Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (KathÄsaritsÄgara, कथासरितà¥à¤¸à¤¾à¤—र, KathÄ-sarit-sÄgara)
Chapter 1
avyÄdvo vighnavidhvaṃsakÄ«rtistambhamivotká¹£ipan |
karaá¹� gaṇapatiá¸� krÄ«á¸ÄlÄ«nabhṛṅgÄká¹£arÄvalim || 1 ||
[Analyze grammar]
arÄgam apirÄgÄá¸hyaracanÄcaturaá¹� param |
haraá¹� navanavÄÅ›caryasargacitrakaraá¹� numaá¸� || 2 ||
[Analyze grammar]
jita� smaraśarair yeṣu pauṣpeṣv api patatsviha |
vajrÄdÄ«ny api jÄyante kuṇá¹hitÄnyeva tadbhá¹›tÄm || 3 ||
[Analyze grammar]
evaá¹� vatseÅ›varasutastÄá¹� tÄá¹� bhÄryÄmavÄpya saá¸� |
naravÄhanadatto 'tra kauÅ›ÄmbyÄmatha tasthivÄn || 4 ||
[Analyze grammar]
bahubhÄryo 'pi tÄmÄdyÄá¹� daivÄ«á¹� madanamañcukÄm |
prÄṇebhyo 'py adhikÄá¹� mene rukmiṇīm iva mÄdhavaá¸� || 5 ||
[Analyze grammar]
ekadÄ ca niÅ›i svapne nabhasÄgatya divyayÄ |
kayÄpi kanyayÄtmÄnaá¹� hriyamÄṇaá¹� dadarÅ›a saá¸� || 6 ||
[Analyze grammar]
prabuddhaÅ› ca mahÄÅ›ailasÄnau sacchÄyapÄdape |
apaÅ›yatsthitamÄtmÄnaá¹� tÄrká¹£yaratnaÅ›ilÄtale || 7 ||
[Analyze grammar]
tÄá¹� ca kanyÄá¹� svapÄrÅ›vasthÄ niÅ›i dyotitakÄnanÄm |
īkṣate sma smarasyeva viśvasaṃmohanauṣadhim || 8 ||
[Analyze grammar]
anayÄhamihÄnÄ«ta iti matvÄ ca vÄ«ká¹£ya ca |
lajjÄvilambitecchÄá¹� tÄá¹� ká¹›tvÄ cÄlÄ«kasuptakam || 9 ||
[Analyze grammar]
pralapanniva jijñÄsurevaá¹� dhÅ«rto 'tha so 'bravÄ«t |
kva tvamÄliá¹…ga mÄmehi priye madanamañcuke || 10 ||
[Analyze grammar]
tac chrutveva taduddhÄtÄsmá¹›tvÄ nirvrÄ«á¸ayantraṇam |
rÅ«paá¹� taddayitÄyÄá¸� sÄ tasyÄá¸� ká¹›tvÄliliá¹…ga tam || 11 ||
[Analyze grammar]
tataá¸� sa netre unmÄ«lya dṛṣá¹vÄ tÄá¹� svapriyÄká¹›tim |
aho vijñÄnamity uktvÄ kaṇá¹he jagrÄha sasmitaá¸� || 12 ||
[Analyze grammar]
sÄtha hitvÄ trapÄá¹� rÅ«paá¹� svaá¹� pradarÅ›ya jagÄda tam |
Äryaputra gá¹›hÄṇemÄá¹� mÄmidÄnÄ«á¹� svayaṃvarÄm || 13 ||
[Analyze grammar]
evam uktavatÄ«á¹� tÄá¹� ca pariṇinye sa kanyakÄm |
naravÄhanadatto 'tra gÄndharvavidhinÄ tadÄ || 14 ||
[Analyze grammar]
nÄ«tvÄtha tatra tÄá¹� rÄtriá¹� yathÄvatsa tayÄ saha |
prÄtastÄá¹� dayitÄá¹� yuktyÄ kulajijñÄsayÄbhyadhÄt || 15 ||
[Analyze grammar]
priye śṛṇu kathÄmetÄmapÅ«rvÄá¹� kathayÄmi te |
brahmasiddhiriti kvÄpi munirÄsÄ«ttapovane || 16 ||
[Analyze grammar]
tasyÄÅ›ramasamÄ«pe ca yogasiddhasya sanmuneá¸� |
abhÅ«cchá¹›gÄlÄ« jaratÄ« guhÄyÄá¹� vihitÄspadÄ || 17 ||
[Analyze grammar]
tÄá¹� durdine nirÄhÄrÄá¹� bhaká¹£yÄrthaá¹� jÄtu nirgatÄm |
vaÅ›ÄviÅ›leá¹£asonmÄdo hantumÄgÄdvanadvipaá¸� || 18 ||
[Analyze grammar]
taddṛṣá¹vÄ sa munirjñÄsnÄ« ká¹›pÄlustÄá¹� śṛgÄlikÄm |
pareṇa kariṇīṃ cakre 'nugrahÄyaitayor dvayoá¸� || 19 ||
[Analyze grammar]
tataá¸� sa hastÄ« tÄá¹� dṛṣá¹vÄ kareṇuá¹� Å›Äntavaiká¹›taá¸� |
anurakto 'bhavattasyÄá¹� sÄpi má¹›tyoramucyata || 20 ||
[Analyze grammar]
tato bhramaṃstayÄ sÄkaá¹� sa gajo jÄtu tatká¹›te |
prÄviÅ›atpadmamÄnetuá¹� Å›aratpaá¹…kÄkulaá¹� saraá¸� || 21 ||
[Analyze grammar]
mamajja tatra paá¹…kÄntarna Å›aÅ›Äka viceá¹£á¹itum |
tasthau kuliÅ›anirlÅ«napaká¹£o bhraá¹£á¹a ivÄcalaá¸� || 22 ||
[Analyze grammar]
dṛṣá¹vÄ tathÄvasannaá¹� taá¹� sÄ Å›á¹›gÄlÄ«kareṇukÄ |
tadaivÄnyaá¹� samÄÅ›ritya vÄraṇaá¹� kvÄpy agÄttataá¸� || 23 ||
[Analyze grammar]
tÄvac ca pÅ«rvaviÅ›liá¹£á¹Ä kariṇÄ� tasya sÄ nijÄ |
anviá¹£yantÄ« gajasyÄgÄttaá¹� pradeÅ›aá¹� vidhervaÅ›Ät || 24 ||
[Analyze grammar]
sÄ bhadrajÄtir dṛṣá¹vaiva grastaá¹� paá¹…kena taá¹� patim |
anusartuá¹� saraḥpaá¹…kaá¹� tam eva praviÅ›attadÄ || 25 ||
[Analyze grammar]
tatkÄle sa munirbrahmasiddhistenÄgataá¸� pathÄ |
Å›iá¹£yayuktastadÄlokya babhÅ«va karuṇÄnvitaá¸� || 26 ||
[Analyze grammar]
uddhÄrayÄm Äsa ca tau vaÅ›ÄnÄgau mahÄtapÄá¸� |
Å›iá¹£yair varodbhÅ«tabalaiá¸� saraá¸� paá¹…kÄntarÄttataá¸� || 27 ||
[Analyze grammar]
tatas tasminmunau yÄte daṃpatÄ« tau vaÅ›Ägajau |
má¹›tyor viyogÄc cottÄ«rṇau yathÄkÄmaá¹� vijahratuá¸� || 28 ||
[Analyze grammar]
evamuttamajanmÄnastiryañco 'pyÄpadi priye |
prabhuá¹� nojjhanti mittraá¹� vÄ tÄrayanti tataá¸� punaá¸� || 29 ||
[Analyze grammar]
hÄ«najÄtyudbhavÄ ye tu teá¹£Äṃ spṛśati nÄÅ›ayam |
kadÄcidapi sattvaá¹� vÄ sneho vÄ cañcalÄtmanÄm || 30 ||
[Analyze grammar]
etadvatseÅ›varasutÄc chrutvÄ sÄ divyakanyakÄ |
tam uvÄcaivamevaitatsaṃśayo nÄtra vidyate || 31 ||
[Analyze grammar]
abhiprÄyaÅ› ca vijñÄto mayaivaṃvÄdinastava |
tadimÄm apimattastvamÄryaputra kathÄá¹� śṛṇu || 32 ||
[Analyze grammar]
śūradattÄbhidhÄno 'bhÅ«t kÄnyakubje dvijottamaá¸� |
mahÄ«pater bÄhuÅ›akter mÄnyo grÄmaÅ›ateÅ›varaá¸� || 33 ||
[Analyze grammar]
bhÄryÄ vasumatÄ« nÄma tasyÄsÄ«tpatidevatÄ |
tasyÄá¹� sa vÄmadattÄkhyaá¹� bhavyaá¹� putramajÄ«janat || 34 ||
[Analyze grammar]
sa vÄmadatto nacirÄtsarvavidyÄsu Å›iká¹£itaá¸� |
bhÄryÄá¹� Å›aÅ›iprabhÄá¹� nÄma pariṇinye pitá¹›priyaá¸� || 35 ||
[Analyze grammar]
kÄlena pitari svargaá¹� bhÄryayÄnugate gate |
prÄvartata ca gÄrhasthye sa tayÄ bhÄryayÄ saha || 36 ||
[Analyze grammar]
sÄ ca tasyÄbhavadbhÄryÄ svecchÄcÄriṇyajÄnataá¸� |
daivÄt kutaÅ›cit saṃprÄptaÅ›ÄkinÄ«siddhisaṃvarÄ || 37 ||
[Analyze grammar]
ekadÄ rÄjasevÄrthaá¹� sthitas tatkaá¹ake ca saá¸� |
gá¹›hÄdetya pitá¹›vyena nijena jagade rahaá¸� || 38 ||
[Analyze grammar]
naá¹£á¹amasmatkulaá¹� putra yato bhÄryÄ mayÄ tava |
dṛṣá¹Ä� mahiá¹£apÄlena tvadÄ«yenaiva saṃgatÄ || 39 ||
[Analyze grammar]
etat pitá¹›vyÄd Äkarṇya kaá¹ake taá¹� niveÅ›ya ca |
sa vÄmadattaá¸� khaá¸gaikasakhaá¸� svagá¹›hamÄyayau || 40 ||
[Analyze grammar]
tatra guptaá¹� sthito yÄvat puá¹£pÄrÄme praviÅ›ya saá¸� |
naktamÄgÄtsa tatraiva tÄvanmahiá¹£apÄlakaá¸� || 41 ||
[Analyze grammar]
ká¹£aṇÄc ca tam upÄgÄtsÄ tatropapatimutsukÄ |
tadbhÄryÄ vividhÄhÄrahastÄ mahiá¹£apÄlakam || 42 ||
[Analyze grammar]
tato bhuktavatÄ tena sÄkaá¹� sÄ Å›asyanaá¹� yayau |
taddṛṣá¹vÄ vÄmadatto 'sau so 'bhyadhÄvadudÄyudhaá¸� || 43 ||
[Analyze grammar]
Äá¸� pÄpau gacchathaá¸� kveti vadatas tasya gehinÄ« |
sÄ dṛṣá¹votthÄya dhigjÄlmety uktvÄ dhÅ«liá¹� mukhe nyadhÄt || 44 ||
[Analyze grammar]
tadÄ sa mÄnuá¹£o 'pyÄÅ›u mahiá¹£aá¸� samapadyata |
vÄmadattaá¸� smá¹›tistvasya tadbhÄve na vyalupyata || 45 ||
[Analyze grammar]
tato mahiá¹£amadhye sÄ niká¹£ipya laguá¸aiá¸� Å›aá¹hÄ |
bhÄryÄ mahiá¹£apÄlena tÄá¸ayÄm Äsa tena tam || 46 ||
[Analyze grammar]
tadaiva taá¹� ca kasyÄpi vaṇijo mahiá¹£Ärthinaá¸� |
vikrīṇīte sma sÄ krÅ«rÄ tiryaktvavivaśīká¹›tam || 47 ||
[Analyze grammar]
tenÄropitabhÄro 'tha mahiṣībhÄvapÄ«á¸itaá¸� |
sa vÄmadatto nÄ«to 'bhÅ«dgrÄmaá¹� gaá¹…gÄsamÄ«pagam || 48 ||
[Analyze grammar]
viÅ›vas tasya gá¹›he bhÄryÄ sudurvá¹›ttÄpyatarkitÄ |
kaká¹£Äntarapraviá¹£á¹eva bhujagÄ« kasya Å›armaṇe || 49 ||
[Analyze grammar]
iti taá¹� cintayantaá¹� ca tatrodvÄá¹£paá¹� suduḥkhitam |
bhÄrakleÅ›ÄsthiÅ›eá¹£Äá¹…gamapaÅ›yatkÄpi yoginÄ« || 50 ||
[Analyze grammar]
sÄ buddhvÄ jñÄnataá¸� sarvaá¹� tadvá¹›ttÄntaá¹� ká¹›pÄkulÄ |
mantratoyena siktvÄ taá¹� mahiá¹£atvÄdamocayat || 51 ||
[Analyze grammar]
prÄptamÄnuá¹£arÅ«pÄya saiva nÄ«tvÄ nijaá¹� gá¹›ham |
tasmai kÄntimatÄ«á¹� nÄma kanyÄá¹� duhitaraá¹� dadau || 52 ||
[Analyze grammar]
ebhir Ähatya durbhÄryÄmÄdyÄá¹� tÄá¹� vaá¸avÄá¹� kuru |
ity uktvÄ pradadau cÄsmai sará¹£apÄnabhimantritÄn || 53 ||
[Analyze grammar]
tataá¸� sa tÄá¹� kÄntimatÄ«á¹� bhÄryÄmÄdÄya nÅ«tanÄm |
svagá¹›haá¹� vÄmadattastadÄjagÄma sasará¹£apaá¸� || 54 ||
[Analyze grammar]
hatvÄ mahiá¹£apÄlaá¹� taá¹� tatra ká¹›tvÄ ca sará¹£apaiá¸� |
vaá¸avÄmÄdyabhÄryÄá¹� tÄá¹� Å›ÄlÄbaddhÄá¹� vyadhatta saá¸� || 55 ||
[Analyze grammar]
dattvÄ ca pratyahaá¹� tasyai laguá¸Ähatisaptakam |
sa cakre bhojana� baddhapratijño vairaśuddhaye || 56 ||
[Analyze grammar]
evaá¹� tatra sthitasyÄsya kÄntimatyÄ samaá¹� punaá¸� |
bhÄryayÄ vÄmadattasya ko 'pyÄgÄdatithirgá¹›he || 57 ||
[Analyze grammar]
bhoktuá¹� tasmin pravá¹›tte ca so 'bhuktvÄ niryayau drutam |
vÄmadattaá¸� smá¹›tÄdattakubhÄryÄlaguá¸Ähatiá¸� || 58 ||
[Analyze grammar]
dattvÄ ca tasyai vaá¸avÄrÅ«pÄyai laguá¸ÄhatÄ«á¸� |
niyatÄs tÄá¸� praviÅ›yÄtra bubhuje jÄtanirvá¹›tiá¸� || 59 ||
[Analyze grammar]
tato 'tithir vismita� sa ta� papraccha sakautuka� |
tyaktÄhÄraá¸� kva yÄto 'bhÅ«tsaṃbhrameṇa bhavÄniti || 60 ||
[Analyze grammar]
tataá¸� sa vÄmadatto 'tra tasmÄyatithaye 'bravÄ«t |
tamÄ mÅ«lÄtsvavá¹›ttÄntamatha so 'pi tam abhyadhÄt || 61 ||
[Analyze grammar]
durgraheṇa kim etena paÅ›utvaá¹� te há¹›taá¹� yayÄ |
tÄm evÄrÄdhya svaÅ›vaÅ›rÅ«á¹� pakará¹£aá¹� kaṃcid Ähara || 62 ||
[Analyze grammar]
ity ukto 'tithinÄ tena vÄmadattas tatheti tat |
Å›raddhÄya so 'tithiá¹� prÄtaá¸� satká¹›tya visasarja tam || 63 ||
[Analyze grammar]
athÄkasmÄdgá¹›hÄyÄtÄá¹� Å›vaÅ›rÅ«á¹� tÄá¹� siddhayoginÄ«m |
anugrahÄrthÄ« so 'bhyarcya prÄrthayÄm Äsa yatnataá¸� || 64 ||
[Analyze grammar]
sÄtha yogeÅ›varÄ« tasmai sabhÄryÄya yathÄvidhi |
kÄlasaṃkará¹£iṇīṃ vidyÄá¹� dÄ«ká¹£ÄpÅ«rvam upÄdiÅ›at || 65 ||
[Analyze grammar]
tataá¸� Å›rÄ«parvataá¹� gatvÄ sa vidyÄá¹� tÄmasÄdhayat |
sÄ ca siddhÄ satÄ« sÄká¹£Ättasmai khaá¸gottamaá¹� dadau || 66 ||
[Analyze grammar]
prÄptakhaá¸gaÅ› ca saṃpannaá¸� sa tayÄ bhÄryayÄ saha |
kÄntimatyÄ ká¹›tÄ« vÄmadatto vidyÄdharottamaá¸� || 67 ||
[Analyze grammar]
tato rajatakÅ«á¹Äkhye śṛṅge malayabhÅ«bhá¹›taá¸� |
ká¹›taá¹� puravaraá¹� tena nijasiddhiprabhÄvataá¸� || 68 ||
[Analyze grammar]
tato vidyÄdharendrasya tatra kÄlena kanyakÄ |
tasyÄá¹� patnyÄá¹� samutpannÄ nÄmnÄ lalitalocanÄ || 69 ||
[Analyze grammar]
jÄtamÄtraiva yÄ vidyÄdharasaccakravartinaá¸� |
bhÄryÄ bhavitrÄ« nirdiá¹£á¹Ä gaganodbhÅ«tayÄ girÄ || 70 ||
[Analyze grammar]
tÄmÄryaputra mÄá¹� viddhi viditÄrthÄá¹� svavidyayÄ |
anuraktÄá¹� tavÄnetrÄ«masminsve malayÄcale || 71 ||
[Analyze grammar]
ityÄkhyÄtakulÄá¹� tÄá¹� buddhvÄ vidyÄdharÄ«á¹� sa bahu mene |
naravÄhanadatto 'tha prÄ«tamanÄ lalitalocanÄá¹� bhÄryÄm || 72 ||
[Analyze grammar]
Ästa ca tatra tayÄ saha saṃprati taá¹� cÄsya vatsarÄjÄdyÄá¸� |
ratnaprabhÄdividyÄvibhavÄdvá¹›ttÄntam adhijagmuá¸� || 73 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ�. வி. கணபத�) (2014)
[கதà®� சரிதà¯� சாகரமà¯] Published by Alliance Publications.
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গলà§à¦ª শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.