Essay name: Bhasa (critical and historical study)
Author: A. D. Pusalker
This book studies Bhasa, the author of thirteen plays ascribed found in the Trivandrum Sanskrit Series. These works largely adhere to the rules of traditional Indian theatrics known as Natya-Shastra.
Page 519 of: Bhasa (critical and historical study)
519 (of 564)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
APPENDIX Iv ]
---
SPLIT-UP VERSES
[27
(5) धृतराष्ट्र� � याम्ये� सज्जनधनानि तपोवनानि पुत्रप्रणाशविफलं हि धिगस्त� राज्यम� �
अश्वत्थामा - यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः गा� पातु नो नरपतिः शमितारिपक्षः �
[dhṛtarāṣṭra� � yāmyeṣa sajjanadhanāni tapovanāni putrapraṇāśaviphala� hi dhigastu rājyam |
aśvatthāmā - yāto'dya sauptikavadhodyatabāṇapāṇi� gā� pātu no narapati� śamitāripakṣa� ||
] Similarly, Prat, VII. 14; Avi, VI. 21.
(Ūru, St. 66 )
(6) भरतः-
[ٲ�-
] " तदुच्यता�
पितुर्मे को व्याधि�
सूतः
हृदयपरिताप� खल� महान�
-
भरतः - किमाहुस्तं वैद्या�
सूतः -
� खल� भिषजस्तत्र निपुणा� �
सूतः-
भरतः -- किमाहारं भुङ्क्ते शयनमपि
भरतः --- किमाशा स्याद्
भूमौ निरशनः
सूतः -
भरतः-
दैवं
स्फुरत� हृदय� वाहय रथम् �
( [ٲܳⲹ�
piturme ko vyādhi�
ūٲ�
hṛdayaparitāpa� khalu mahān
-
bharata� - kimāhusta� vaidyā�
ūٲ� -
na khalu bhiṣajastatra nipuṇāḥ |
ūٲ�-
bharata� -- kimāhāra� bhuṅkte śayanamapi
bharata� --- kimāśā syād
bhūmau niraśana�
ūٲ� -
ٲ�-
岹�
sphurati hṛdaya� vāhaya ratham ||
(] Prat, III. 1 )
For split-up verses used by two speakers, cf. also, Prat, I. 31 ; III.
(c) Three speakers :
(7) प्रथमः -- एष गाढप्रहारशिथिलीकृताङ्गं निपतित� भीमसेन� दृष्ट्वा,
एकाग्राङ्गुलिधारितोन्नतमुख� व्यासः स्थितो विस्मितः �
द्वितीयः -- दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः �
तृतीयः -- स्पृष्टं गाण्डिवमर्जुने� गगनं कृष्णः समुद्वीक्षत� �
सर्व� -- शिष्यप्रीतितय� हल� भ्रमयत� रामो रणप्रेक्षक� �
( [prathama� -- eṣa gāḍhaprahāraśithilīkṛtāṅga� nipatita� bhīmasena� dṛṣṭvā,
ekāgrāṅgulidhāritonnatamukho vyāsa� sthito vismita� |
dvitīya� -- dainya� yāti yudhiṣṭhiro'tra viduro bāṣpākulākṣa� sthita� ||
tṛtīya� -- spṛṣṭa� gāṇḍivamarjunena gagana� kṛṣṇa� samudvīkṣate |
sarve -- śiṣyaprītitayā hala� bhramayate rāmo raṇaprekṣaka� ||
(] 8) प्रथमः -- इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः
द्वितीयः - रामस्य रावणवधाय कृतोद्यमस्� �
तृतीयः - संग्रामदर्शनकुतूहलबद्धचित्ता�
सर्व� - प्राप्ता वय� हिमवतः शिखरात� प्रतूर्णम् �
[prathama� -- ikṣvākuvaṃśavipulojjvaladīptaketo�
dvitīya� - rāmasya rāvaṇavadhāya kṛtodyamasya |
tṛtīya� - saṃgrāmadarśanakutūhalabaddhacittā�
sarve - prāptā vaya� himavata� śikharāt pratūrṇam ||
] 14: IV. 24.
(Ūru, St. 21)
Also, Abh, VI. 5; one MS. however, assigns this verse to सर्व� [sarve ] and
not as above (Abh. Lahore Edn, p. 69, n5 )
(d) Four speakers:
(9) द्रोणः - तस्मान्म� रथमानयन्तु पुरुषा�,
शकुनिः
हस्ती ममानीयताम�,
कर्ण� भारार्थं भृशमुद्यतैरि� हयैर्युक्त� रथ� स्थाप्यताम� �
भीष्मः - बुद्धिर्मे त्वरते विराटनगर� गन्तुं धनुस्त्वर्यतां
सर्व� - मुक्त्वा चापमिहैव तिष्ठत� भवानाशाविधेय� वयम् �
( [droṇa� - tasmānme rathamānayantu puruṣāḥ,
śܲԾ�
hastī mamānīyatām,
karṇa� bhārārtha� bhṛśamudyatairiha hayairyukto ratha� sthāpyatām |
bhīṣma� - buddhirme tvarate virāṭanagara� gantu� dhanustvaryatā�
sarve - muktvā cāpamihaiva tiṣṭhatu bhavānāśāvidheyā vayam ||
(] Panc, I. 57 )
