Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
143 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
शुचीन्द्रस्थलमाहात्म्यम् पुस्तक� विदुषेऽद्भुतम् � सदक्षिणाकं ये दद्युः राजवृक्षस्� सन्निध� � � भक्तिपूर्वम् सुरश्रेष्ठ तस्य पुण्यं वदाम� ते � ३२ चतुस्सागरपर्यन्त� मेदिनि दानसम्भवम् ।। ३३ विद्यादानोद्भव� पुण्यं दर्भिक्षेचान्नदानजम् � सर्वदानसमुद्भूतं पुण्यं तस्य ददाम्यहम� ।। ३४ तथाप्यहमृणस्थोस्मि मयेद� सतमीरितम� � एव� स्थाणुवचःश्रुत्व� देवेन्द्रः प्राप्तशोभनः � � स्थाणु� संप्रार्थयामास शक्रोभक्तिसमन्वितः � इन्द्र�- त्वद्वागमृतपानेन कृतार्थोहं जगत्पते। स्थाणुक्षेत्रस्य मागात्मयम् त्वमाचक्ष्वाद्� विस्तरात� � विशेषाच्छ्रोतुकामोस्मि रक्ष मा� करुणनिधे ।। ईश्वरः साधुक्तं भवतावज्रिन� सर्वकोपकारकम� � अह� पञ्चाभराकारः सर्वभूताधिनायक� � � ३५ [śucīndrasthalamāhātmyam pustaka� viduṣe'dbhutam | sadakṣiṇāka� ye dadyu� rājavṛkṣasya sannidhau | | bhaktipūrvam suraśreṣṭha tasya puṇya� vadāmi te | 32 catussāgaraparyanta� medini dānasambhavam || 33 vidyādānodbhava� puṇya� darbhikṣecānnadānajam | sarvadānasamudbhūta� puṇya� tasya dadāmyaham || 34 tathāpyahamṛṇasthosmi mayeda� satamīritam | eva� sthāṇuvacaḥśrutvā devendra� prāptaśobhana� | | sthāṇu� saṃprārthayāmāsa śakrobhaktisamanvita� | indra�- tvadvāgamṛtapānena kṛtārthoha� jagatpate| sthāṇukṣetrasya māgātmayam tvamācakṣvādya vistarāt | viśeṣācchrotukāmosmi rakṣa mā� karuṇanidhe || īśvara� sādhukta� bhavatāvajrin sarvakopakārakam | aha� pañcābharākāra� sarvabhūtādhināyaka� | | 35 ] لل ३६ ३७ ३८ मम पञ्चाक्षराकारं को वेत्ति भुवनत्रय� � अखिलेष� मुनीन्द्रष� वामदेव मुनि� विना ।। ३९ [36 37 38 mama pañcākṣarākāra� ko vetti bhuvanatraye | akhileṣu munīndraṣu vāmadeva muni� vinā || 39 ] 339
