Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
137 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
3
शिवाग्निमध्यात� सुरलोकनाथस्तथोद्वतोऽभूत् परिगृह्य मुद्राम् �
अन्यामराणा� त्रिशतामराणा� सभान्तरे निर्गत� मबन्धः ||
स्मरन् स्मरन् शम्भुपदं विशोषात् मुक्ताफल� वारिधि मध्यदेशात् �
यथामनुष्या� परिमृज्यमुद्रामादा� वहने� समागाधस्ते ।।
५५
५६
तदेन्द्रहस्तादादाय पूर्ववेषधर� हर� �
अदृश्यामकरोन्मुद्रां पुनः सम्पूज्य शोभनम् ।।
५७
तत� सुरा� कल्पकपुष्पवषैः ववर्षुरानन्दमुपाश्रयन्तः ||
सुधाप्रवाहैः सुरवाद्यधोषयत् तुष्टुवुरग्रयवारभि� � �
५८
आजगा� सुराधीशा स्थाणुशंम्भोरनुग्रहात् �
हिमाम्बुसिक्तदेही� राहुमुक्तइवोडुरा� ||
५९
सर्वकिस्बिषनिर्मुक्त� [śivāgnimadhyāt suralokanāthastathodvato'bhūt parigṛhya mudrām |
anyāmarāṇāṃ triśatāmarāṇāṃ sabhāntare nirgataka mabandha� ||
smaran smaran śambhupada� viśoṣāt muktāphala� vāridhi madhyadeśāt |
yathāmanuṣyā� parimṛjyamudrāmādāya vahane� samāgādhaste ||
55
56
tadendrahastādādāya pūrvaveṣadharo hara� |
adṛśyāmakaronmudrā� puna� sampūjya śobhanam ||
57
tata� surā� kalpakapuṣpavaṣai� vavarṣurānandamupāśrayanta� ||
sudhāpravāhai� suravādyadhoṣayat tuṣṭuvuragrayavārabhi� | |
58
ājagāma surādhīśā sthāṇuśaṃmbhoranugrahāt |
himāmbusiktadehīva rāhumuktaivoḍurāṭa ||
59
쾱ṣaԾܰٲ�] ' तप्त� हे� यथानले �
सर्वकल्बिषनिर्मुक्तः शुद्धोऽगात्तत् सभान्तरम� ।।
६०
ददर्शुर्विमल� शक्र� सभ्यास्त्रिदशपुङ्गवा� �
सर्व� � मुनयस्सिद्धा� किन्नरोरगचारणा� � �
शुचीन्द्रमितितंप्रोचुस्सभापूज्यास्तादामराः �
शुचीन्द्रस्थलमित्येवमब्रुवन् राजकाननम� ।।
[tapta� hema yathānale |
sarvakalbiṣanirmukta� śuddho'gāttat sabhāntaram ||
60
dadarśurvimala� śakra� sabhyāstridaśapuṅgavā� |
sarve ca munayassiddhā� kinnaroragacāraṇāḥ | |
śucīndramititaṃprocussabhāpūjyāstādāmarā� |
śucīndrasthalamityevamabruvan rājakānanam ||
] ur text reads: सर्वकिल्विषविर्मुक्त [쾱ṣaܰٲ ] Suitable reading is सर्वकिल्विषविर्मुक्त [쾱ṣaܰٲ ] A7
333 ६१
६२
[61
62
]
