Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
110 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
भस्माद्धूलितसर्वाङ्गस्त्रिपुण्ङ्ाङ्कितमस्तकः� यज्ञसूत्रघरश्शुद्ध� शुद्धकौपीनसंयुत� ।। � पञ्चाक्षरीजपपर� परामन्त्रविशारदः � चन्द्रार्धशेखर� बद्धचितः कारुण्यसागरः ।। शिवधर्मरतोनित्यं शिवनामस्तुतिप्रियः � ब्राह्मचारीविरक्त� भूद् विहायैहिकसंपदम� ।। सर्वकर्मविमुक्यर्थ शिवध्यानरतोऽभवत् � शिवः प्रत्यक्ष्मगमत� ततश्शङ्करस्सुदुरोः � � लीलामानुषमादाय रूपं परिशिशवः स्वयम् � शङ्कराचार्� भूदेवस्त� समीक्ष्� जगद्गुरम� ।। प्रणम्यविधिवद् भक्त्य� स्तोत्रञ्चक्रे महाद्भुतम् � ईश्वरः शङ्कराचार्� वटुर्धीमान् तप्यते त्वय� ।। वन्धोस� सर्वलोकैस्त्वंमहादेव� सदाशिव� � शङ्कराचार्� - धन्योस्म� जगता� ना� तव सन्दर्शनाद� गुरो� � � अह� करोम� देवे� त्वत्पादान्बुजदर्शनम� � प्राप्तु� कर्मद्वयादेव मुक्तिमेतत� कृतन्तपः ।। [bhasmāddhūlitasarvāṅgastripuṇṅाṅkitamastakaḥ| yajñasūtragharaśśuddha� śuddhakaupīnasaṃyuta� || 8 pañcākṣarījapapara� parāmantraviśārada� | candrārdhaśekhare baddhacita� kāruṇyasāgara� || śivadharmaratonitya� śivanāmastutipriya� | brāhmacārīvirakto bhūd vihāyaihikasaṃpadam || sarvakarmavimukyartha śivadhyānarato'bhavat | śiva� pratyakṣmagamat tataśśaṅkarassuduro� | | līlāmānuṣamādāya rūpa� pariśiśava� svayam | śaṅkarācārya bhūdevasta� samīkṣya jagadguram || praṇamyavidhivad bhaktyā stotrañcakre mahādbhutam | īśvara� śaṅkarācārya vaṭurdhīmān tapyate tvayā || vandhosi sarvalokaistvaṃmahādeva� sadāśiva� | śaṅkarācārya - dhanyosmi jagatā� nātha tava sandarśanād guro� | | aha� karomi deveśa tvatpādānbujadarśanam | prāptu� karmadvayādeva muktimetat kṛtantapa� || ] 306 �
१०
११
१२
१३
१४
१५
[9
10
11
12
13
14
15
]
