Essay name: Minerals and Metals in Sanskrit literature
Author:
Sulekha Biswas
Affiliation: Chhatrapati Sahuji Maharaj University / Department of Sanskrit
This essay studies the presence of Minerals and Metals in Sanskrit literature over three millennia, from the Rigveda to Rasaratna-Samuccaya. It establishes that ancient Indians were knowledgeable about various minerals and metallurgy prior to the Harappan era, with literary references starting in the Rgveda.
Chapter 9 - The Rasaratna-samuccaya—a pinnacle in the Indian iatro-chemistry
30 (of 31)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
RASARATNASAMUCHCHAYA
IX-30
प्रथाय�
मुण्� [ٳⲹ�
ṇḍ] ' तोचा � कान्� � विप्रकारमय� स्मृतम� �
अथ मुण्डम�
मृदु कुण्� कड� � विविधं मुण्डमुच्यते � [tocā ca kānta ca viprakāramaya� smṛtam |
atha ṇḍm
mṛdu kuṇṭha kaḍ� ca vividha� ṇḍmucyate || ] 70.
द्रुतद्रावमविस्फोट� चिकण� मृदु तच्छुभम् �
हत� यत्प्रसरेद्दुःखात् तत्कुण्ठ� मध्यमं स्मृतम� �
यदतं भज्यते भन� कृपण स्यात्तकारकम� � [drutadrāvamavisphoṭa� cikaṇa� mṛdu tacchubham |
hata� yatprasaredduḥkhāt tatkuṇṭha� madhyama� smṛtam ||
yadata� bhajyate bhane kṛpaṇa syāttakārakam || ] 71-72.
अथ तौचणम्-
षड्विध� तोच्णमुच्यते � [atha taucaṇam-
ṣaḍvidha� tocṇamucyate || ] 75.
परुष� पोगरोन्मुक्त� भन� पारदवच्छवि �
नमने भङ्करं यत� तत� खरतोहमुदाहृतम् � [paruṣa� pogaronmukta� bhane pāradavacchavi |
namane bhaṅkara� yat tat kharatohamudāhṛtam || ] 76.
वेगभङ्गरधा� [ṅg] ' यत� सारलोह� तदौरितम् [yat sāraloha� tadauritam ] 78.
अथ कान्तम�-
भ्रामक चुम्बक� चै� कर्षकं द्रावक� तथ� �
एव� चतुविध� कान्� रोमकान्त � पञ्चमम� �
एकदित्रिचतुःपञ्चसर्व्वतोमुखमेव तत� �
पीतं कर� तथ� रक्त� विवर्ण स्यात् पृथक� पृथक� � [atha kāntam-
bhrāmaka cumbaka� caiva karṣaka� drāvaka� tathā |
eva� catuvidha� kānta romakānta ca pañcamam ||
ekaditricatuḥpañcasarvvatomukhameva tat |
pīta� karaṇa tathā rakta� vivarṇa syāt pṛthak pṛthak || ] 84-85.
भ्रामयेोजातं तु तत� कान्� भ्रामक मतम् �
चुम्बबेच॒म्यकं कान्� कर्षयेत् कर्षकं तथ� �
साचादयद्रावयेोहं तत� कान्� द्रावक� भवेत� �
तदरोमकान्त स्फुटितादयतो रोमोहम� भवेत� � [bhrāmayeोjāta� tu tat kānta bhrāmaka matam ||
cumbabeca॒myaka� kānta karṣayet karṣaka� tathā |
sācādayadrāvayeोha� tat kānta drāvaka� bhavet ||
tadaromakānta sphuṭitādayato romohamo bhavet | ] 88-89.
मदोन्मत्तगजः सूतः कान्तममुच्यत� �
क्षेत्रं खात्वा ग्रहीतव्य [madonmattagaja� sūta� kāntamamucyate ||
kṣetra� khātvā grahītavya] ' तत्प्रयत्न ेन धीमत� �
मारुतातपविक्षिप्� वर्जयेनात्� संशय� � [tatprayatna ेna dhīmatā |
mārutātapavikṣipta varjayenātra saṃśaya� || ] 92-93.
पात्रे यस्य प्रसरत� जल� तैलविन्दुर्न लिप्�
गन्ध [pātre yasya prasarati jale tailavindurna lipta
gandha] ' हिङ्� त्यजति � तथ� तिता� निम्बकल्कः �
पाके दुग्� भवति शिखराकारकं नैति भूमि�
कान्� लोहं तदिदमुदितं लक्षयोक्तं � चान्यत� � [hiṅga tyajati ca tathā titā� nimbakalka� |
pāke dugdha bhavati śikharākāraka� naiti bhūmi�
kānta loha� tadidamudita� lakṣayokta� na cānyat || ] 94.
Extracts from Rasaratnasamuccaya:
On Different Kinds of Iron (ayas)
-munda, tiksna and kanta
-
