्वदानसमुद्भूतं पुण्यं तस्य ददाम्यहम� ।। ३४ तथाप्यहमृणस्थोस्मि मयेद� सतमीरितम� � एव� स्थाणुवचःश्रुत्व� देवेन्द्रः प्राप्तशोभनः � � स्थाणु� संप्रार्थयामास शक्रोभक्तिसमन्वितः � इन्द्र�- त्वद्वागमृतपानेन कृतार्थोहं जगत्पते। स्थाणुक्षेत्रस्य मागात्मयम् त्वमाचक्ष्वाद्� विस्तरात� � विशेषाच्छ्रोतुकामोस्मि रक्ष मा� करुणनिधे ।। ईश्वरः साधुक्तं भवतावज्रिन� सर्वकोपकारकम� � अह� पञ्चाभराकारः सर्वभूताधिनायक� � � ३५ [śucīndrasthalamāhātmyam pustaka� viduṣe'dbhutam | sadakṣiṇāka� ye dadyu� rājavṛkṣasya sannidhau | | bhaktipūrvam suraśreṣṭha tasya puṇya� vadāmi te | 32 catussāgaraparyanta� medini dānasambhavam || 33 vidyādānodbhava� puṇya� darbhikṣecānnadānajam | sarvadānasamudbhūta� puṇya� tasya dadāmyaham || 34 tathāpyahamṛṇasthosmi mayeda� satamīritam | eva� sthāṇuvacaḥśrutvā devendra� prāptaśobhana� | | sthāṇu� saṃprārthayāmāsa śakrobhaktisamanvita� | indra�- tvadvāgamṛtapānena kṛtārthoha� jagatpate| sthāṇukṣetrasya māgātmayam tvamācakṣvādya vistarāt | viśeṣācchrotukāmosmi rakṣa mā� karuṇanidhe || īśvara� sādhukta� bhavatāvajrin sarvakopakārakam | aha� pañcābharākāra� sarvabhūtādhināyaka� | | 35 ] لل ३६ ३७ ३८ मम पञ्चाक्षराकारं को वेत्ति भुवनत्रय� � अखिलेष� मुनीन्द्रष� वामदेव मुनि� विना ।। ३९ [36 37 38 mama pañcākṣarākāra� ko vetti bhuvanatraye | akhileṣu munīndraṣu vāmadeva muni� vinā || 39 ] 339

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: