Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 5 - Observations
40 (of 44)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
82
ये� यथार्थ� वस्त� जानाति � ( [yena yathārtha� vastu jānāti | (] VBh., under Y.S., I. 20), ये� यथाभूत� आत्माद� वस्त� जानाति
इत� � ( [yena yathābhūta� ātmādi vastu jānāti
iti | (] PYSBV, p. 51 )
83Hastāmalaka, 10.
84 यदपि जलधरोपरोधात् प्रावृषि रवेरदर्शनम�, तदपि दृष्टिव्यवधानमात्रम् � � पुनः प्रकाश एव
तिरोधीयत� तमोवत् � ( [yadapi jaladharoparodhāt prāvṛṣi raveradarśanam, tadapi dṛṣṭivyavadhānamātram | na puna� prakāśa eva
tirodhīyate tamovat | (] PYSBV., p.58)
85Ibid., p.104-09.
�योगं योगफलं � सर्वमे� दुःख� पश्यन् सम्यग्दर्शनैकशरण� प्रतिपद्यत� � ( [yoga� yogaphala� ca sarvameva duḥkha� paśyan samyagdarśanaikaśaraṇa� pratipadyate | (] Ibid., p.166)
87Ibid., p.183-84.
88_
¨ तथ� प्रतिक्षणपरिणामधर्मकमनवस्थित� विश्वमीक्षमाणस्� वैराग्यं जायत� � ( [ٲٳ pratikṣaṇapariṇāmadharmakamanavasthita� viśvamīkṣamāṇasya vairāgya� jāyate | ( ] Ibid., p. 263)
89Mohamudgara, 4.
¨तदेतद्दृष्टान्तापशदावष्टम्भे� सकललोकप्रसिद्धमार्गोपारोहि� आत्मनो निराकरणमशक्यम् �
( [tadetaddṛṣṭāntāpaśadāvaṣṭambhena sakalalokaprasiddhamārgopārohiṇa ātmano nirākaraṇamaśakyam |
(] Ibid., p.350)
91Ibid., p.68.
92.
" यागे� स्वग� भविष्यति, समाध्यादिन� मोक्षो
समाध्यादिन� मोक्षो
भविष्यति इत� � कुशलैः
अतिकठोरमतिभिरुपाख्यायत� ।। ( [yāgena svago bhaviṣyati, samādhyādinā mokṣo
samādhyādinā mokṣo
bhaviṣyati iti ca kuśalai�
atikaṭhoramatibhirupākhyāyate || (] Ibid, p.334)
� तथ� सर्वेषां पदार्थानां तैर्यग्यौनमानुषदैवतानि धृतिकारणम् � कुतः [ٲٳ sarveṣāṃ padārthānā� tairyagyaunamānuṣadaivatāni dhṛtikāraṇam | kuta� ] ? परस्परार्थत्वात्� तैर्यग्यौन�
मानुषदैवतयोर्वाहनदोहनहविरादिभिरुपकुर्वत्
धृतिकारणम् �
तथ�
मानुषं
इज्यारक्षणादिभिर्दैवतैर्यग्योनयो� धृतिकारणम् � तथ� दैवमितरयोः शीतोष्णप्रवर्षणादिना धृतिकारणम् �
( [parasparārthatvāt| tairyagyauna�
Գṣa岹ٲǰԲdzԲ徱ܱ貹ܰ
dhṛtikāraṇam |
ٲٳ
Գṣa�
ijyārakṣaṇādibhirdaivatairyagyonayo� dhṛtikāraṇam | ٲٳ daivamitarayo� śītoṣṇapravarṣaṇādinā dhṛtikāraṇam |
(] Ibid., p.210)
94 Supra., Chapter. IV, p245.
१�देवब्राह्मणार्थं हनिष्याम� नान्यथेत�, श्राद्धादिसमयभूमिमनश्नुवान� वर्त�...( [devabrāhmaṇārtha� haniṣyāmi nānyatheti, śrāddhādisamayabhūmimanaśnuvānā vartata...(] PYSBV., p.215)
96Ibid., p.335.
97Ibid., pp. 216, 220, etc.
310
