365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

satyÄvabodhopadeÅ›o nÄma sargaá¸� |
navatyuttaraśatatama� sarga� |
±¹²¹²õ¾±á¹£á¹­³ó²¹á¸� |
svapauruá¹£eṇa svadhiyÄ satsaá¹…gamavikÄsayÄ |
yadi nÄnÄ«yate jñatvaá¹� tadupÄyo'sti netaraá¸� || 1 ||
[Analyze grammar]

akalpitaá¹� kalpitaá¹� ca pratikalpanayÄ svayÄ |
tadevÄnyatvamÄdatte viá¹£atvamamá¹›taá¹� yathÄ || 2 ||
[Analyze grammar]

kalpanÄ cÄkalpanÄntÄ muktatÄ tyaktakalpanam |
etacca bhogasantyÄgapÅ«rvaá¹� sidhyati nÄnyathÄ || 3 ||
[Analyze grammar]

vacasÄ manasÄ cÄntaśśabdÄrthÄvavibhÄvayan |
ya Äste vardhate tasya kalpanopaÅ›amaśśanaiá¸� || 4 ||
[Analyze grammar]

varjayitvÄhamityeva nÄvidyÄstÄ«tarÄtmikÄ |
Å›Änte tvabhÄvanÄdasminnÄnyo moká¹£o'sti kaÅ›cana || 5 ||
[Analyze grammar]

ahambhÄvamathÄdehaá¹� kiñcicchrayasi naÅ›yasi |
jagadÄdau ciraá¹� tasmiṃstyakte Å›Ämyasi sidhyasi || 6 ||
[Analyze grammar]

acetanÄdidaá¹� sarvaá¹� sadevÄsadiva sthitam |
Å›Äntaá¹� yasyopalasyeva namastasmai mahÄtmane || 7 ||
[Analyze grammar]

acetanÄdidaá¹� sarvamupalasyeva Å›Ämyati |
śūnyÄkhyÄntaá¸� parÄlÄ«nacittasyÄcittabhÄvanÄt || 8 ||
[Analyze grammar]

idamastvatha vÄ mÄstu cetitaá¹� duḥkhavá¹›ddhaye |
acetitaá¹� sukhÄyÄntaracetanamacetanÄt || 9 ||
[Analyze grammar]

dvau vyÄdhÄ« dehino ghorÄvayaá¹� lokastathÄ paraá¸� |
yÄbhyÄá¹� ghorÄṇi duḥkhÄni bhuá¹…kte sarvatra pÄ«á¸itaá¸� || 10 ||
[Analyze grammar]

ihaloke yatante'jÃ±Ä vyÄdhau bhogadurauá¹£adhaiá¸� |
ÄjÄ«vitaá¹� yathÄÅ›akti cikitsÄ nÄparÄmaye || 11 ||
[Analyze grammar]

paralokamahÄvyÄdhau prayatante cikitsitum |
Å›amasatsaá¹…gabodhÄdyairamá¹›taiá¸� puruá¹£ottamÄá¸� || 12 ||
[Analyze grammar]

paralokacikitsÄyÄá¹� sÄvadhÄnÄ bhavanti ye |
moká¹£amÄrgamahecchÄyÄá¹� Å›amayuktyÄ jayanti te || 13 ||
[Analyze grammar]

ihaiva narakavyÄdheÅ›cikitsÄá¹� na karoti yaá¸� |
gatvÄ nirauá¹£adhaá¹� sthÄnaá¹� sa rogÄ« kiá¹� kariá¹£yati || 14 ||
[Analyze grammar]

ihalokacikitsÄbhirjÄ«vitaá¹� yÄtu mÄ ká¹£ayam |
Ätmajñatauá¹£adhairajñÄá¸� paralokaÅ›cikitsyatÄm || 15 ||
[Analyze grammar]

Äå²â³Ü°ù±¹Äå²â³Ü³¦²¹±ô²¹³Ù±è²¹³Ù³Ù°ù²¹±ô²¹³¾²úÄå³¾²ú³Ü°ì²¹á¹‡a²ú³ó²¹á¹…g³Ü°ù²¹³¾ |
paralokamahÄvyÄdhiryatnenÄÅ›u cikitsyatÄm || 16 ||
[Analyze grammar]

paralokamahÄvyÄdhau yatnenÄÅ›u cikitsite |
dṛṣṭalokamayo vyÄdhiá¸� svayamÄśūpaÅ›Ämyati || 17 ||
[Analyze grammar]

saṃvinmÄtraá¹� vidurjantuá¹� tasya prasaraṇaá¹� jagat |
paramÄṇūdare'pyasti tacchailaÅ›atavistaram || 18 ||
[Analyze grammar]

yatsaṃvidaá¸� prasaraṇaá¹� rÅ«pÄlokamanÄṃsi tat |
vyomanyevÄnubhÅ«yante nÄtaá¸� satyo jagadbhramaá¸� || 19 ||
[Analyze grammar]

pralayeá¹£vapi dṛṣṭeá¹£u jagaddṛśyÄbhravibhramÄá¸� |
na naÅ›yanti na jÄyante bhrÄntimÄtraikarÅ«piṇaá¸� || 20 ||
[Analyze grammar]

bhogapaá¹…kÄrṇave magna ÄtmÄ nottÄryate yadi |
svapauruá¹£acamatká¹›tyÄ tadupÄyo'sti netaraá¸� || 21 ||
[Analyze grammar]

ajitÄtmÄ jano mÅ«á¸ho rÅ«á¸ho bhogaikakardame |
ÄpadÄá¹� pÄtratÄmeti payasÄmiva sÄgaraá¸� || 22 ||
[Analyze grammar]

jÄ«vitasya yathÄ bÄlyaá¹� dṛṣṭaá¹� prathamakalpitam |
nirvÄṇasya tathÄ bhogasantyÄgo rÄgaÅ›Äntidaá¸� || 23 ||
[Analyze grammar]

tajjñasya jÄ«vitanadÄ« sakallolÄpyasambhramÄ |
samaá¹� vahati somyaiva citrasaṃstheva nÄ«rasÄ || 24 ||
[Analyze grammar]

ajñajÄ«vitanadyastu rasenÄtyantabhīṣaṇÄḥ |
ÄvartÄvá¹›ttiviká¹£obhakallolÄá¸� sahavÄhinaá¸� || 25 ||
[Analyze grammar]

sargavegÄá¸� pravalganti saṃvitprasaraleÅ›akÄá¸� |
»å±¹¾±³¦²¹²Ô»å°ù²¹²úÄå±ô²¹±¹±ð³ÙÄå±ô²¹³¾á¹›gÄå³¾²ú³Ü²õ±¹²¹±è²Ô²¹³¾´Ç³ó²¹±¹²¹³Ù || 26 ||
[Analyze grammar]

saṃvidvÄritaraá¹…gaughÄ bhÄnti sargÄá¸� sahasraÅ›aá¸� |
vicÄritÄstvasatyÄste satyÄstvanubhavabhramÄt || 27 ||
[Analyze grammar]

jagantyÄkÄÅ›akoÅ›e'pi saṃvitprasaraṇabhramÄt |
santÄ«vÄpyanubhÅ«yante na tu satyÄni tÄni hi || 28 ||
[Analyze grammar]

saṃvidvikÄsapayaso budbudaá¸� sargavibhramaá¸� |
²¹³ó²¹³¾¾±³Ù²âÄå»å¾±²õ²¹»å²ú³óÄå±¹²¹±¹¾±°ìÄå°ùÄå°ìÄå°ù²¹°ùÅ«±è²¹±¹Äå²Ô || 29 ||
[Analyze grammar]

saṃvinnirvÄṇamajagatsaṃvidunmÄ«lanaá¹� jagat |
nÄntarna bÄhyaá¹� nÄsatyaá¹� na satyaá¹� sarvameva tat || 30 ||
[Analyze grammar]

³¦¾±»å°ùÅ«±è²¹³¾²¹Âá²¹³¾²¹±¹²â²¹°ì³Ù²¹³¾±ð°ì²¹³¾²¹±¹²â²¹²â²¹³¾Ä«Å›±¹²¹°ù²¹³¾ |
svatvabhÄvatvarahitaá¹� brahma Å›ÄntÄtma khÄdapi || 31 ||
[Analyze grammar]

brahmaṇo nissvabhÄvasya sargasaṃvedane svataá¸� |
spandane pavanasyeva kÄraṇaá¹� nopayujyate || 32 ||
[Analyze grammar]

svapnÄnubhavavadbhÄnti brahmÄbdhau brahmavÄ«cayaá¸� |
sargatÄ vastutastvatra na svapno na ca sargatÄ || 33 ||
[Analyze grammar]

ekameva nirÄbhÄsamacittvamajaá¸aá¹� samam |
na sannÄsanna khaá¹� nÄkhamidamadvayamavyayam || 34 ||
[Analyze grammar]

yathÄsthitasyaiva sato yasyÄsaṃvedanÄtmakam |
saṃvitpraÅ›amanaá¹� jÄtaá¹� tamÄhurmunisattamam || 35 ||
[Analyze grammar]

sato'pi mṛṇmayasyeva yasyÄsaṃvedanÄtmakam |
sÄhaá¹� jagadvigalitaá¹� tamÄhurmunisattamam || 36 ||
[Analyze grammar]

yathÄ Å›Ämyatyasaá¹…kalpÄtsaá¹…kalpanagaraá¹� tathÄ |
vedanotthaá¹� jagadahaá¹� ceti Å›ÄmyatyavedanÄt || 37 ||
[Analyze grammar]

svabhÄvavarjaá¹� Å›abdÄrthÄá¸� sarva eva sahetukÄá¸� |
svabhÄvasya tu yo heturmuktestadanubhÄvanam || 38 ||
[Analyze grammar]

na kasyacitpadÄrthasya svabhÄvo'stÄ«ha kaÅ›cana |
mahÄcidambudravatÄá¸� sarvÄ evÄnubhÅ«tayaá¸� || 39 ||
[Analyze grammar]

mahÄcidanilaspandÄ etÄ evÄnubhÅ«tayaá¸� |
etÄstÄ brahmagaganaśūnyatÄ iti budhyatÄm || 40 ||
[Analyze grammar]

vÄtaspandÄvivÄbhinnau brahmasargau vibhinnatÄ |
tayostvasatyÄ svabhrÄnteá¸� svapne svamaraṇopamÄ || 41 ||
[Analyze grammar]

bhrÄntistu tÄvattattvÄrthavicÄro yÄvadasphuá¹­aá¸� |
vicÄre tu sphuá¹­e bhrÄntirbrahmatÄmeva gacchati || 42 ||
[Analyze grammar]

bhrÄntistvasatyÄvastveva preká¹£ayÄto na labhyate |
śaśaśṛṅgavadatyacchamato brahmaiva śiṣyate || 43 ||
[Analyze grammar]

anÄdimadhyÄntamanantamacchaá¹� samaá¹� Å›ivaá¹� Å›ÄÅ›vatamekameva |
sarvÄá¹� jarÄmohavikÄrabhÄrabhrÄntiá¹� vimucyÄmbarabhÄvamehi || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 190

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: