Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
136 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
पूरयित्वाज्यमुमय� स्वय� जज्वाल तद्धृत� � अदृश्यरूपस्त्वन्येषामग्निरूप� सदाशिव� � स्वलाञ्छनं स्वर्णवर्ण� नन्दिकेश� महामणि � संयुज्� स्वयमेवेशो महीसुरवधर� ।। पात्रे ज्वालाकृते सम्यग् प्रविश्यामिवचाक्षिपत� ।। तदोत्पपाताण्डकटाहपात्रस्यान्तावध� प्रेक्षकभीकराग्निः � ४७ ४८ ४९ तं वीक्ष्� हाहेत्यधिकातुरास्त� भव� विनान्ये त्रिशतान� सभार्हान� ।। ५० उवाच वाक्यं वृषभासनस्थ आज्येऽग्तिपूर्णं परिमृज्य सम्यग् � मुद्रा� समभ्युध्दर वासवाद्यमुक्तोभव ज्ञानकृताधपाशात् ।। तद्वावयमाकर्ण्� सहस्त्रनेत्र� पपात पात्रे परिचिन्त्य शम्भुम� � ज्वालानलाज्य� सुरयूथमध्य� पापद� विमुक्यर्थमवात्पधैर्यः ।। तदाग्निमध्ये विबुधेश्वरस्� ज्ञानेनयत् कर्म समार्जित� तत� � तूलं यथाग्न� पर� भस्म चासीदज्ञानपूर्वं निखिलं � कर्म ।। प्रवेश्यकाले धृतपूर्णपात्रे मध्यन्दिनं प्राप्� ददर्� भानु� � शचीपतेः स्थाणुशिवप्रसादात् शुचिप्रभाव� सुतरां मुनीन्द्रा� ।। ५१ ५२ ५३ ५४ [pūrayitvājyamumayā svaya� jajvāla taddhṛte | adṛśyarūpastvanyeṣāmagnirūpa� sadāśiva� | svalāñchana� svarṇavarṇa� nandikeśa� mahāmaṇi | saṃyujya svayameveśo mahīsuravadhara� || pātre jvālākṛte samyag praviśyāmivacākṣipat || tadotpapātāṇḍakaṭāhapātrasyāntāvadhi prekṣakabhīkarāgni� | 47 48 49 ta� vīkṣya hāhetyadhikāturāste bhava� vinānye triśatān sabhārhān || 50 uvāca vākya� vṛṣabhāsanastha ājye'gtipūrṇa� parimṛjya samyag | mudrā� samabhyudhdara vāsavādyamuktobhava jñānakṛtādhapāśāt || tadvāvayamākarṇya sahastranetra� papāta pātre paricintya śambhum | jvālānalājye surayūthamadhye pāpad vimukyarthamavātpadhairya� || tadāgnimadhye vibudheśvarasya jñānenayat karma samārjita� tat | tūla� yathāgnau pari bhasma cāsīdajñānapūrva� nikhila� ca karma || praveśyakāle dhṛtapūrṇapātre madhyandina� prāpya dadarśa bhānu� | śacīpate� sthāṇuśivaprasādāt śuciprabhāva� sutarā� munīndrā� || 51 52 53 54 ] 332
