Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
133 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
श्रीवक्त्ररूपोमयाभास्वन् वामाभागकलेबर | त्वय्येव सर्व तिष्ठन्त� सर्वाकार त्वमेव हि ।। तस्मात� पालय देवे� तव पादार्चनेरतम� � प्रसन्नो भव तै� सर्वान्ः वासवस्� दयानिधे।� ईश्वरः त्रिमूर्तयोऽहमेवास्म� तथाप� प्रवदामि ते � नन्दिकेशाकृतिमुद्रां समानयत� वासव� ।। कैलासात्कमलाक्षाद्या� समागच्छन्त� त्तक्षणात् � इन्द्र� अनुग्रहात् सुरगुरोर्निदेशात� शूलपाणिन� ।। उच्चैश्रवसमारुह्� संप्रा� रजताचलम् � २३ २४ २५ २६ ददर्शाखण्डलास्तत्र नन्दिमुद्रां � धूर्जटेः ।। २७ गणनाथान् पुरस्कृत्य नन्दिमुद्रां सुरेश्वर� � सहस्रवर्णस्वर्णाभं गृहीत्वा पुनराययौ ।। २८ पूर्णज्योतिस्सभांप्रप्� शरणं प्रपशङ्करम� � ईश्वरानुग्रहात� सर्व� विष्वाद्यमरपुङ्गवा� ।। २९ शचीनायविशुद्ध्यर्थं स्थाणुक्षेत्रं समाययु� तत� प्रसन्नो भगवान् सर्वदेवप्रभु� शिवः � � ३० [śrīvaktrarūpomayābhāsvan vāmābhāgakalebara | tvayyeva sarva tiṣṭhanti sarvākāra tvameva hi || tasmāt pālaya deveśa tava pādārcaneratam | prasanno bhava tai� sarvān� vāsavasya dayānidhe|| īśvara� trimūrtayo'hamevāsmi tathāpi pravadāmi te | nandikeśākṛtimudrā� samānayatu vāsava� || kailāsātkamalākṣādyā� samāgacchantu ttakṣaṇāt | indra� anugrahāt suragurornideśāt śūlapāṇina� || uccaiśravasamāruhya saṃprāpa rajatācalam | 23 24 25 26 dadarśākhaṇḍalāstatra nandimudrā� sa dhūrjaṭe� || 27 gaṇanāthān puraskṛtya nandimudrā� sureśvara� | sahasravarṇasvarṇābha� gṛhītvā punarāyayau || 28 pūrṇajyotissabhāṃprapya śaraṇa� prapaśaṅkaram | īśvarānugrahāt sarve viṣvādyamarapuṅgavā� || 29 śacīnāyaviśuddhyartha� sthāṇukṣetra� samāyayu� tata� prasanno bhagavān sarvadevaprabhu� śiva� | | 30 ] 329
