365betÓéÀÖ

Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाभारà¤�).

°ì³Ü²Ô³Ù²â³Ü±¹Ä峦²¹ |
arjunaá¹� keÅ›ava brÅ«yÄstvayi jÄte sma sÅ«take |
upopaviá¹£á¹­Ä nÄrÄ«bhirÄÅ›rame parivÄritÄ || 1 ||
[Analyze grammar]

athÄntariká¹£e vÄgÄsÄ«ddivyarÅ«pÄ manoramÄ |
sahasrÄká¹£asamaá¸� kunti bhaviá¹£yatyeá¹£a te sutaá¸� || 2 ||
[Analyze grammar]

eá¹£a jeá¹£yati saṃgrÄme kurÅ«nsarvÄnsamÄgatÄn |
bhīmasenadvitīyaśca lokamudvartayiṣyati || 3 ||
[Analyze grammar]

putraste pá¹›thivÄ«á¹� jetÄ yaÅ›aÅ›cÄsya divaspṛśam |
hatvÄ kurÅ«ngrÄmajanye vÄsudevasahÄyavÄn || 4 ||
[Analyze grammar]

pitryamaṃśa� pranaṣṭa� ca punarapyuddhariṣyati |
bhrÄtá¹›bhiá¸� sahitaá¸� Å›rÄ«mÄṃstrÄ«nmedhÄnÄhariá¹£yati || 5 ||
[Analyze grammar]

taá¹� satyasaṃdhaá¹� bÄ«bhatsuá¹� savyasÄcinamacyuta |
yathÄhamevaá¹� jÄnÄmi balavantaá¹� durÄsadam |
tathÄ tadastu dÄÅ›Ärha yathÄ vÄgabhyabhÄá¹£ata || 6 ||
[Analyze grammar]

dharmaÅ›cedasti vÄrṣṇeya tathÄ satyaá¹� bhaviá¹£yati |
tvaá¹� cÄpi tattathÄ kṛṣṇa sarvaá¹� saṃpÄdayiá¹£yasi || 7 ||
[Analyze grammar]

nÄhaá¹� tadabhyasÅ«yÄmi yathÄ vÄgabhyabhÄá¹£ata |
namo dharmÄya mahate dharmo dhÄrayati prajÄá¸� || 8 ||
[Analyze grammar]

etaddhanaṃjayo vÄcyo nityodyukto vá¹›kodaraá¸� |
yadarthaá¹� ká¹£atriyÄ sÅ«te tasya kÄlo'yamÄgataá¸� |
na hi vairaá¹� samÄsÄdya sÄ«danti puruá¹£ará¹£abhÄá¸� || 9 ||
[Analyze grammar]

viditÄ te sadÄ buddhirbhÄ«masya na sa Å›Ämyati |
yÄvadantaá¹� na kurute Å›atrūṇÄṃ Å›atrukarÅ›anaá¸� || 10 ||
[Analyze grammar]

sarvadharmaviÅ›eá¹£ajñÄá¹� snuá¹£Äṃ pÄṇá¸ormahÄtmanaá¸� |
brÅ«yÄ mÄdhava kalyÄṇīṃ kṛṣṇÄṃ kṛṣṇa yaÅ›asvinÄ«m || 11 ||
[Analyze grammar]

yuktametanmahÄbhÄge kule jÄte yaÅ›asvini |
yanme putreá¹£u sarveá¹£u yathÄvattvamavartithÄá¸� || 12 ||
[Analyze grammar]

mÄdrÄ«putrau ca vaktavyau ká¹£atradharmaratÄvubhau |
vikrameṇÄrjitÄnbhogÄnvṛṇītaá¹� jÄ«vitÄdapi || 13 ||
[Analyze grammar]

vikramÄdhigatÄ hyarthÄá¸� ká¹£atradharmeṇa jÄ«vataá¸� |
mano manuá¹£yasya sadÄ prīṇanti puruá¹£ottama || 14 ||
[Analyze grammar]

yacca vaá¸� preká¹£amÄṇÄnÄá¹� sarvadharmopacÄyinÄ« |
pÄñcÄlÄ« paruá¹£ÄṇyuktÄ ko nu tatká¹£antumarhati || 15 ||
[Analyze grammar]

