365bet

Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 4.15

nanu ñԲⲹپٱ satyarthe ٱ첹Ա첹� ٳ� yujyate | ca ñԲ𱹲 sanāvaśāt ⲹṇa屹屹ٳ󾱳ٲ� ٲٳ ٲٳ پپ ٲ kathametacchakyate ٳܳٲśṅk

ٳܲ峾 ٳٲٳٲǰٲ� 貹Գٳ� || kaivalya 15 ||

ṛtپ�ٲǰñٳ󲹲ǰٲ� 貹Գٳ vivikto ś iti | katham | ٳܲ峾 ٳٲ | Ա vastuni ٰ屹ܱ貹ⲹԱ ǹ� cittasya 岹� ܰ󲹻ḥk󲹳dz󲹰ū貹ٲ samupalabhyate | ٲٳhi 첹� ū貹屹ṇyٲ� ṣiپ ܱ貹ⲹ� 岵ⲹ sukhamutpadyate 貹ٲԲٳ 屹ṣa� 貹Ჹṛṇٲ첹 vastuni 屹󲹳ٳٴǻ岹 첹ٳ� ٳٲⲹٱ� vastuna 첹ٳٲⲹٱ vastvekarūpatayai'vabhāseta | 쾱ñ ٳٲⲹٱ vastuno ⲹīⲹⲹ cittasya tadvastu ⲹ� ٲԲԲٳԳٲٱ tadvastu na 쾱ñ | bhavatviti cenna | tadeva kathamanyairbahubhirupalabhyeta | upalabhyate ca ٲԲԲ ٳٲⲹ | atha ܲ貹ܲ� 'ٳ� kriyate ٲ ܲԾٲٳ󲹲ⲹ첹Ծ屹ṣaṇy� | tu ṣaṇy� Աṣyٱ ٲ ṇa sati ⲹ岹屹 Ծٳܰ첹첹ū貹� jagat | ٲܰٲ� bhavatisatyapi bhinne ṇe yadi kāryasyābhedasٲ ᲹԲ屹󲹰ṇaᲹԲⲹ첹ū貹� | ṇaԲԳܲ stantryeṇa Ծٳܰ첹� | ⲹ𱹲� 첹ٳ� tena ٰṇāt cittenaikasyaiva ٳ� ܰ󲹻ḥk󲹳dz󲹳Ծ ñԾ janyante [pā0 첹ٳ� tena ٰṇāt'rthe naikasyaiva ٳ� sukhaduḥkhamohabhayāni ñԾ na janyante]| maivam | yathā'rthastriguṇasٲٳ cittamapi ٰṇa | ٲٳ󲹱پdzٱ貹ٳٲ 󲹰岹ⲹ� 󲹰ṇa | tadudbhabhibhavavaśāt 첹峦ٳٲⲹ tena tena ūṇāb󾱱ⲹپ� | ٲٳ ca峾ܰ첹ⲹ ԲԾ󾱳� ṣiپ 󲹰󲹰ṛt� ٳٲ� ٳٱṅgٲ 貹ṇaԲ� ܰ󲹳ⲹ� bhavati | tade'dharmasahakāri Ჹ'ṅgٲ ḥk󲹰ū貹� 貹ٲīٰⲹ bhavati | ī󲹰󲹰ٲ 貹ṇaԲ� ٲ'ṅgٱԲ DZ貹� 貹ٲԲ dz󲹳ⲹ� bhavati | ٲ屹ñԲⲹپṇāsپ ٳ� [pā0 grāhyo'rthaḥ]| ٲ𱹲� ñٳ󲹲DzٳⲹǻԲԲ ⲹṇa屹� | ṇāb satyapi ⲹ岹ṅg徱پ ñ屹ⲹپٲٱٳ󲹲ⲹ vyavasthitam || 15 ||

[English text for commentary available]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: