365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

133 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 133 has not been proofread.

श्रीवक्त्ररूपोमयाभास्वन् वामाभागकलेबर | त्वय्येव सर्व तिष्ठन्त� सर्वाकार त्वमेव हि ।। तस्मात� पालय देवे� तव पादार्चनेरतम� � प्रसन्नो भव तै� सर्वान्ः वासवस्� दयानिधे।� ईश्वरः त्रिमूर्तयोऽहमेवास्म� तथाप� प्रवदामि ते � नन्दिकेशाकृतिमुद्रां समानयत� वासव� ।। कैलासात्कमलाक्षाद्या� समागच्छन्त� त्तक्षणात् � इन्द्र� अनुग्रहात् सुरगुरोर्निदेशात� शूलपाणिन� ।। उच्चैश्रवसमारुह्� संप्रा� रजताचलम् � २३ २४ २५ २६ ददर्शाखण्डलास्तत्र नन्दिमुद्रां � धूर्जटेः ।। २७ गणनाथान् पुरस्कृत्य नन्दिमुद्रां सुरेश्वर� � सहस्रवर्णस्वर्णाभं गृहीत्वा पुनराययौ ।। २८ पूर्णज्योतिस्सभांप्रप्� शरणं प्रपशङ्करम� � ईश्वरानुग्रहात� सर्व� विष्वाद्यमरपुङ्गवा� ।। २९ शचीनायविशुद्ध्यर्थं स्थाणुक्षेत्रं समाययु� तत� प्रसन्नो भगवान् सर्वदेवप्रभु� शिवः � � ३० [śrīvaktrarūpomayābhāsvan vāmābhāgakalebara | tvayyeva sarva tiṣṭhanti sarvākāra tvameva hi || tasmāt pālaya deveśa tava pādārcaneratam | prasanno bhava tai� sarvān� vāsavasya dayānidhe|| īśvara� trimūrtayo'hamevāsmi tathāpi pravadāmi te | nandikeśākṛtimudrā� samānayatu vāsava� || kailāsātkamalākṣādyā� samāgacchantu ttakṣaṇāt | indra� anugrahāt suragurornideśāt śūlapāṇina� || uccaiśravasamāruhya saṃprāpa rajatācalam | 23 24 25 26 dadarśākhaṇḍalāstatra nandimudrā� sa dhūrjaṭe� || 27 gaṇanāthān puraskṛtya nandimudrā� sureśvara� | sahasravarṇasvarṇābha� gṛhītvā punarāyayau || 28 pūrṇajyotissabhāṃprapya śaraṇa� prapaśaṅkaram | īśvarānugrahāt sarve viṣvādyamarapuṅgavā� || 29 śacīnāyaviśuddhyartha� sthāṇukṣetra� samāyayu� tata� prasanno bhagavān sarvadevaprabhu� śiva� | | 30 ] 329

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: