Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
117 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
यज्ञाय यज्ञेशसरवा� यज्ञ�- रिज्या� पूर्णा� यमान्तका� � यज्ञप्रहत्रेऽखिलयज्ञभोक्त्रे नम� यकाराय नम� शिवा� ।। नमोस्त� वागीशहरीश्वराय नगेन्द्र चापा� नदीधराय � नाम्ना शुचीन्द्रे� इत� स्तुता� ज्ञानाटवीशा� नम� शिवा� || एवमात्मविदां श्रेष्� स्तुत्वानन्दपरोऽभवत् � सर्वज्ञः शङ्कराचार्यः स्थाणुक्षेत्रे महास्थले � � स्थाणु� शङ्कराचार्� सर्वज्� त्वमेवाह� शिवोगुरु� � इत्युवाच मुनिश्रेष्ठं वृक्षवक्त्रे� सश्शिव� ।। पूर्णज्योतिस्सभाक्षेत्रमिद� सन्तानकाननम् � ज्योतििाट्टासभायान्त्व� समीक्षय महाद्भुतम् ।। तत� प्रप्स्यसि नित्यत्व� लोकाल्लोकं गमिष्यसि � त्वमेव मुनिशार्दू� लोके वैदिकसद्गुरु� ।। [yajñāya yajñeśasaravāya yajñe- rijyāya pūrṇāya yamāntakāya | yajñaprahatre'khilayajñabhoktre namo yakārāya nama� śivāya || namostu vāgīśaharīśvarāya nagendra cāpāya nadīdharāya | nāmnā śucīndreśa iti stutāya jñānāṭavīśāya nama� śivāya || evamātmavidā� śreṣṭha stutvānandaparo'bhavat | sarvajña� śaṅkarācārya� sthāṇukṣetre mahāsthale | | sthāṇu� śaṅkarācārya sarvajña tvamevāha� śivoguru� | ityuvāca muniśreṣṭha� vṛkṣavaktreṇa saśśiva� || pūrṇajyotissabhākṣetramida� santānakānanam | jyotiिाṭṭāsabhāyāntva� samīkṣaya mahādbhutam || tata� prapsyasi nityatva� lokālloka� gamiṣyasi | tvameva muniśārdūla loke vaidikasadguru� || ] 313 ४६
४७
४८
४९
५०
५१
[46
47
48
49
50
51
]
