365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

arjunaviÅ›rÄntirnÄma sargaá¸� |
dviṣaṣṭitama� sarga� |
²¹°ùÂá³Ü²Ô²¹á¸� |
naṣṭo mohaá¸� smá¹›tirlabdhÄ tvatprasÄdÄnmayÄcyuta |
sthito'smi gatasandeha� kariṣye vacana� tava || 1 ||
[Analyze grammar]

²ú³ó²¹²µ²¹±¹Äå²Ô |
vá¹›ttayo yadi bodhena saṃśÄntÄ há¹›daye sphuá¹­am |
taccittaá¹� Å›ÄntamevÄÅ›u viddhi sattvamupÄgatam || 2 ||
[Analyze grammar]

atra taccetyarahitaá¹� pratyakcetananÄmakam |
vastu śiṣṭa� vinirmukta� yatsarva� sarvataśca yat || 3 ||
[Analyze grammar]

na kecana prabÄdhante tatpadaá¹� jagadÄdhayaá¸� |
bhÅ«talÄdgaganoá¸á¸Ä«naá¹� vihaá¹…gamamivotavaá¸� || 4 ||
[Analyze grammar]

pratyakcetanamÄbhÄsaá¹� Å›uddhaá¹� saá¹…kalpavarjitam |
agamyamenamÄtmÄnaá¹� viddhi duṣṭadṛśÄmiha || 5 ||
[Analyze grammar]

sarvÄtÄ«tapadasthasya citÄ Å›uddhasya vÄsanÄ |
na śaknoti pada� draṣṭu� janadṛṣṭiraheriva || 6 ||
[Analyze grammar]

yatprÄptau sarva eveme ká¹£Ä«á¹‡Ä ghaá¹­apaá¹­Ädayaá¸� |
varÄkÄ« vÄsanÄ tatra kiá¹� karoti pare pade || 7 ||
[Analyze grammar]

yathÄnalagiriá¹� prÄpya himaleÅ›o vilÄ«yate |
Å›uddhamÄsÄdya cittattvamavidyÄ lÄ«yate tathÄ || 8 ||
[Analyze grammar]

kva varÄkÄ« rajastucchÄ vÄsanÄ bhogabandhanÄ« |
°ì±¹Äå±èÅ«°ù¾±³Ù²¹Âá²¹²µ²¹ÂáÂáÄå±ô²¹Å›³¦¾±³Ù³Ù²¹³Ù³Ù±¹²¹±¹¾±±è³Ü±ôÄå²Ô¾±±ô²¹á¸� || 9 ||
[Analyze grammar]

tÄvatsphuratyavidyeyaá¹� nÄnÄkÄravikÄriṇÄ� |
yÄvanna samparijñÄtaśśuddhaá¸� svÄtmÄyamÄtmanÄ || 10 ||
[Analyze grammar]

sarvÄ dṛśyadṛśaá¸� kṣīṇÄśśuddhataivoditÄtatÄ |
nabhasÄ«va pade tasmin svÄtmanyakhilapÅ«raṇe || 11 ||
[Analyze grammar]

samagrÄkÄrarÅ«paá¹� tatsamagrÄkÄravarjitam |
vÄgatÄ«taá¹� paraá¹� vastu kena nÄmopamÄ«yate || 12 ||
[Analyze grammar]

viá¹£ayaviá¹£aviṣūcikÄmatastvaá¹� nipuṇamahaṃsthitivÄsanÄmapÄsya |
abhimataparihÄrayatnayuktyÄ bhava virujo bhuvanaikanÄthamÅ«rtiá¸� || 13 ||
[Analyze grammar]

±¹²¹²õ¾±á¹£á¹­³ó²¹á¸� |
iti gaditavati trilokanÄthe ká¹£aṇamiva maunamavasthite purastÄt |
atha madhupa ivÄsitÄbjaá¹£aṇá¸e vacanamupaiá¹£yati tatra pÄṇá¸uputraá¸� || 14 ||
[Analyze grammar]

²¹°ùÂá³Ü²Ô²¹á¸� |
parigalitasamastaÅ›okabhÄvÄ paramudayaá¹� bhagavanmatirgateyam |
mama tava vacanena lokabharturdinapatinÄ paribodhitÄbjinÄ«va || 15 ||
[Analyze grammar]

±¹²¹²õ¾±á¹£á¹­³ó²¹á¸� |
ityuktvotthÄya gÄṇá¸Ä«vadhanvÄ sa harisÄrathiá¸� |
arjuno gatasandeho raṇalÄ«lÄá¹� kariá¹£yati || 16 ||
[Analyze grammar]

kariá¹£yati ká¹£atagajavÄjisÄrathidrutadravadrudhiramahÄnadÄ«á¹� bhuvam |
Å›arotkaraprasaramayÄbhramaṇá¸alÄ«tirohitadyumaṇivilocanÄá¹� divam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 62

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: