Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
132 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
तथैवाह� करिष्याम� प्रायश्चित� सुरे� ते� | ज्ञानपूर्व� कृतस्यास्य कर्मणो ज्ञानकानने � मद्रूपोग्निमुखात� सम्यक् शुद्धोभवशचीपत� � समान� सुरश्रेष्ठ तदर्थं पद्मालोचनम� ।। कूर्मं शेषं महानागान� कुलाद्रीनप� दिक्पतीन् � आशानाथान� रविं सोमं नद्यस्सप्तपयोनिधीन्।। वसुरुद्रमरुद्देवान� सप्तमातृश्� कन्यका� � यक्षाविद्याधरश्रेष्ठान� किन्नरोरगचारणान् ।। ब्रह्मादेवमुनिन् सिद्धन� मनून� रुद्रास्तपस्विनः � ब्रह्माण� कल्पकं कामधेनुं भुमौ समान� ।। १६ १७ १८ १९ २० सर्वेषामग्नि वदनाच्छुद्धो भव सभान्तरे � शम्भुनोक्त� समाकर्ण्� वासवोऽचिन्तयद् भृशम� ।। २१ स्मृत्वा पूर्वतनं वृत्तमपश्यत् स्वगुरोर्वरम� � गुरु� � नम� प्रणवार्था� ब्राह्माविष्वीशरूपिण� � � [tathaivāha� kariṣyāmi prāyaścita� sureśa te� | jñānapūrva� kṛtasyāsya karmaṇo jñānakānane | madrūpognimukhāt samyak śuddhobhavaśacīpate | samānaya suraśreṣṭha tadartha� padmālocanam || kūrma� śeṣa� mahānāgān kulādrīnapi dikpatīn | āśānāthān ravi� soma� nadyassaptapayonidhīn|| vasurudramaruddevān saptamātṛśca kanyakā� | yakṣāvidyādharaśreṣṭhān kinnaroragacāraṇān || brahmādevamunin siddhan manūn rudrāstapasvina� | brahmāṇa� kalpaka� kāmadhenu� bhumau samānaya || 16 17 18 19 20 sarveṣāmagni vadanācchuddho bhava sabhāntare | śambhunokta� samākarṇya vāsavo'cintayad bhṛśam || 21 smṛtvā pūrvatana� vṛttamapaśyat svagurorvaram | guru� o� nama� praṇavārthāya brāhmāviṣvīśarūpiṇe | | ] 328 २२
[22
]
