365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

satyÄrthopanyÄsayogopadeÅ›o nÄma sargaá¸� |
ekanavatyuttaraśatatama� sarga� |
±¹²¹²õ¾±á¹£á¹­³ó²¹á¸� |
prÄpteá¹£u sukhaduḥkheá¹£u yo naÅ›yati sa naÅ›yati |
yo na naÅ›yatyanÄÅ›o'sÄvalaá¹� Å›ÄstropadeÅ›anaiá¸� || 1 ||
[Analyze grammar]

yasya vecchodayastasya santyavaÅ›yaá¹� sukhÄdayaá¸� |
te cetsÄmyÄccikitsyante pÅ«rvamicchaiva sohyatÄm || 2 ||
[Analyze grammar]

ahaá¹� jagaditi bhrÄntÄ« na sta eva pare pade |
idaá¹� Å›ÄntamanÄlambaá¹� sarvaá¹� nirvÄṇamavyayam || 3 ||
[Analyze grammar]

aha� brahma jagacceti śabdasandarbhavibhrama� |
sarvasmiñchÄnta ÄkÄÅ›e kena nÄmopakalpitaá¸� || 4 ||
[Analyze grammar]

nehÄstyahaá¹� na ca jaganna ca brahmÄdiÅ›abdakÄá¸� |
Å›Äntasyaikasya sarvatvÄtkartÄ bhokteha kaá¸� kutaá¸� || 5 ||
[Analyze grammar]

upadeÅ›ÄtiÅ›ÄyitvÄtsarvÄpahnava eva yaá¸� |
ká¹›to'yaá¹� sa ca satyÄtmÄ sa evehÄvaÅ›iá¹£yate || 6 ||
[Analyze grammar]

agrasthasiddhasañcÄro jñÄyate nÄpi dÄruṇaá¸� |
²â²¹³Ù³ó²¹¾±°ì²¹±èÄå°ùÅ›±¹²¹²õ²¹á¹ƒs³Ü±è³Ù²¹²Ô²¹°ù²¹²õ±¹²¹±è²ÔÄå²ú³ó°ù²¹²µ²¹°ùÂá¾±³Ù²¹³¾ || 7 ||
[Analyze grammar]

jñaptau nÄsti yatastena siddhÄcÄro na laká¹£yate |
svabhÄva iti sarveṇa jñaptistho hyanubhÅ«yate || 8 ||
[Analyze grammar]

jñaptirapyÄtmabhÅ«taiva sarvaá¹� bhÄti hi tanmayam |
tasmÄtsÄhaá¹� jagatsarvamabhinnaá¹� paramÄtmanaá¸� || 9 ||
[Analyze grammar]

jñaptirjagattayÄ bhÄti saá¹…kalpasvapnayoriva |
anÄnÄvayavodeti jalamÅ«rmitayÄ yathÄ || 10 ||
[Analyze grammar]

ekÄtmaivodayo jñapternÄnÄtÄmiva vo gataá¸� |
ajñÄnÄtsÄ tvavastutvÄtpreká¹£itÄ nopalabhyate || 11 ||
[Analyze grammar]

yathÄ svÄvayavÄ eva sarvo hyavayavÄ« bhavet |
nityÄnavayavaá¹� Å›Äntaá¹� brahmaivedaá¹� tathÄ jagat || 12 ||
[Analyze grammar]

bhÄṇá¸alaká¹£Äṇi dhatte'ntaÅ›cidrÅ«pakanakeṣṭakÄ |
yadeva sÄ cetayate jagadÄdÄ«va vetti tat || 13 ||
[Analyze grammar]

brahmaiva kacatÄ«vedaá¹� sattayÄcchaá¹� jagattayÄ |
³¦¾±»å°ùÅ«±è²¹³Ù±¹Äå»å»å°ù²¹±¹Äå³Ù³¾²¹³Ù±¹Äå³Ù³Ù²¹°ù²¹á¹…gÄå»å¾±³Ù²¹²âÄå³¾²ú±¹¾±±¹²¹ || 14 ||
[Analyze grammar]

yad yaccetayate'ntastajjagadÄdÄ«va paÅ›yati |
arūpamapi rūpa� sva� yanna cetayate na tat || 15 ||
[Analyze grammar]

cetanÄcetanatvoktÄ« tasyeÅ›atvÄtsvadehage |
upadeÅ›Ärthamevokte na sadviá¹£ayamarthataá¸� || 16 ||
[Analyze grammar]

na jagatsanna caivÄsadbhÄsate cetanÄcciti |
acetanÄnna kacati ka ivÄtra graho hi naá¸� || 17 ||
[Analyze grammar]

acetanaá¹� cetanaá¹� ca spandÄspandavadÄtmanaá¸� |
svÄyatte na kadarthasthe svasthaá¹� pÄá¹£Äṇavatsthite || 18 ||
[Analyze grammar]

yasyeká¹£itasya no sattÄ nÄdhÄro na ca kÄraṇam |
so'hamityeva vo yaká¹£o na jÄne kuta utthitaá¸� || 19 ||
[Analyze grammar]

yasyÄhamiti yaká¹£asya sattaivÄsti na satyataá¸� |
aho nu citraá¹� teneme bhavanto vivaśīká¹›tÄá¸� || 20 ||
[Analyze grammar]

kÄkatÄlÄ«yavadbhrÄntamahaá¹� brahmaṇi bhÄsate |
svameva rÅ«paá¹� dá¹›gbhrÄntau keÅ›oṇá¸ukamivÄmbare || 21 ||
[Analyze grammar]

brahmaivÄhaá¹� jagaccÄtra kuto nÄÅ›asamudbhavau |
ato hará¹£aviá¹£ÄdÄnÄá¹� kiá¹� kveva kathamÄspadam || 22 ||
[Analyze grammar]

sarveÅ›varatvÄdīśasya vibhÄtÄ«daá¹� pracetitam |
acetitaá¹� ca no bhÄti tenÄcetitamastu te || 23 ||
[Analyze grammar]

kÄkatÄlÄ«yavaccittvÄjjagadvadbhÄti brahmakham |
svapnasaá¹…kalpapuravattattasmÄdbhidyate katham || 24 ||
[Analyze grammar]

yathormyÄdi jale vá¹›ká¹£e vÄ yathÄ sÄlabhañjikÄ |
yathÄ ghaá¹­Ädayo bhÅ«mau tathÄ brahmaṇi sargatÄá¸� || 25 ||
[Analyze grammar]

anÄká¹›tÄvasaṃsthÄne svacche yadanubhÅ«yate |
tattadevÄta uditaá¹� kiá¹� nÄmÄhaá¹� jaganti kim || 26 ||
[Analyze grammar]

marutaá¸� spandavaicitryaá¹� sattayaiva yathÄ tathÄ |
brahmaṇo nissvabhÄvasya jagadÄdyahamÄdi ca || 27 ||
[Analyze grammar]

yathÄbhre laká¹£yate vá¹›ká¹£agajavÄjimá¹›gÄditÄ |
asanniveÅ›Äká¹›tini sargÄhantve tathÄ pare || 28 ||
[Analyze grammar]

sargo'vayavavadbhÄti pare'navayave Å›ive |
evaá¹� tadupamaá¹� viddhi kÄryakÄraṇavad yathÄ || 29 ||
[Analyze grammar]

ataśśÄntamanÄyÄsaá¹� nirupÄdhi gatabhramam |
jagato'sambhavÄdeva vyomavatsamamÄsyatÄm || 30 ||
[Analyze grammar]

na bhavanto na ca vayaá¹� na jaganti na khÄdayaá¸� |
santi Å›ÄntamaÅ›eá¹£eṇa brahmedaá¹� nirbharaá¹� sthitam || 31 ||
[Analyze grammar]

aÅ›eá¹£eá¹£vaviÅ›eá¹£eá¹£u Å›ÄntÄÅ›eá¹£aviÅ›eá¹£atÄ |
satyÄ saivÄhamityÄÅ›u tyaktvÄ moká¹£Äya bhÄvyatÄm || 32 ||
[Analyze grammar]

vedana� bandhana� viddhi viddhi mokṣamavedanam |
yathÄsthitaá¹� yathÄcÄraá¹� bhava Å›Äntamavedanam || 33 ||
[Analyze grammar]

draá¹£á¹­Ä na dṛśyatÄá¹� yÄti citirnÄyÄti cetyatÄm |
cetyÄbhÄvÄdajagati kaá¸� kiá¹� cetayatÄá¹� katham || 34 ||
[Analyze grammar]

draṣṭṛdṛśyadaÅ›ÄbhÄvÄjjÄgratyeva suá¹£uptavat |
Å›²¹°ù²¹»åÄå°ìÄåÅ›²¹°ì´ÇÅ›Äå²ú³ó²¹³¾²¹²õ²¹³Ù³Ù´Ç±è²¹³¾²¹³¾Äå²õ²â²¹³ÙÄå³¾ || 35 ||
[Analyze grammar]

tathaikaá¹� brahma cidrÅ«pe pavanaá¸� spandane yathÄ |
atra cidbodhatÄ sargo moká¹£o brahmaikabodhatÄ || 36 ||
[Analyze grammar]

citspando brahmamaruto ya� sa sarga iti smṛta� |
nÄtra citspandanaá¹� yatsyÄnnirvÄṇaá¹� tadudÄhá¹›tam || 37 ||
[Analyze grammar]

bÄ«jamantaryathÄ vetti svaá¹� rÅ«paá¹� pallavÄdikam |
tathÄ mahÄcidantassthaá¹� svaá¹� rÅ«paá¹� vetti sargatÄm || 38 ||
[Analyze grammar]

pattrÄdivedanÄdbÄ«jaá¹� yathÄ pattrÄdi tiṣṭhati |
parÄ citsargasaṃvittestathÄ bhavati sargabhÄá¸� || 39 ||
[Analyze grammar]

yathÄ bhÄvavikÄrÄbhÄÅ›citparÄ sargabhÄstathÄ |
sarve bÄ«jÄdidṛṣṭÄntÄstadrÅ«pÄ eva tanmayÄá¸� || 40 ||
[Analyze grammar]

nirvikÄraá¹� paraá¹� brahmamayaá¹� sarvamidaá¹� jagat |
nirvikÄramanÄdyantamevaá¹� viddhi nirÄmayam || 41 ||
[Analyze grammar]

nijasaá¹…kalpamÄtrÄtmÄ nijÄsaá¹…kalpanÄtká¹£ayÄ« |
dvaitÄdvaitavikÄro'yaá¹� saá¹…kalpanagaraá¹� yathÄ || 42 ||
[Analyze grammar]

śūnyatvÄkÄÅ›ayorbhedo yÄdṛśo'vagatastvayÄ |
bhedaá¹� nirÄtmakaá¹� viddhi tÄdṛśaá¹� brahmasargayoá¸� || 43 ||
[Analyze grammar]

mahÄcidrÅ«piṇÄ� Å›ÄntÄ yÄ sattÄ brahmaṇaá¸� parÄ |
khatÄ seyamahaá¹� tvaá¹� ca mÄ naro'smÄ«tyadho vraja || 44 ||
[Analyze grammar]

brahmaṇyasmiñjagadrÅ«pe na kiñcidapi jÄyate |
jÄtamapyatha naṣṭaá¹� ca na naÅ›yatyambuvÄ«civat || 45 ||
[Analyze grammar]

padÄrthaá¹� brahmarÅ«peṇa brahmaivÄtmani tiṣṭhati |
avayavÄ«vÄvayave khe khaá¹� vÄrÄ«va vÄriṇi || 46 ||
[Analyze grammar]

nimeá¹£ÄrdhÄrdhabhÄgena deÅ›ÄddeÅ›Äntarasthitau |
yad rÅ«paá¹� saṃvido madhye sa svabhÄva upÄsyatÄm || 47 ||
[Analyze grammar]

saṅkṣubdhamakṣubdhamiti dvirūpa� saṃvitsvarūpa� pravadanti santa� |
Å›reyaá¸� paraá¹� yena samÄ«hase tvaá¹� tadekaniṣṭho bhava mÄmatirbhÅ«á¸� || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 191

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: