Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
111 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
एव� वदति भूदे� स्वक� रूपमदर्शयत� � किञ्चद्रहस्य� सर्वेषांदुर्लभ� ब्रह्मचारिणाम् ।। समीक्ष्� स्वगुरुं बालश्चित्रार्पित इवाभवत� � बालस्य हस्त� संस्पृष्ट्वा दक्षिण� परमेश्वर� � दिव्यराजवन� प्रा� देवाद्यैरप� सेवितम� � स्थाणु पद्मेश वाणी� स्वरूपज्ञानदायकम� ।। शङ्कराचार्यशिष्याय सद्गुरुः प्रणवे दद� � मूले राजतरोश्शुद्� मुक्तर्थ कर्मबन्धनात्।। दिव्योपदेशसंपन्नश्शङ्कराचार्� भूसुरः � ददर्� प्रणवे सर्व� करस्थामलकं यथ� � � ब्रह्माण्डान्तगत� सर्व मूर्तिभेदन्निरामयम� � मायाञ्चनिर्गुणब्रह्मतत्ववीजं शिवं गुरुम् � नादबिन्दुकलामूलबह्मितेजस्त्रयन्तथा � मेरु� सप्तसमुद्रां� भुवनान� दिगीश्वरान� ।। शेषं कूर्मश्च दिङ्नागान् कुलाद्रीन्दिग्गजानपि � पञ्चानामपि भूताना� पञ्चैव तद्विशेषगुणांस्तथा ।। १६ १७ १८ १९ २० २१ २२ २३ [eva� vadati bhūdeva svaka� rūpamadarśayat | kiñcadrahasya� sarveṣāṃdurlabha� brahmacāriṇām || samīkṣya svaguru� bālaścitrārpita ivābhavat | bālasya hasta� saṃspṛṣṭvā dakṣiṇa� parameśvara� | divyarājavana� prāpa devādyairapi sevitam | sthāṇu padmeśa vāṇīśa svarūpajñānadāyakam || śaṅkarācāryaśiṣyāya sadguru� praṇave dadau | mūle rājatarośśuddha muktartha karmabandhanāt|| divyopadeśasaṃpannaśśaṅkarācārya bhūsura� | dadarśa praṇave sarva� karasthāmalaka� yathā | | brahmāṇḍāntagata� sarva mūrtibhedannirāmayam | māyāñcanirguṇabrahmatatvavīja� śiva� gurum | nādabindukalāmūlabahmitejastrayantathā | meru� saptasamudrāṃca bhuvanāni digīśvarān || śeṣa� kūrmaśca diṅnāgān kulādrīndiggajānapi | pañcānāmapi bhūtānā� pañcaiva tadviśeṣaguṇāṃstathā || 16 17 18 19 20 21 22 23 ] 2 शुभ्रे - [śubhre - ] A8 307
