365betÓéÀÖ

Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (KathÄsaritsÄgara, कथासरितà¥à¤¸à¤¾à¤—र, KathÄ-sarit-sÄgara)

Chapter 1

avyÄdvo vighnavidhvaṃsakÄ«rtistambhamivotká¹£ipan |
karaá¹� gaṇapatiá¸� krÄ«á¸ÄlÄ«nabhṛṅgÄká¹£arÄvalim || 1 ||
[Analyze grammar]

arÄgam apirÄgÄá¸hyaracanÄcaturaá¹� param |
haraá¹� navanavÄÅ›caryasargacitrakaraá¹� numaá¸� || 2 ||
[Analyze grammar]

jita� smaraśarair yeṣu pauṣpeṣv api patatsviha |
vajrÄdÄ«ny api jÄyante kuṇṭhitÄnyeva tadbhá¹›tÄm || 3 ||
[Analyze grammar]

evaá¹� vatseÅ›varasutastÄá¹� tÄá¹� bhÄryÄmavÄpya saá¸� |
naravÄhanadatto 'tra kauÅ›ÄmbyÄmatha tasthivÄn || 4 ||
[Analyze grammar]

bahubhÄryo 'pi tÄmÄdyÄá¹� daivÄ«á¹� madanamañcukÄm |
prÄṇebhyo 'py adhikÄá¹� mene rukmiṇīm iva mÄdhavaá¸� || 5 ||
[Analyze grammar]

ekadÄ ca niÅ›i svapne nabhasÄgatya divyayÄ |
kayÄpi kanyayÄtmÄnaá¹� hriyamÄṇaá¹� dadarÅ›a saá¸� || 6 ||
[Analyze grammar]

prabuddhaÅ› ca mahÄÅ›ailasÄnau sacchÄyapÄdape |
apaÅ›yatsthitamÄtmÄnaá¹� tÄrká¹£yaratnaÅ›ilÄtale || 7 ||
[Analyze grammar]

tÄá¹� ca kanyÄá¹� svapÄrÅ›vasthÄ niÅ›i dyotitakÄnanÄm |
īkṣate sma smarasyeva viśvasaṃmohanauṣadhim || 8 ||
[Analyze grammar]

anayÄhamihÄnÄ«ta iti matvÄ ca vÄ«ká¹£ya ca |
lajjÄvilambitecchÄá¹� tÄá¹� ká¹›tvÄ cÄlÄ«kasuptakam || 9 ||
[Analyze grammar]

pralapanniva jijñÄsurevaá¹� dhÅ«rto 'tha so 'bravÄ«t |
kva tvamÄliá¹…ga mÄmehi priye madanamañcuke || 10 ||
[Analyze grammar]

tac chrutveva taduddhÄtÄsmá¹›tvÄ nirvrÄ«á¸ayantraṇam |
rÅ«paá¹� taddayitÄyÄá¸� sÄ tasyÄá¸� ká¹›tvÄliliá¹…ga tam || 11 ||
[Analyze grammar]

tataá¸� sa netre unmÄ«lya dṛṣṭvÄ tÄá¹� svapriyÄká¹›tim |
aho vijñÄnamity uktvÄ kaṇṭhe jagrÄha sasmitaá¸� || 12 ||
[Analyze grammar]

sÄtha hitvÄ trapÄá¹� rÅ«paá¹� svaá¹� pradarÅ›ya jagÄda tam |
Äryaputra gá¹›hÄṇemÄá¹� mÄmidÄnÄ«á¹� svayaṃvarÄm || 13 ||
[Analyze grammar]

evam uktavatÄ«á¹� tÄá¹� ca pariṇinye sa kanyakÄm |
naravÄhanadatto 'tra gÄndharvavidhinÄ tadÄ || 14 ||
[Analyze grammar]

nÄ«tvÄtha tatra tÄá¹� rÄtriá¹� yathÄvatsa tayÄ saha |
prÄtastÄá¹� dayitÄá¹� yuktyÄ kulajijñÄsayÄbhyadhÄt || 15 ||
[Analyze grammar]

priye śṛṇu kathÄmetÄmapÅ«rvÄá¹� kathayÄmi te |
brahmasiddhiriti kvÄpi munirÄsÄ«ttapovane || 16 ||
[Analyze grammar]

tasyÄÅ›ramasamÄ«pe ca yogasiddhasya sanmuneá¸� |
abhÅ«cchá¹›gÄlÄ« jaratÄ« guhÄyÄá¹� vihitÄspadÄ || 17 ||
[Analyze grammar]

tÄá¹� durdine nirÄhÄrÄá¹� bhaká¹£yÄrthaá¹� jÄtu nirgatÄm |
vaÅ›ÄviÅ›leá¹£asonmÄdo hantumÄgÄdvanadvipaá¸� || 18 ||
[Analyze grammar]

taddṛṣṭvÄ sa munirjñÄsnÄ« ká¹›pÄlustÄá¹� śṛgÄlikÄm |
pareṇa kariṇīṃ cakre 'nugrahÄyaitayor dvayoá¸� || 19 ||
[Analyze grammar]

tataá¸� sa hastÄ« tÄá¹� dṛṣṭvÄ kareṇuá¹� Å›Äntavaiká¹›taá¸� |
anurakto 'bhavattasyÄá¹� sÄpi má¹›tyoramucyata || 20 ||
[Analyze grammar]

tato bhramaṃstayÄ sÄkaá¹� sa gajo jÄtu tatká¹›te |
prÄviÅ›atpadmamÄnetuá¹� Å›aratpaá¹…kÄkulaá¹� saraá¸� || 21 ||
[Analyze grammar]

mamajja tatra paá¹…kÄntarna Å›aÅ›Äka viceṣṭitum |
tasthau kuliÅ›anirlÅ«napaká¹£o bhraṣṭa ivÄcalaá¸� || 22 ||
[Analyze grammar]

dṛṣṭvÄ tathÄvasannaá¹� taá¹� sÄ Å›á¹›gÄlÄ«kareṇukÄ |
tadaivÄnyaá¹� samÄÅ›ritya vÄraṇaá¹� kvÄpy agÄttataá¸� || 23 ||
[Analyze grammar]

tÄvac ca pÅ«rvaviÅ›liá¹£á¹­Ä kariṇÄ� tasya sÄ nijÄ |
anviá¹£yantÄ« gajasyÄgÄttaá¹� pradeÅ›aá¹� vidhervaÅ›Ät || 24 ||
[Analyze grammar]

sÄ bhadrajÄtir dṛṣṭvaiva grastaá¹� paá¹…kena taá¹� patim |
anusartuá¹� saraḥpaá¹…kaá¹� tam eva praviÅ›attadÄ || 25 ||
[Analyze grammar]

tatkÄle sa munirbrahmasiddhistenÄgataá¸� pathÄ |
Å›iá¹£yayuktastadÄlokya babhÅ«va karuṇÄnvitaá¸� || 26 ||
[Analyze grammar]

uddhÄrayÄm Äsa ca tau vaÅ›ÄnÄgau mahÄtapÄá¸� |
Å›iá¹£yair varodbhÅ«tabalaiá¸� saraá¸� paá¹…kÄntarÄttataá¸� || 27 ||
[Analyze grammar]

tatas tasminmunau yÄte daṃpatÄ« tau vaÅ›Ägajau |
má¹›tyor viyogÄc cottÄ«rṇau yathÄkÄmaá¹� vijahratuá¸� || 28 ||
[Analyze grammar]

evamuttamajanmÄnastiryañco 'pyÄpadi priye |
prabhuá¹� nojjhanti mittraá¹� vÄ tÄrayanti tataá¸� punaá¸� || 29 ||
[Analyze grammar]

hÄ«najÄtyudbhavÄ ye tu teá¹£Äṃ spṛśati nÄÅ›ayam |
kadÄcidapi sattvaá¹� vÄ sneho vÄ cañcalÄtmanÄm || 30 ||
[Analyze grammar]

etadvatseÅ›varasutÄc chrutvÄ sÄ divyakanyakÄ |
tam uvÄcaivamevaitatsaṃśayo nÄtra vidyate || 31 ||
[Analyze grammar]

abhiprÄyaÅ› ca vijñÄto mayaivaṃvÄdinastava |
tadimÄm apimattastvamÄryaputra kathÄá¹� śṛṇu || 32 ||
[Analyze grammar]

śūradattÄbhidhÄno 'bhÅ«t kÄnyakubje dvijottamaá¸� |
mahÄ«pater bÄhuÅ›akter mÄnyo grÄmaÅ›ateÅ›varaá¸� || 33 ||
[Analyze grammar]

bhÄryÄ vasumatÄ« nÄma tasyÄsÄ«tpatidevatÄ |
tasyÄá¹� sa vÄmadattÄkhyaá¹� bhavyaá¹� putramajÄ«janat || 34 ||
[Analyze grammar]

sa vÄmadatto nacirÄtsarvavidyÄsu Å›iká¹£itaá¸� |
bhÄryÄá¹� Å›aÅ›iprabhÄá¹� nÄma pariṇinye pitá¹›priyaá¸� || 35 ||
[Analyze grammar]

kÄlena pitari svargaá¹� bhÄryayÄnugate gate |
prÄvartata ca gÄrhasthye sa tayÄ bhÄryayÄ saha || 36 ||
[Analyze grammar]

sÄ ca tasyÄbhavadbhÄryÄ svecchÄcÄriṇyajÄnataá¸� |
daivÄt kutaÅ›cit saṃprÄptaÅ›ÄkinÄ«siddhisaṃvarÄ || 37 ||
[Analyze grammar]

ekadÄ rÄjasevÄrthaá¹� sthitas tatkaá¹­ake ca saá¸� |
gá¹›hÄdetya pitá¹›vyena nijena jagade rahaá¸� || 38 ||
[Analyze grammar]

naṣṭamasmatkulaá¹� putra yato bhÄryÄ mayÄ tava |
dṛṣṭÄ� mahiá¹£apÄlena tvadÄ«yenaiva saṃgatÄ || 39 ||
[Analyze grammar]

etat pitá¹›vyÄd Äkarṇya kaá¹­ake taá¹� niveÅ›ya ca |
sa vÄmadattaá¸� khaá¸gaikasakhaá¸� svagá¹›hamÄyayau || 40 ||
[Analyze grammar]

tatra guptaá¹� sthito yÄvat puá¹£pÄrÄme praviÅ›ya saá¸� |
naktamÄgÄtsa tatraiva tÄvanmahiá¹£apÄlakaá¸� || 41 ||
[Analyze grammar]

ká¹£aṇÄc ca tam upÄgÄtsÄ tatropapatimutsukÄ |
tadbhÄryÄ vividhÄhÄrahastÄ mahiá¹£apÄlakam || 42 ||
[Analyze grammar]

tato bhuktavatÄ tena sÄkaá¹� sÄ Å›asyanaá¹� yayau |
taddṛṣṭvÄ vÄmadatto 'sau so 'bhyadhÄvadudÄyudhaá¸� || 43 ||
[Analyze grammar]

Äá¸� pÄpau gacchathaá¸� kveti vadatas tasya gehinÄ« |
sÄ dṛṣṭvotthÄya dhigjÄlmety uktvÄ dhÅ«liá¹� mukhe nyadhÄt || 44 ||
[Analyze grammar]

tadÄ sa mÄnuá¹£o 'pyÄÅ›u mahiá¹£aá¸� samapadyata |
vÄmadattaá¸� smá¹›tistvasya tadbhÄve na vyalupyata || 45 ||
[Analyze grammar]

tato mahiá¹£amadhye sÄ niká¹£ipya laguá¸aiá¸� Å›aá¹­hÄ |
bhÄryÄ mahiá¹£apÄlena tÄá¸ayÄm Äsa tena tam || 46 ||
[Analyze grammar]

tadaiva taá¹� ca kasyÄpi vaṇijo mahiá¹£Ärthinaá¸� |
vikrīṇīte sma sÄ krÅ«rÄ tiryaktvavivaśīká¹›tam || 47 ||
[Analyze grammar]

tenÄropitabhÄro 'tha mahiṣībhÄvapÄ«á¸itaá¸� |
sa vÄmadatto nÄ«to 'bhÅ«dgrÄmaá¹� gaá¹…gÄsamÄ«pagam || 48 ||
[Analyze grammar]

viÅ›vas tasya gá¹›he bhÄryÄ sudurvá¹›ttÄpyatarkitÄ |
kaká¹£Äntarapraviṣṭeva bhujagÄ« kasya Å›armaṇe || 49 ||
[Analyze grammar]

iti taá¹� cintayantaá¹� ca tatrodvÄá¹£paá¹� suduḥkhitam |
bhÄrakleÅ›ÄsthiÅ›eá¹£Äá¹…gamapaÅ›yatkÄpi yoginÄ« || 50 ||
[Analyze grammar]

sÄ buddhvÄ jñÄnataá¸� sarvaá¹� tadvá¹›ttÄntaá¹� ká¹›pÄkulÄ |
mantratoyena siktvÄ taá¹� mahiá¹£atvÄdamocayat || 51 ||
[Analyze grammar]

prÄptamÄnuá¹£arÅ«pÄya saiva nÄ«tvÄ nijaá¹� gá¹›ham |
tasmai kÄntimatÄ«á¹� nÄma kanyÄá¹� duhitaraá¹� dadau || 52 ||
[Analyze grammar]

ebhir Ähatya durbhÄryÄmÄdyÄá¹� tÄá¹� vaá¸avÄá¹� kuru |
ity uktvÄ pradadau cÄsmai sará¹£apÄnabhimantritÄn || 53 ||
[Analyze grammar]

tataá¸� sa tÄá¹� kÄntimatÄ«á¹� bhÄryÄmÄdÄya nÅ«tanÄm |
svagá¹›haá¹� vÄmadattastadÄjagÄma sasará¹£apaá¸� || 54 ||
[Analyze grammar]

hatvÄ mahiá¹£apÄlaá¹� taá¹� tatra ká¹›tvÄ ca sará¹£apaiá¸� |
vaá¸avÄmÄdyabhÄryÄá¹� tÄá¹� Å›ÄlÄbaddhÄá¹� vyadhatta saá¸� || 55 ||
[Analyze grammar]

dattvÄ ca pratyahaá¹� tasyai laguá¸Ähatisaptakam |
sa cakre bhojana� baddhapratijño vairaśuddhaye || 56 ||
[Analyze grammar]

evaá¹� tatra sthitasyÄsya kÄntimatyÄ samaá¹� punaá¸� |
bhÄryayÄ vÄmadattasya ko 'pyÄgÄdatithirgá¹›he || 57 ||
[Analyze grammar]

bhoktuá¹� tasmin pravá¹›tte ca so 'bhuktvÄ niryayau drutam |
vÄmadattaá¸� smá¹›tÄdattakubhÄryÄlaguá¸Ähatiá¸� || 58 ||
[Analyze grammar]

dattvÄ ca tasyai vaá¸avÄrÅ«pÄyai laguá¸ÄhatÄ«á¸� |
niyatÄs tÄá¸� praviÅ›yÄtra bubhuje jÄtanirvá¹›tiá¸� || 59 ||
[Analyze grammar]

tato 'tithir vismita� sa ta� papraccha sakautuka� |
tyaktÄhÄraá¸� kva yÄto 'bhÅ«tsaṃbhrameṇa bhavÄniti || 60 ||
[Analyze grammar]

tataá¸� sa vÄmadatto 'tra tasmÄyatithaye 'bravÄ«t |
tamÄ mÅ«lÄtsvavá¹›ttÄntamatha so 'pi tam abhyadhÄt || 61 ||
[Analyze grammar]

durgraheṇa kim etena paÅ›utvaá¹� te há¹›taá¹� yayÄ |
tÄm evÄrÄdhya svaÅ›vaÅ›rÅ«á¹� pakará¹£aá¹� kaṃcid Ähara || 62 ||
[Analyze grammar]

ity ukto 'tithinÄ tena vÄmadattas tatheti tat |
Å›raddhÄya so 'tithiá¹� prÄtaá¸� satká¹›tya visasarja tam || 63 ||
[Analyze grammar]

athÄkasmÄdgá¹›hÄyÄtÄá¹� Å›vaÅ›rÅ«á¹� tÄá¹� siddhayoginÄ«m |
anugrahÄrthÄ« so 'bhyarcya prÄrthayÄm Äsa yatnataá¸� || 64 ||
[Analyze grammar]

sÄtha yogeÅ›varÄ« tasmai sabhÄryÄya yathÄvidhi |
kÄlasaṃkará¹£iṇīṃ vidyÄá¹� dÄ«ká¹£ÄpÅ«rvam upÄdiÅ›at || 65 ||
[Analyze grammar]

tataá¸� Å›rÄ«parvataá¹� gatvÄ sa vidyÄá¹� tÄmasÄdhayat |
sÄ ca siddhÄ satÄ« sÄká¹£Ättasmai khaá¸gottamaá¹� dadau || 66 ||
[Analyze grammar]

prÄptakhaá¸gaÅ› ca saṃpannaá¸� sa tayÄ bhÄryayÄ saha |
kÄntimatyÄ ká¹›tÄ« vÄmadatto vidyÄdharottamaá¸� || 67 ||
[Analyze grammar]

tato rajatakūṭÄkhye śṛṅge malayabhÅ«bhá¹›taá¸� |
ká¹›taá¹� puravaraá¹� tena nijasiddhiprabhÄvataá¸� || 68 ||
[Analyze grammar]

tato vidyÄdharendrasya tatra kÄlena kanyakÄ |
tasyÄá¹� patnyÄá¹� samutpannÄ nÄmnÄ lalitalocanÄ || 69 ||
[Analyze grammar]

jÄtamÄtraiva yÄ vidyÄdharasaccakravartinaá¸� |
bhÄryÄ bhavitrÄ« nirdiá¹£á¹­Ä gaganodbhÅ«tayÄ girÄ || 70 ||
[Analyze grammar]

tÄmÄryaputra mÄá¹� viddhi viditÄrthÄá¹� svavidyayÄ |
anuraktÄá¹� tavÄnetrÄ«masminsve malayÄcale || 71 ||
[Analyze grammar]

ityÄkhyÄtakulÄá¹� tÄá¹� buddhvÄ vidyÄdharÄ«á¹� sa bahu mene |
naravÄhanadatto 'tha prÄ«tamanÄ lalitalocanÄá¹� bhÄryÄm || 72 ||
[Analyze grammar]

Ästa ca tatra tayÄ saha saṃprati taá¹� cÄsya vatsarÄjÄdyÄá¸� |
ratnaprabhÄdividyÄvibhavÄdvá¹›ttÄntam adhijagmuá¸� || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ�. வி. கணபத�) (2014)

[கதà®� சரிதà¯� சாகரமà¯] Published by Alliance Publications.

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গলà§à¦ª শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: