365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

142 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 142 has not been proofread.

अकाम� वा सकाम� � यः पवित्रोदके शुभे � स्नानंकरोत� देवेन्द्� धम्मासिविशेषतः ।। २४ मज्जनात् सर्वतीर्थेषु यत� फलन्तस्य तत� भवेत� � राजवृक्षन्तु मा� विष्णु� ब्रह्माण� भुवि ये जनाः � � २५ प्रदक्षिणं प्रकुर्वन्ति शिवरात्र्यां विशेषत� � एकादश्याममायां � सोमवार� सुरेश्वर ।। भूप्रदिक्षणज� पुण्यं तेषा� भवति निश्चितम� � २६ शुचीन्द्रस्थलमाहात्म्य� सान्तमध्यायमेव वा ।। २७ श्लोकं वा श्लोकपाद� वा श्लोकार्थं वापि ये जनाः � पठन्ति भक्त्य� शृण्वन्त� पूर्वपुण्यफलात� भुवि � � २८ सांगान� वेदान् पुराणानि वेदान्तोपनिषद्गणान� � आगमानथ शास्त्राणि तत्वज्ञानप्रदानि � ।। २९ विद्या� कलाञ्च पठता� शृण्वतामपि सादरम् � यत्फलं भुवि तत्तेषां फलमस्त� � संशय� ।। शुचीन्द्रस्थलमाहात्मयम� पुस्तक� पूजयन्ति ये � सर्वाभीष्टप्रदोभूत्वा तद� गेहे निवसाम्यहम� ।। [akāmo vā sakāmo va ya� pavitrodake śubhe | snānaṃkaroti devendra dhammāsiviśeṣata� || 24 majjanāt sarvatīrtheṣu yat phalantasya tat bhavet | rājavṛkṣantu mā� viṣṇu� brahmāṇa� bhuvi ye janā� | | 25 pradakṣiṇa� prakurvanti śivarātryā� viśeṣata� | ekādaśyāmamāyā� ca somavāre sureśvara || bhūpradikṣaṇaja� puṇya� teṣāṃ bhavati niścitam | 26 śucīndrasthalamāhātmya� sāntamadhyāyameva vā || 27 śloka� vā ślokapāda� vā ślokārtha� vāpi ye janā� | paṭhanti bhaktyā śṛṇvanti pūrvapuṇyaphalāt bhuvi | | 28 sāṃgān vedān purāṇāni vedāntopaniṣadgaṇān | āgamānatha śāstrāṇi tatvajñānapradāni ca || 29 vidyā� kalāñca paṭhatā� śṛṇvatāmapi sādaram | yatphala� bhuvi tatteṣāṃ phalamastu na saṃśaya� || śucīndrasthalamāhātmayam pustaka� pūjayanti ye | sarvābhīṣṭapradobhūtvā tad gehe nivasāmyaham || ] 338 ३०
३१
[30
31
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: