Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाà¤à¤¾à¤°à¤�).
Chapter 36
vidura uvÄca |
atraivodÄharantÄ«mamitihÄsaá¹� purÄtanam |
Ätreyasya ca saṃvÄdaá¹� sÄdhyÄnÄá¹� ceti naá¸� Å›rutam || 1 ||
[Analyze grammar]
caranta� haṃsarūpeṇa maharṣi� saṃśitavratam |
sÄdhyÄ devÄ mahÄprÄjñaá¹� paryapá¹›cchanta vai purÄ || 2 ||
[Analyze grammar]
sÄdhyÄ devÄ vayamasmo mahará¹£e dṛṣá¹vÄ bhavantaá¹� na Å›aknumo'numÄtum |
Å›rutena dhÄ«ro buddhimÄṃstvaá¹� mato naá¸� kÄvyÄá¹� vÄcaá¹� vaktumarhasyudÄrÄm || 3 ||
[Analyze grammar]
haṃsa uvÄca |
etatkÄryamamarÄá¸� saṃśrutaá¹� me dhá¹›tiá¸� Å›amaá¸� satyadharmÄnuvá¹›ttiá¸� |
granthiá¹� vinÄ«ya há¹›dayasya sarvaá¹� priyÄpriye cÄtmavaÅ›aá¹� nayÄ«ta || 4 ||
[Analyze grammar]
ÄkruÅ›yamÄno nÄkroÅ›enmanyureva titiká¹£itaá¸� |
Äkroá¹£á¹Äraá¹� nirdahati suká¹›taá¹� cÄsya vindati || 5 ||
[Analyze grammar]
nÄkrośī syÄnnÄvamÄnÄ« parasya mitradrohÄ« nota nÄ«copasevÄ« |
na cÄtimÄnÄ« na ca hÄ«navá¹›tto rÅ«ká¹£Äṃ vÄcaá¹� ruÅ›atÄ«á¹� varjayÄ«ta || 6 ||
[Analyze grammar]
marmÄṇyasthÄ«ni há¹›dayaá¹� tathÄsÅ«nghorÄ vÄco nirdahantÄ«ha puṃsÄm |
tasmÄdvÄcaá¹� ruÅ›atÄ«á¹� rÅ«ká¹£arÅ«pÄá¹� dharmÄrÄmo nityaÅ›o varjayÄ«ta || 7 ||
[Analyze grammar]
aruṃtudaá¹� paruá¹£aá¹� rÅ«ká¹£avÄcaá¹� vÄkkaṇá¹akairvitudantaá¹� manuá¹£yÄn |
vidyÄdalaká¹£mÄ«katamaá¹� janÄnÄá¹� mukhe nibaddhÄá¹� nirá¹›tiá¹� vahantam || 8 ||
[Analyze grammar]
paraÅ›cedenamadhividhyeta bÄṇairbhṛśaá¹� sutÄ«kṣṇairanalÄrkadÄ«ptaiá¸� |
viricyamÄno'pyatiricyamÄno vidyÄtkaviá¸� suká¹›taá¹� me dadhÄti || 9 ||
[Analyze grammar]
yadi santaá¹� sevate yadyasantaá¹� tapasvinaá¹� yadi vÄ stenameva |
vÄso yathÄ raá¹…gavaÅ›aá¹� prayÄti tathÄ sa teá¹£Äṃ vaÅ›amabhyupaiti || 10 ||
[Analyze grammar]
vÄdaá¹� tu yo na pravadenna vÄdayedyo nÄhataá¸� pratihanyÄnna ghÄtayet |
yo hantukÄmasya na pÄpamicchettasmai devÄá¸� spá¹›hayantyÄgatÄya || 11 ||
[Analyze grammar]
avyÄhá¹›taá¹� vyÄhá¹›tÄcchreya Ähuá¸� satyaá¹� vadedvyÄhá¹›taá¹� taddvitÄ«yam |
priyaá¹� vadedvyÄhá¹›taá¹� tattá¹›tÄ«yaá¹� dharmyaá¹� vadedvyÄhá¹›taá¹� taccaturtham || 12 ||
[Analyze grammar]
yÄdṛśaiá¸� saṃvivadate yÄdṛśÄṃścopasevate |
yÄdá¹›gicchecca bhavituá¹� tÄdá¹›gbhavati pÅ«ruá¹£aá¸� || 13 ||
[Analyze grammar]
yato yato nivartate tatastato vimucyate |
nivartanÄddhi sarvato na vetti duḥkhamaṇvapi || 14 ||
[Analyze grammar]
na jÄ«yate nota jigīṣate'nyÄnna vairaká¹›ccÄpratighÄtakaÅ›ca |
nindÄpraÅ›aṃsÄsu samasvabhÄvo na Å›ocate hṛṣyati naiva cÄyam || 15 ||
[Analyze grammar]
bhÄvamicchati sarvasya nÄbhÄve kurute matim |
satyavÄdÄ« má¹›durdÄnto yaá¸� sa uttamapÅ«ruá¹£aá¸� || 16 ||
[Analyze grammar]
nÄnarthakaá¹� sÄntvayati pratijñÄya dadÄti ca |
rÄddhÄparÄddhe jÄnÄti yaá¸� sa madhyamapÅ«ruá¹£aá¸� || 17 ||
[Analyze grammar]
duḥśÄsanastÅ«pahantÄ na Å›ÄstÄ nÄvartate manyuvaÅ›Ätká¹›taghnaá¸� |
na kasyacinmitramatho durÄtmÄ kalÄÅ›caitÄ adhamasyeha puṃsaá¸� || 18 ||
[Analyze grammar]
na Å›raddadhÄti kalyÄṇaá¹� parebhyo'pyÄtmaÅ›aá¹…kitaá¸� |
nirÄkaroti mitrÄṇi yo vai so'dhamapÅ«ruá¹£aá¸� || 19 ||
[Analyze grammar]
uttamÄneva seveta prÄpte kÄle tu madhyamÄn |
adhamÄṃstu na seveta ya icchecchreya Ätmanaá¸� || 20 ||
[Analyze grammar]
prÄpnoti vai vittamasadbalena nityotthÄnÄtprajñayÄ pauruá¹£eṇa |
na tveva samyaglabhate praÅ›aṃsÄá¹� na vá¹›ttamÄpnoti mahÄkulÄnÄm || 21 ||
[Analyze grammar]
dhá¹›tarÄá¹£á¹ra uvÄca |
mahÄkulÄnÄá¹� spá¹›hayanti devÄ dharmÄrthavá¹›ddhÄÅ›ca bahuÅ›rutÄÅ›ca |
pá¹›cchÄmi tvÄá¹� vidura praÅ›nametaá¹� bhavanti vai kÄni mahÄkulÄni || 22 ||
[Analyze grammar]
vidura uvÄca |
tapo damo brahmavittvaá¹� vitÄnÄá¸� puṇyÄ vivÄhÄá¸� satatÄnnadÄnam |
yeá¹£vevaite sapta guṇÄ� bhavanti samyagvá¹›ttÄstÄni mahÄkulÄni || 23 ||
[Analyze grammar]
yeá¹£Äṃ na vá¹›ttaá¹� vyathate na yonirvá¹›ttaprasÄdena caranti dharmam |
ye kÄ«rtimicchanti kule viÅ›iá¹£á¹Äá¹� tyaktÄná¹›tÄstÄni mahÄkulÄni || 24 ||
[Analyze grammar]
anijyayÄvivÄhaiÅ›ca vedasyotsÄdanena ca |
kulÄnyakulatÄá¹� yÄnti dharmasyÄtikrameṇa ca || 25 ||
[Analyze grammar]
devadravyavinÄÅ›ena brahmasvaharaṇena ca |
kulÄnyakulatÄá¹� yÄnti brÄhmaṇÄtikrameṇa ca || 26 ||
[Analyze grammar]
brÄhmaṇÄnÄá¹� paribhavÄtparivÄdÄcca bhÄrata |
kulÄnyakulatÄá¹� yÄnti nyÄsÄpaharaṇena ca || 27 ||
[Analyze grammar]
kulÄni samupetÄni gobhiá¸� puruá¹£ato'Å›vataá¸� |
kulasaṃkhyÄá¹� na gacchanti yÄni hÄ«nÄni vá¹›ttataá¸� || 28 ||
[Analyze grammar]
vá¹›ttatastvavihÄ«nÄni kulÄnyalpadhanÄnyapi |
kulasaṃkhyÄá¹� tu gacchanti kará¹£anti ca mahadyaÅ›aá¸� || 29 ||
[Analyze grammar]
mÄ naá¸� kule vairaká¹›tkaÅ›cidastu rÄjÄmÄtyo mÄ parasvÄpahÄrÄ« |
mitradrohÄ« naiká¹›tiko'ná¹›tÄ« vÄ pÅ«rvÄśī vÄ pitá¹›devÄtithibhyaá¸� || 30 ||
[Analyze grammar]
yaÅ›ca no brÄhmaṇaá¹� hanyÄdyaÅ›ca no brÄhmaṇÄndviá¹£et |
na na� sa samiti� gacchedyaśca no nirvapetkṛṣim || 31 ||
[Analyze grammar]
tṛṇÄni bhÅ«mirudakaá¹� vÄkcaturthÄ« ca sÅ«ná¹›tÄ |
satÄmetÄni geheá¹£u nocchidyante kadÄcana || 32 ||
[Analyze grammar]
Å›raddhayÄ parayÄ rÄjannupanÄ«tÄni satká¹›tim |
pravá¹›ttÄni mahÄprÄjña dharmiṇÄṃ puṇyakarmaṇÄm || 33 ||
[Analyze grammar]
sÅ«ká¹£mo'pi bhÄraá¹� ná¹›pate syandano vai Å›akto voá¸huá¹� na tathÄnye mahÄ«jÄá¸� |
evaá¹� yuktÄ bhÄrasahÄ bhavanti mahÄkulÄ«nÄ na tathÄnye manuá¹£yÄá¸� || 34 ||
[Analyze grammar]
na tanmitraá¹� yasya kopÄdbibheti yadvÄ mitraá¹� Å›aá¹…kitenopacaryam |
yasminmitre pitarÄ«vÄÅ›vasÄ«ta tadvai mitraá¹� saṃgatÄnÄ«tarÄṇi || 35 ||
[Analyze grammar]
yadi cedapyasaṃbandho mitrabhÄvena vartate |
sa eva bandhustanmitraá¹� sÄ gatistatparÄyaṇam || 36 ||
[Analyze grammar]
calacittasya vai puṃso vá¹›ddhÄnanupasevataá¸� |
pÄriplavamaternityamadhruvo mitrasaṃgrahaá¸� || 37 ||
[Analyze grammar]
calacittamanÄtmÄnamindriyÄṇÄṃ vaÅ›Änugam |
arthÄá¸� samativartante haṃsÄá¸� Å›uá¹£kaá¹� saro yathÄ || 38 ||
[Analyze grammar]
akasmÄdeva kupyanti prasÄ«dantyanimittataá¸� |
śīlametadasÄdhÅ«nÄmabhraá¹� pÄriplavaá¹� yathÄ || 39 ||
[Analyze grammar]
satká¹›tÄÅ›ca ká¹›tÄrthÄÅ›ca mitrÄṇÄṃ na bhavanti ye |
tÄnmá¹›tÄnapi kravyÄdÄá¸� ká¹›taghnÄnnopabhuñjate || 40 ||
[Analyze grammar]
arthayedeva mitrÄṇi sati vÄsati vÄ dhane |
nÄnarthayanvijÄnÄti mitrÄṇÄṃ sÄraphalgutÄm || 41 ||
[Analyze grammar]
saṃtÄpÄdbhraÅ›yate rÅ«paá¹� saṃtÄpÄdbhraÅ›yate balam |
saṃtÄpÄdbhraÅ›yate jñÄnaá¹� saṃtÄpÄdvyÄdhimá¹›cchati || 42 ||
[Analyze grammar]
anavÄpyaá¹� ca Å›okena Å›arÄ«raá¹� copatapyate |
amitrÄÅ›ca prahṛṣyanti mÄ sma Å›oke manaá¸� ká¹›thÄá¸� || 43 ||
[Analyze grammar]
punarnaro mriyate jÄyate ca punarnaro hÄ«yate vardhate punaá¸� |
punarnaro yÄcati yÄcyate ca punarnaraá¸� Å›ocati Å›ocyate punaá¸� || 44 ||
[Analyze grammar]
sukhaá¹� ca duḥkhaá¹� ca bhavÄbhavau ca lÄbhÄlÄbhau maraṇaá¹� jÄ«vitaá¹� ca |
paryÄyaÅ›aá¸� sarvamiha spṛśanti tasmÄddhÄ«ro naiva hṛṣyenna Å›ocet || 45 ||
[Analyze grammar]
calÄni hÄ«mÄni á¹£aá¸indriyÄṇi teá¹£Äṃ yadyadvartate yatra yatra |
tatastataá¸� sravate buddhirasya chidrodakumbhÄdiva nityamambhaá¸� || 46 ||
[Analyze grammar]
dhá¹›tarÄá¹£á¹ra uvÄca |
tanuruccaá¸� Å›ikhÄ« rÄjÄ mithyopacarito mayÄ |
mandÄnÄá¹� mama putrÄṇÄṃ yuddhenÄntaá¹� kariá¹£yati || 47 ||
[Analyze grammar]
nityodvignamida� sarva� nityodvignamida� mana� |
yattatpadamanudvignaá¹� tanme vada mahÄmate || 48 ||
[Analyze grammar]
vidura uvÄca |
nÄnyatra vidyÄtapasornÄnyatrendriyanigrahÄt |
nÄnyatra lobhasaṃtyÄgÄcchÄntiá¹� paÅ›yÄmi te'nagha || 49 ||
[Analyze grammar]
buddhyÄ bhayaá¹� praṇudati tapasÄ vindate mahat |
guruÅ›uÅ›rūṣayÄ jñÄnaá¹� Å›Äntiá¹� tyÄgena vindati || 50 ||
[Analyze grammar]
anÄÅ›ritÄ dÄnapuṇyaá¹� vedapuṇyamanÄÅ›ritÄá¸� |
rÄgadveá¹£avinirmuktÄ vicarantÄ«ha moká¹£iṇaá¸� || 51 ||
[Analyze grammar]
svadhītasya suyuddhasya sukṛtasya ca karmaṇa� |
tapasaÅ›ca sutaptasya tasyÄnte sukhamedhate || 52 ||
[Analyze grammar]
svÄstÄ«rṇÄni Å›ayanÄni prapannÄ na vai bhinnÄ jÄtu nidrÄá¹� labhante |
na strīṣu rÄjanratimÄpnuvanti na mÄgadhaiá¸� stÅ«yamÄnÄ na sÅ«taiá¸� || 53 ||
[Analyze grammar]
na vai bhinnÄ jÄtu caranti dharmaá¹� na vai sukhaá¹� prÄpnuvantÄ«ha bhinnÄá¸� |
na vai bhinnÄ gauravaá¹� mÄnayanti na vai bhinnÄá¸� praÅ›amaá¹� rocayanti || 54 ||
[Analyze grammar]
na vai teá¹£Äṃ svadate pathyamuktaá¹� yogaká¹£emaá¹� kalpate nota teá¹£Äm |
bhinnÄnÄá¹� vai manujendra parÄyaṇaá¹� na vidyate kiṃcidanyadvinÄÅ›Ät || 55 ||
[Analyze grammar]
saṃbhÄvyaá¹� goá¹£u saṃpannaá¹� saṃbhÄvyaá¹� brÄhmaṇe tapaá¸� |
saṃbhÄvyaá¹� strīṣu cÄpalyaá¹� saṃbhÄvyaá¹� jñÄtito bhayam || 56 ||
[Analyze grammar]
tantavo'pyÄyatÄ nityaá¹� tantavo bahulÄá¸� samÄá¸� |
bahÅ«nbahutvÄdÄyÄsÄnsahantÄ«tyupamÄ satÄm || 57 ||
[Analyze grammar]
dhÅ«mÄyante vyapetÄni jvalanti sahitÄni ca |
dhá¹›tarÄá¹£á¹rolmukÄnÄ«va jñÄtayo bharatará¹£abha || 58 ||
[Analyze grammar]
brÄhmaṇeá¹£u ca ye śūrÄá¸� strīṣu jñÄtiá¹£u goá¹£u ca |
vá¹›ntÄdiva phalaá¹� pakvaá¹� dhá¹›tarÄá¹£á¹ra patanti te || 59 ||
[Analyze grammar]
mahÄnapyekajo vá¹›ká¹£o balavÄnsupratiá¹£á¹hitaá¸� |
prasahya eva vÄtena Å›ÄkhÄskandhaá¹� vimarditum || 60 ||
[Analyze grammar]
atha ye sahitÄ vá¹›ká¹£Äḥ saṃghaÅ›aá¸� supratiá¹£á¹hitÄá¸� |
te hi śīghratamÄnvÄtÄnsahante'nyonyasaṃśrayÄt || 61 ||
[Analyze grammar]
eva� manuṣyamapyeka� guṇairapi samanvitam |
Å›akyaá¹� dviá¹£anto manyante vÄyurdrumamivaikajam || 62 ||
[Analyze grammar]
anyonyasamupaá¹£á¹ambhÄdanyonyÄpÄÅ›rayeṇa ca |
jñÄtayaá¸� saṃpravardhante sarasÄ«votpalÄnyuta || 63 ||
[Analyze grammar]
avadhyÄ brÄhmaṇÄ� gÄvaá¸� striyo bÄlÄÅ›ca jñÄtayaá¸� |
yeá¹£Äṃ cÄnnÄni bhuñjÄ«ta ye ca syuá¸� Å›araṇÄgatÄá¸� || 64 ||
[Analyze grammar]
na manuá¹£ye guṇaá¸� kaÅ›cidanyo dhanavatÄmapi |
anÄturatvÄdbhadraá¹� te má¹›takalpÄ hi rogiṇaá¸� || 65 ||
[Analyze grammar]
avyÄdhijaá¹� kaá¹ukaá¹� śīrá¹£arogaá¹� pÄpÄnubandhaá¹� paruá¹£aá¹� tÄ«kṣṇamugram |
satÄá¹� peyaá¹� yanna pibantyasanto manyuá¹� mahÄrÄja piba praÅ›Ämya || 66 ||
[Analyze grammar]
rogÄrditÄ na phalÄnyÄdriyante na vai labhante viá¹£ayeá¹£u tattvam |
duḥkhopetÄ rogiṇo nityameva na budhyante dhanabhogÄnna saukhyam || 67 ||
[Analyze grammar]
purÄ hyukto nÄkarostvaá¹� vaco me dyÅ«te jitÄá¹� draupadÄ«á¹� preká¹£ya rÄjan |
duryodhanaá¹� vÄrayetyaká¹£avatyÄá¹� kitavatvaá¹� paṇá¸itÄ varjayanti || 68 ||
[Analyze grammar]
na tadbalaá¹� yanmá¹›dunÄ virudhyate miÅ›ro dharmastarasÄ sevitavyaá¸� |
pradhvaṃsinÄ« krÅ«rasamÄhitÄ Å›rÄ«rmá¹›duprauá¸hÄ gacchati putrapautrÄn || 69 ||
[Analyze grammar]
dhÄrtarÄá¹£á¹rÄá¸� pÄṇá¸avÄnpÄlayantu pÄṇá¸oá¸� sutÄstava putrÄṃśca pÄntu |
ekÄrimitrÄá¸� kuravo hyekamantrÄ jÄ«vantu rÄjansukhinaá¸� samá¹›ddhÄá¸� || 70 ||
[Analyze grammar]
meá¸hÄ«bhÅ«taá¸� kauravÄṇÄṃ tvamadya tvayyÄdhÄ«naá¹� kurukulamÄjamÄ«á¸ha |
pÄrthÄnbÄlÄnvanavÄsaprataptÄngopÄyasva svaá¹� yaÅ›astÄta raká¹£an || 71 ||
[Analyze grammar]
saṃdhatsva tvaá¹� kauravÄnpÄṇá¸uputrairmÄ te'ntaraá¹� ripavaá¸� prÄrthayantu |
satye sthitÄste naradeva sarve duryodhanaá¹� sthÄpaya tvaá¹� narendra || 72 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶà³à²°à³‡à²®à²¹à²à²¾à²°à²¤ [ಮಹಾà²à²¾à²°à²¤]; 13907 pages;
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाà¤à¤¾à¤°à¤¤] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাà¦à¦¾à¦°à¦¤] [মহারà§à¦·à§€ বদà¦à§à¦¯à¦¾à¦� (Maharishi Vedvyas)]
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)
14252 pages; [મહાàªàª¾àª°àª¤] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)
7248pages