Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 61
jagaccitravarṇanaá¹� nÄma sargaá¸� |
ekaá¹£aá¹£á¹itamaá¸� sargaá¸� |
²ú³ó²¹²µ²¹±¹Äå²Ô |
idaá¹� viddhi mahÄÅ›caryamarjuneha hi yatkila |
pÅ«rvaá¹� sañjÄyate citraá¹� paÅ›cÄdbhittirudeti hi || 1 ||
[Analyze grammar]
abhittÄv utthite citre dṛśyate bhittirÄtatÄ |
aho nu citrÄ mÄyeyaá¹� magnaá¹� tumbu Å›ilÄ plutÄ || 2 ||
[Analyze grammar]
cittasthacitrasadṛśe vyomÄtmani jagattraye |
vyomÄtmanaste kimiyamahantÄ vyomatoditÄ || 3 ||
[Analyze grammar]
sargavyoma ká¹›taá¹� vyomnÄ vyomni vyoma vilÄ«yate |
bhujyate vyomani vyoma vyoma vyomani cÄtatam || 4 ||
[Analyze grammar]
veá¹£á¹itaá¹� vÄsanÄrajjvÄ dÄ«rghasaṃsá¹›tidÄma yat |
vÄsanodveá¹£á¹anenaiva tadihodveá¹£á¹yate'rjuna || 5 ||
[Analyze grammar]
pratibimbaá¹� yathÄdarÅ›e tathedaá¹� brahmaṇi svayam |
agamyaá¹� chedabhedÄderÄdhÄrÄnanyatÄvaÅ›Ät || 6 ||
[Analyze grammar]
ananyacchedabhedÄdi brahmaṇi brahma cÄmbaram |
kiá¹� kathaá¹� kasya kenaitacchidyate vÄ kva bhidyate || 7 ||
[Analyze grammar]
brahmatÄ brahmatÄpÅ«re jale jalamiva sphurat |
sthitÄ samasamÄ vyoma nirmalÄ Å›ÄntamÄtmani || 8 ||
[Analyze grammar]
vÄsyavÄsakabhÄvo'to manÄgapi na bhidyate |
tenehÄvÄsanÄ«bhÄvo bodhÄtsampanna eva te || 9 ||
[Analyze grammar]
yo na nirvÄsano nÅ«naá¹� sarvadharmaparo'pi saá¸� |
sarvajño'pyatibaddhÄtmÄ tapasvyapi sa rÄgavÄn || 10 ||
[Analyze grammar]
yasyÄsti vÄsanÄbÄ«jamatyalpaá¹� citibhÅ«migam |
bá¹›hatsañjÄyate tasya punaá¸� saṃsá¹›tikÄnanam || 11 ||
[Analyze grammar]
abhyÄsÄddhá¹›di rÅ«á¸hena satyasambodhavahninÄ |
nirdagdhaá¹� vÄsanÄbÄ«jaá¹� na bhÅ«yaá¸� parirohati || 12 ||
[Analyze grammar]
dagdhaá¹� tu vÄsanÄbÄ«jaá¹� na nimajjati vastuá¹£u |
sukhaduḥkhÄdiá¹£u svacchaá¹� tumbÄ«pattramivÄmbhasi || 13 ||
[Analyze grammar]
Å›ÄntÄtmÄ vigatabhavÄmayo'si jÄto nirvÄṇo dalitamahÄmanovimohaá¸� |
samyagjñaśśrutamavagamya pÄvanaá¹� tattiá¹£á¹hÄtmavyavahá¹›tirekaÅ›ÄntarÅ«paá¸� || 14 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 61
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]