Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 161
12 3 nyasah - {{.|100 } | atra mulyayorekatrikayorvinimaye phalasya - dvadasakasya ca parapaksanayane yatha | 30 ) prakapakse mitho ghate'stacatvarimsat | dvipakse { � 1 16100 12 . | mitho ghate jata dvadasasati | asya astacatvarimsata bhage labdham dadimanam pascavimsatih, yatha 25 || dvitiyodaharanamaha- paladvayam sadubhiravapyate'guroh kuranganabhernavabhih palam yadi | tada'guroh saptapalaistu labhyate kuranganabhih kiyati nigadyatam || ' 5 nyasah - {| } | atra sadnavamulyayorvinimaye phalasya - saptakasya ca parapaksa - 10 nayane yatha ( 3 ) | sarvatra ekasya chedatvanna vinimaye phalam | prakrpakse mitho ghate jata astadasa | dvipakse saptantam mitho ghate dvicatvarimsat | asya asta- dasabhirbhage labdham paladvayam sesamupari sat, adhavastadasa | anayoh sadbhira- pavarte uparyekah, adhasca trayah, yatha ( 3 ) | ityadi bhandavinimayah samaptah || pancarasikasraya eva jivavikraye karanasutram vrttarthamaha- jivavikrayavidhau punarvayo- { vyatyaye tu vihite'tra purvavat || 108 || vyakhya - atra dvayorjivayorvayovyatyayah karyah | sesavidhih sarvo'pi " aniya paksamaparam " ityadikah pragiva karyah || atrodaharanamaha- dvirastavarsa yadi saptatim stri prapnoti tadvimsativarsika'nya | kimapnuyat tatsamarupavarna vyavarnyatam ced ganite sramo'sti || 109 || 15 20 nyasah - {1|10 } | atra vayasoh sodasavimsatyorvyatyaye tatha phalasya - sapta- 25 tica parapaksanayane yatha {20 | } | prak mitho ghate vimsatih | dvipakse mitho | 20 16 70 ghate jata ekadasasati vimsatisca | asya vimsatya bhage labdham mulyam satpa- svasat, yatha 56 | atra vayovrddhau mulyasya pratyuta haso jayate || 1 damsasthavilam | 2 rathoddhata | 3 upajatih |