365betÓéÀÖ

Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाभारà¤�).

vaiÅ›aṃpÄyana uvÄca |
kuntyÄstu vacanaá¹� Å›rutvÄ bhīṣmadroṇau mahÄrathau |
duryodhanamidaá¹� vÄkyamÅ«catuá¸� Å›ÄsanÄtigam || 1 ||
[Analyze grammar]

Å›rutaá¹� te puruá¹£avyÄghra kuntyÄá¸� kṛṣṇasya saṃnidhau |
vÄkyamarthavadavyagramuktaá¹� dharmyamanuttamam || 2 ||
[Analyze grammar]

tatkariá¹£yanti kaunteyÄ vÄsudevasya saṃmatam |
na hi te jÄtu Å›Ämyeranná¹›te rÄjyena kaurava || 3 ||
[Analyze grammar]

kleÅ›itÄ hi tvayÄ pÄrthÄ dharmapÄÅ›asitÄstadÄ |
sabhÄyÄá¹� draupadÄ« caiva taiÅ›ca tanmará¹£itaá¹� tava || 4 ||
[Analyze grammar]

ká¹›tÄstraá¹� hyarjunaá¹� prÄpya bhÄ«maá¹� ca ká¹›taniÅ›ramam |
gÄṇá¸Ä«vaá¹� ceá¹£udhÄ« caiva rathaá¹� ca dhvajameva ca |
sahÄyaá¹� vÄsudevaá¹� ca na ká¹£aṃsyati yudhiṣṭhiraá¸� || 5 ||
[Analyze grammar]

pratyaká¹£aá¹� te mahÄbÄho yathÄ pÄrthena dhÄ«matÄ |
virÄá¹­anagare pÅ«rvaá¹� sarve sma yudhi nirjitÄá¸� || 6 ||
[Analyze grammar]

dÄnavÄnghorakarmÄṇo nivÄtakavacÄnyudhi |
raudramastraá¹� samÄdhÄya dagdhavÄnastravahninÄ || 7 ||
[Analyze grammar]

karṇaprabhá¹›tayaÅ›ceme tvaá¹� cÄpi kavacÄ« rathÄ« |
moká¹£itÄ ghoá¹£ayÄtrÄyÄá¹� paryÄptaá¹� tannidarÅ›anam || 8 ||
[Analyze grammar]

praÅ›Ämya bharataÅ›reṣṭha bhrÄtá¹›bhiá¸� saha pÄṇá¸avaiá¸� |
raká¹£emÄá¹� pá¹›thivÄ«á¹� sarvÄá¹� má¹›tyordaṃṣṭrÄntaraá¹� gatÄm || 9 ||
[Analyze grammar]

jyeṣṭho bhrÄtÄ dharmaśīlo vatsalaá¸� Å›lakṣṇavÄkÅ›uciá¸� |
taá¹� gaccha puruá¹£avyÄghraá¹� vyapanÄ«yeha kilbiá¹£am || 10 ||
[Analyze grammar]

dṛṣṭaÅ›cettvaá¹� pÄṇá¸avena vyapanÄ«taÅ›arÄsanaá¸� |
prasannabhrukuá¹­iá¸� Å›rÄ«mÄnká¹›tÄ Å›Äntiá¸� kulasya naá¸� || 11 ||
[Analyze grammar]

tamabhyetya sahÄmÄtyaá¸� pariá¹£vajya ná¹›pÄtmajam |
abhivÄdaya rÄjÄnaá¹� yathÄpÅ«rvamariṃdama || 12 ||
[Analyze grammar]

abhivÄdayamÄnaá¹� tvÄá¹� pÄṇibhyÄá¹� bhÄ«mapÅ«rvajaá¸� |
pratigá¹›hṇÄtu sauhÄrdÄtkuntÄ«putro yudhiṣṭhiraá¸� || 13 ||
[Analyze grammar]

siṃhaskandhorubÄhustvÄá¹� vá¹›ttÄyatamahÄbhujaá¸� |
pariá¹£vajatu bÄhubhyÄá¹� bhÄ«maá¸� praharatÄá¹� varaá¸� || 14 ||
[Analyze grammar]

siṃhagrÄ«vo guá¸ÄkeÅ›astatastvÄá¹� puá¹£kareká¹£aṇaá¸� |
abhivÄdayatÄá¹� pÄrthaá¸� kuntÄ«putro dhanaṃjayaá¸� || 15 ||
[Analyze grammar]

