Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाà¤à¤¾à¤°à¤�).
Chapter 3
²õÄå³Ù²â²¹°ì¾±°ù³Ü±¹Ä峦²¹ |
yÄdṛśaá¸� puruá¹£asyÄtmÄ tÄdṛśaá¹� saṃprabhÄá¹£ate |
yathÄrÅ«po'ntarÄtmÄ te tathÄrÅ«paá¹� prabhÄá¹£ase || 1 ||
[Analyze grammar]
santi vai puruá¹£Äḥ śūrÄá¸� santi kÄpuruá¹£ÄstathÄ |
ubhÄvetau dá¹›á¸hau paká¹£au dṛśyete puruá¹£Änprati || 2 ||
[Analyze grammar]
ekasminneva jÄyete kule klÄ«bamahÄrathau |
phalÄphalavatÄ« Å›Äkhe yathaikasminvanaspatau || 3 ||
[Analyze grammar]
nÄbhyasÅ«yÄmi te vÄkyaá¹� bruvato lÄá¹…galadhvaja |
ye tu śṛṇvanti te vÄkyaá¹� tÄnasÅ«yÄmi mÄdhava || 4 ||
[Analyze grammar]
kathaá¹� hi dharmarÄjasya doá¹£amalpamapi bruvan |
labhate pariá¹£anmadhye vyÄhartumakutobhayaá¸� || 5 ||
[Analyze grammar]
samÄhÅ«ya mahÄtmÄnaá¹� jitavanto'ká¹£akovidÄá¸� |
anaká¹£ajñaá¹� yathÄÅ›raddhaá¹� teá¹£u dharmajayaá¸� kutaá¸� || 6 ||
[Analyze grammar]
yadi kuntÄ«sutaá¹� gehe krÄ«á¸antaá¹� bhrÄtá¹›bhiá¸� saha |
abhigamya jayeyuste tatteá¹£Äṃ dharmato bhavet || 7 ||
[Analyze grammar]
samÄhÅ«ya tu rÄjÄnaá¹� ká¹£atradharmarataá¹� sadÄ |
niká¹›tyÄ jitavantaste kiá¹� nu teá¹£Äṃ paraá¹� Å›ubham || 8 ||
[Analyze grammar]
kathaá¹� praṇipateccÄyamiha ká¹›tvÄ paṇaá¹� param |
vanavÄsÄdvimuktastu prÄptaá¸� paitÄmahaá¹� padam || 9 ||
[Analyze grammar]
yadyayaá¹� paravittÄni kÄmayeta yudhiá¹£á¹hiraá¸� |
evamapyayamatyantaá¹� parÄnnÄrhati yÄcitum || 10 ||
[Analyze grammar]
kathaá¹� ca dharmayuktÄste na ca rÄjyaá¹� jihÄ«rá¹£avaá¸� |
nivá¹›ttavÄsÄnkaunteyÄnya ÄhurviditÄ iti || 11 ||
[Analyze grammar]
anunÄ«tÄ hi bhīṣmeṇa droṇena ca mahÄtmanÄ |
na vyavasyanti pÄṇá¸Å«nÄá¹� pradÄtuá¹� paitá¹›kaá¹� vasu || 12 ||
[Analyze grammar]
ahaá¹� tu tÄñśitairbÄṇairanunÄ«ya raṇe balÄt |
pÄdayoá¸� pÄtayiá¹£yÄmi kaunteyasya mahÄtmanaá¸� || 13 ||
[Analyze grammar]
atha te na vyavasyanti praṇipÄtÄya dhÄ«mataá¸� |
gamiá¹£yanti sahÄmÄtyÄ yamasya sadanaá¹� prati || 14 ||
[Analyze grammar]
na hi te yuyudhÄnasya saṃrabdhasya yuyutsataá¸� |
vegaá¹� samarthÄá¸� saṃsoá¸huá¹� vajrasyeva mahÄ«dharÄá¸� || 15 ||
[Analyze grammar]
ko hi gÄṇá¸Ä«vadhanvÄnaá¹� kaÅ›ca cakrÄyudhaá¹� yudhi |
mÄá¹� cÄpi viá¹£ahetko nu kaÅ›ca bhÄ«maá¹� durÄsadam || 16 ||
[Analyze grammar]
yamau ca dá¹›á¸hadhanvÄnau yamakalpau mahÄdyutÄ« |
ko jijÄ«viá¹£urÄsÄ«deddhṛṣá¹adyumnaá¹� ca pÄrá¹£atam || 17 ||
[Analyze grammar]
pañcemÄnpÄṇá¸aveyÄṃśca draupadyÄá¸� kÄ«rtivardhanÄn |
samapramÄṇÄnpÄṇá¸Å«nÄá¹� samavÄ«ryÄnmadotkaá¹Än || 18 ||
[Analyze grammar]
saubhadraá¹� ca maheá¹£vÄsamamarairapi duḥsaham |
gadapradyumnasÄmbÄṃśca kÄlavajrÄnalopamÄn || 19 ||
[Analyze grammar]
te vayaá¹� dhá¹›tarÄá¹£á¹rasya putraá¹� Å›akuninÄ saha |
karṇena ca nihatyÄjÄvabhiá¹£eká¹£yÄma pÄṇá¸avam || 20 ||
[Analyze grammar]
nÄdharmo vidyate kaÅ›cicchatrÅ«nhatvÄtatÄyinaá¸� |
adharmyamayaÅ›asyaá¹� ca Å›ÄtravÄṇÄṃ prayÄcanam || 21 ||
[Analyze grammar]
há¹›dgatastasya yaá¸� kÄmastaá¹� kurudhvamatandritÄá¸� |
nisṛṣá¹aá¹� dhá¹›tarÄá¹£á¹reṇa rÄjyaá¹� prÄpnotu pÄṇá¸avaá¸� || 22 ||
[Analyze grammar]
adya pÄṇá¸usuto rÄjyaá¹� labhatÄá¹� vÄ yudhiá¹£á¹hiraá¸� |
nihatÄ vÄ raṇe sarve svapsyanti vasudhÄtale || 23 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶà³à²°à³‡à²®à²¹à²à²¾à²°à²¤ [ಮಹಾà²à²¾à²°à²¤]; 13907 pages;
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाà¤à¤¾à¤°à¤¤] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাà¦à¦¾à¦°à¦¤] [মহারà§à¦·à§€ বদà¦à§à¦¯à¦¾à¦� (Maharishi Vedvyas)]
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)
14252 pages; [મહાàªàª¾àª°àª¤] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)
7248pages