Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
142 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अकाम� वा सकाम� � यः पवित्रोदके शुभे � स्नानंकरोत� देवेन्द्� धम्मासिविशेषतः ।। २४ मज्जनात् सर्वतीर्थेषु यत� फलन्तस्य तत� भवेत� � राजवृक्षन्तु मा� विष्णु� ब्रह्माण� भुवि ये जनाः � � २५ प्रदक्षिणं प्रकुर्वन्ति शिवरात्र्यां विशेषत� � एकादश्याममायां � सोमवार� सुरेश्वर ।। भूप्रदिक्षणज� पुण्यं तेषा� भवति निश्चितम� � २६ शुचीन्द्रस्थलमाहात्म्य� सान्तमध्यायमेव वा ।। २७ श्लोकं वा श्लोकपाद� वा श्लोकार्थं वापि ये जनाः � पठन्ति भक्त्य� शृण्वन्त� पूर्वपुण्यफलात� भुवि � � २८ सांगान� वेदान् पुराणानि वेदान्तोपनिषद्गणान� � आगमानथ शास्त्राणि तत्वज्ञानप्रदानि � ।। २९ विद्या� कलाञ्च पठता� शृण्वतामपि सादरम् � यत्फलं भुवि तत्तेषां फलमस्त� � संशय� ।। शुचीन्द्रस्थलमाहात्मयम� पुस्तक� पूजयन्ति ये � सर्वाभीष्टप्रदोभूत्वा तद� गेहे निवसाम्यहम� ।। [akāmo vā sakāmo va ya� pavitrodake śubhe | snānaṃkaroti devendra dhammāsiviśeṣata� || 24 majjanāt sarvatīrtheṣu yat phalantasya tat bhavet | rājavṛkṣantu mā� viṣṇu� brahmāṇa� bhuvi ye janā� | | 25 pradakṣiṇa� prakurvanti śivarātryā� viśeṣata� | ekādaśyāmamāyā� ca somavāre sureśvara || bhūpradikṣaṇaja� puṇya� teṣāṃ bhavati niścitam | 26 śucīndrasthalamāhātmya� sāntamadhyāyameva vā || 27 śloka� vā ślokapāda� vā ślokārtha� vāpi ye janā� | paṭhanti bhaktyā śṛṇvanti pūrvapuṇyaphalāt bhuvi | | 28 sāṃgān vedān purāṇāni vedāntopaniṣadgaṇān | āgamānatha śāstrāṇi tatvajñānapradāni ca || 29 vidyā� kalāñca paṭhatā� śṛṇvatāmapi sādaram | yatphala� bhuvi tatteṣāṃ phalamastu na saṃśaya� || śucīndrasthalamāhātmayam pustaka� pūjayanti ye | sarvābhīṣṭapradobhūtvā tad gehe nivasāmyaham || ] 338 ३०
३१
[30
31
]