ÄÅ›vineyau naravyÄghrau rÅ«peṇÄpratimau bhuvi |
tau ca tvÄá¹� guruvatpremṇÄ� pÅ«jayÄ pratyudÄ«yatÄm || 16 ||
[Analyze grammar]

muñcantvÄnandajÄÅ›rūṇi dÄÅ›ÄrhapramukhÄ ná¹›pÄá¸� |
saṃgaccha bhrÄtá¹›bhiá¸� sÄrdhaá¹� mÄnaá¹� saṃtyajya pÄrthiva || 17 ||
[Analyze grammar]

praÅ›Ädhi pá¹›thivÄ«á¹� ká¹›tsnÄá¹� tatastaá¹� bhrÄtá¹›bhiá¸� saha |
samÄliá¹…gya ca hará¹£eṇa ná¹›pÄ yÄntu parasparam || 18 ||
[Analyze grammar]

alaá¹� yuddhena rÄjendra suhá¹›dÄá¹� śṛṇu kÄraṇam |
dhruvaá¹� vinÄÅ›o yuddhe hi ká¹£atriyÄṇÄṃ pradṛśyate || 19 ||
[Analyze grammar]

jyotīṃṣi pratikÅ«lÄni dÄruṇÄ� má¹›gapaká¹£iṇaá¸� |
utpÄtÄ vividhÄ vÄ«ra dṛśyante ká¹£atranÄÅ›anÄá¸� || 20 ||
[Analyze grammar]

viÅ›eá¹£ata ihÄsmÄkaá¹� nimittÄni vinÄÅ›ane |
ulkÄbhirhi pradÄ«ptÄbhirvadhyate pá¹›tanÄ tava || 21 ||
[Analyze grammar]

vÄhanÄnyaprahṛṣṭÄni rudantÄ«va viÅ›Äá¹� pate |
gá¹›dhrÄste paryupÄsante sainyÄni ca samantataá¸� || 22 ||
[Analyze grammar]

nagaraá¹� na yathÄpÅ«rvaá¹� tathÄ rÄjaniveÅ›anam |
Å›ivÄÅ›cÄÅ›ivanirghoá¹£Ä� dÄ«ptÄá¹� sevanti vai diÅ›am || 23 ||
[Analyze grammar]

kuru vÄkyaá¹� piturmÄturasmÄkaá¹� ca hitaiá¹£iṇÄm |
tvayyÄyatto mahÄbÄho Å›amo vyÄyÄma eva ca || 24 ||
[Analyze grammar]

na cetkariá¹£yasi vacaá¸� suhá¹›dÄmarikarÅ›ana |
tapsyase vÄhinÄ«á¹� dṛṣṭvÄ pÄrthabÄṇaprapÄ«á¸itÄm || 25 ||
[Analyze grammar]

bhÄ«masya ca mahÄnÄdaá¹� nadataá¸� Å›uá¹£miṇo raṇe |
Å›rutvÄ smartÄsi me vÄkyaá¹� gÄṇá¸Ä«vasya ca nisvanam |
yadyetadapasavya� te bhaviṣyati vaco mama || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 136

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶà³à²°à³‡à²®à²¹à²­à²¾à²°à²¤ [ಮಹಾಭಾರತ]; 13907 pages;

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহারà§à¦·à§€ বদভà§à¦¯à¦¾à¦� (Maharishi Vedvyas)]

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: