Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 4.15
nanu ñԲⲹپٱ satyarthe ٱ첹Ա첹� ٳ� yujyate | ⲹ ca ñԲ𱹲 sanāvaśāt ⲹṇa屹屹ٳٲ� ٲٳ ٲٳ پپ ٲ kathametacchakyate ٳܳٲśṅk �
ٳܲ峾 ٳٲٳٲǰٲ� 貹Գٳ� || kaivalya 15 ||
ṛtپ� � ٲǰñٳǰٲ� 貹Գٳ vivikto ś iti 屹 | katham | ٳܲ峾 ٳٲ | Ա vastuni ٰ屹ܱ貹ⲹԱ ǹ� cittasya 岹� ܰḥkdzū貹ٲ samupalabhyate | ٲٳhi 첹� ū貹屹ṇyٲ� ṣiپ ܱ貹ⲹ� 岵ⲹ sukhamutpadyate 貹ٲԲٳ 屹ṣa� 貹Ჹṛṇٲ첹 vastuni 屹ٳٴǻ岹 첹ٳ� ٳٲⲹٱ� vastuna 첹ٳٲⲹٱ vastvekarūpatayai'vabhāseta | 쾱ñ ٳٲⲹٱ vastuno ⲹīⲹⲹ cittasya tadvastu ⲹ� ٲԲԲٳԳٲٱ tadvastu na 쾱ñ | bhavatviti cenna | tadeva kathamanyairbahubhirupalabhyeta | upalabhyate ca ٲԲԲ ٳٲⲹ | atha ܲ貹ܲ� 'ٳ� kriyate ٲ ܲԾٲٳⲹ첹Ծ屹ṣaṇy� | ⲹ tu ṣaṇy� Աṣyٱ ٲ ṇa sati ⲹ岹屹 Ծٳܰ첹첹ū貹� jagat | ٲܰٲ� bhavati � satyapi bhinne ṇe yadi kāryasyābhedasٲ � ᲹԲ屹ṇaᲹԲⲹ첹ū貹� | ṇaԲԳܲ stantryeṇa Ծٳܰ첹� | ⲹ𱹲� 첹ٳ� tena ٰṇāt cittenaikasyaiva ٳ� ܰḥkdzԾ ñԾ janyante [pā0 첹ٳ� tena ٰṇāt'rthe naikasyaiva ٳ� sukhaduḥkhamohabhayāni ñԾ na janyante]| maivam | yathā'rthastriguṇasٲٳ cittamapi ٰṇa | ٲٳپdzٱ貹ٳٲ 岹ⲹ� ṇa | tadudbhabhibhavavaśāt 첹峦ٳٲⲹ tena tena ūṇābⲹپ� | ٲٳ ca � 峾ܰ첹ⲹ ԲԾ� ṣiپ ṛt� ٳٲ� ٳٱṅgٲ 貹ṇaԲ� ܰⲹ� bhavati | tade'dharmasahakāri Ჹ'ṅgٲ ḥkū貹� 貹ٲīٰⲹ bhavati | īٲ 貹ṇaԲ� ٲ'ṅgٱԲ DZ貹� 貹ٲԲ dzⲹ� bhavati | ٲ屹ñԲⲹپṇāsپ ٳ� [pā0 grāhyo'rthaḥ]| ٲ𱹲� ñٳDzٳⲹǻԲԲ ⲹṇa屹� | ṇāb satyapi ⲹ岹ṅg徱پ ñ屹ⲹپٲٱٳⲹ vyavasthitam || 15 ||