na rÄjyaharaṇaá¹� duḥkhaá¹� dyÅ«te cÄpi parÄjayaá¸� |
pravrÄjanaá¹� sutÄnÄá¹� vÄ na me tadduḥkhakÄraṇam || 16 ||
[Analyze grammar]

yattu sÄ bá¹›hatÄ« Å›yÄmÄ sabhÄyÄá¹� rudatÄ« tadÄ |
aÅ›rauṣītparuá¹£Ä� vÄcastanme duḥkhataraá¹� matam || 17 ||
[Analyze grammar]

strÄ«dharmiṇÄ� varÄrohÄ ká¹£atradharmaratÄ sadÄ |
nÄdhyagacchattadÄ nÄthaá¹� kṛṣṇÄ� nÄthavatÄ« satÄ« || 18 ||
[Analyze grammar]

taá¹� vai brÅ«hi mahÄbÄho sarvaÅ›astrabhá¹›tÄá¹� varam |
arjunaá¹� puruá¹£avyÄghraá¹� draupadyÄá¸� padavÄ«á¹� cara || 19 ||
[Analyze grammar]

viditau hi tavÄtyantaá¹� kruddhÄviva yamÄntakau |
bhÄ«mÄrjunau nayetÄá¹� hi devÄnapi parÄá¹� gatim || 20 ||
[Analyze grammar]

tayoÅ›caitadavajñÄnaá¹� yatsÄ kṛṣṇÄ� sabhÄgatÄ |
duḥśÄsanaÅ›ca yadbhÄ«maá¹� kaá¹­ukÄnyabhyabhÄá¹£ata |
paÅ›yatÄá¹� kuruvÄ«rÄṇÄṃ tacca saṃsmÄrayeá¸� punaá¸� || 21 ||
[Analyze grammar]

pÄṇá¸avÄnkuÅ›alaá¹� pá¹›ccheá¸� saputrÄnkṛṣṇayÄ saha |
mÄá¹� ca kuÅ›alinÄ«á¹� brÅ«yÄsteá¹£u bhÅ«yo janÄrdana |
ariṣṭaá¹� gaccha panthÄnaá¹� putrÄnme paripÄlaya || 22 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca |
abhivÄdyÄtha tÄá¹� kṛṣṇaá¸� ká¹›tvÄ cÄbhipradaká¹£iṇam |
niÅ›cakrÄma mahÄbÄhuá¸� siṃhakhelagatistataá¸� || 23 ||
[Analyze grammar]

tato visarjayÄmÄsa bhīṣmÄdÄ«nkurupuṃgavÄn |
Äropya ca rathe karṇaá¹� prÄyÄtsÄtyakinÄ saha || 24 ||
[Analyze grammar]

tataá¸� prayÄte dÄÅ›Ärhe kuravaá¸� saṃgatÄ mithaá¸� |
jajalpurmahadÄÅ›caryaá¹� keÅ›ave paramÄdbhutam || 25 ||
[Analyze grammar]

pramÅ«á¸hÄ pá¹›thivÄ« sarvÄ má¹›tyupÄÅ›asitÄ ká¹›tÄ |
duryodhanasya bÄliÅ›yÄnnaitadastÄ«ti cÄbruvan || 26 ||
[Analyze grammar]

tato niryÄya nagarÄtprayayau puruá¹£ottamaá¸� |
mantrayÄmÄsa ca tadÄ karṇena suciraá¹� saha || 27 ||
[Analyze grammar]

visarjayitvÄ rÄdheyaá¹� sarvayÄdavanandanaá¸� |
tato javena mahatÄ tÅ«rṇamaÅ›vÄnacodayat || 28 ||
[Analyze grammar]

te pibanta ivÄkÄÅ›aá¹� dÄrukeṇa pracoditÄá¸� |
hayÄ jagmurmahÄvegÄ manomÄrutaraṃhasaá¸� || 29 ||
[Analyze grammar]

te vyatÄ«tya tamadhvÄnaá¹� ká¹£ipraá¹� Å›yenÄ ivÄÅ›ugÄá¸� |
uccaiá¸� sÅ«ryamupaplavyaá¹� Å›Ärá¹…gadhanvÄnamÄvahan || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 135

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶà³à²°à³‡à²®à²¹à²­à²¾à²°à²¤ [ಮಹಾಭಾರತ]; 13907 pages;

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহারà§à¦·à§€ বদভà§à¦¯à¦¾à¦� (Maharishi Vedvyas)]

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: