Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
116 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
नादान्तरूपाय नभस्थिता� ज्ञानामृतायागमवल्लभा� � नागेन्द्रभूषाय नगेन्द्रधाम्ने [nādāntarūpāya nabhasthitāya jñānāmṛtāyāgamavallabhāya | nāgendrabhūṣāya nagendradhāmne ] ' नकाररूपा� नमश्शिवा� ।। मयातमोध्वंसनभास्कराय मारान्तकायमरवन्दिताय � मत्तेभचर्मांम्बरवेष्टिता� नम� मकाराय नम� शिवा� || शिलादसून� हदिभाविताय श्रीशार्ङ्गहस्था� पुरान्तकाय � शीतांशुकोटी� विराजिता� नमश्शिकारा� नम� शिवा� || वामालसद्वामकलेबराय वरप्रदायात्मविदा� विशेषात् � वटुस्वरूपा� वटालया� नम� वकाराय नम� शिवा� ।। [nakārarūpāya namaśśivāya || mayātamodhvaṃsanabhāskarāya mārāntakāyamaravanditāya | mattebhacarmāṃmbaraveṣṭitāya namo makārāya nama� śivāya || śilādasūno hadibhāvitāya śrīśārṅgahasthāya purāntakāya | śītāṃśukoṭīra virājitāya namaśśikārāya nama� śivāya || vāmālasadvāmakalebarāya varapradāyātmavidā� viśeṣāt | vaṭusvarūpāya vaṭālayāya namo vakārāya nama� śivāya || ] 5 नगेन्द्रनित्यं - [nagendranitya� - ] BS 312 ४२
४३
४४
४५
[42
43
44
45
]
