365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

136 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 136 has not been proofread.

पूरयित्वाज्यमुमय� स्वय� जज्वाल तद्धृत� � अदृश्यरूपस्त्वन्येषामग्निरूप� सदाशिव� � स्वलाञ्छनं स्वर्णवर्ण� नन्दिकेश� महामणि � संयुज्� स्वयमेवेशो महीसुरवधर� ।। पात्रे ज्वालाकृते सम्यग् प्रविश्यामिवचाक्षिपत� ।। तदोत्पपाताण्डकटाहपात्रस्यान्तावध� प्रेक्षकभीकराग्निः � ४७ ४८ ४९ तं वीक्ष्� हाहेत्यधिकातुरास्त� भव� विनान्ये त्रिशतान� सभार्हान� ।। ५० उवाच वाक्यं वृषभासनस्थ आज्येऽग्तिपूर्णं परिमृज्य सम्यग् � मुद्रा� समभ्युध्दर वासवाद्यमुक्तोभव ज्ञानकृताधपाशात् ।। तद्वावयमाकर्ण्� सहस्त्रनेत्र� पपात पात्रे परिचिन्त्य शम्भुम� � ज्वालानलाज्य� सुरयूथमध्य� पापद� विमुक्यर्थमवात्पधैर्यः ।। तदाग्निमध्ये विबुधेश्वरस्� ज्ञानेनयत् कर्म समार्जित� तत� � तूलं यथाग्न� पर� भस्म चासीदज्ञानपूर्वं निखिलं � कर्म ।। प्रवेश्यकाले धृतपूर्णपात्रे मध्यन्दिनं प्राप्� ददर्� भानु� � शचीपतेः स्थाणुशिवप्रसादात् शुचिप्रभाव� सुतरां मुनीन्द्रा� ।। ५१ ५२ ५३ ५४ [pūrayitvājyamumayā svaya� jajvāla taddhṛte | adṛśyarūpastvanyeṣāmagnirūpa� sadāśiva� | svalāñchana� svarṇavarṇa� nandikeśa� mahāmaṇi | saṃyujya svayameveśo mahīsuravadhara� || pātre jvālākṛte samyag praviśyāmivacākṣipat || tadotpapātāṇḍakaṭāhapātrasyāntāvadhi prekṣakabhīkarāgni� | 47 48 49 ta� vīkṣya hāhetyadhikāturāste bhava� vinānye triśatān sabhārhān || 50 uvāca vākya� vṛṣabhāsanastha ājye'gtipūrṇa� parimṛjya samyag | mudrā� samabhyudhdara vāsavādyamuktobhava jñānakṛtādhapāśāt || tadvāvayamākarṇya sahastranetra� papāta pātre paricintya śambhum | jvālānalājye surayūthamadhye pāpad vimukyarthamavātpadhairya� || tadāgnimadhye vibudheśvarasya jñānenayat karma samārjita� tat | tūla� yathāgnau pari bhasma cāsīdajñānapūrva� nikhila� ca karma || praveśyakāle dhṛtapūrṇapātre madhyandina� prāpya dadarśa bhānu� | śacīpate� sthāṇuśivaprasādāt śuciprabhāva� sutarā� munīndrā� || 51 52 53 54 ] 332

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: