365betÓéÀÖ

Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 161 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

12 3 nyasah - {{.|100 } | atra mulyayorekatrikayorvinimaye phalasya - dvadasakasya ca parapaksanayane yatha | 30 ) prakapakse mitho ghate'stacatvarimsat | dvipakse { � 1 16100 12 . | mitho ghate jata dvadasasati | asya astacatvarimsata bhage labdham dadimanam pascavimsatih, yatha 25 || dvitiyodaharanamaha- paladvayam sadubhiravapyate'guroh kuranganabhernavabhih palam yadi | tada'guroh saptapalaistu labhyate kuranganabhih kiyati nigadyatam || ' 5 nyasah - {| } | atra sadnavamulyayorvinimaye phalasya - saptakasya ca parapaksa - 10 nayane yatha ( 3 ) | sarvatra ekasya chedatvanna vinimaye phalam | prakrpakse mitho ghate jata astadasa | dvipakse saptantam mitho ghate dvicatvarimsat | asya asta- dasabhirbhage labdham paladvayam sesamupari sat, adhavastadasa | anayoh sadbhira- pavarte uparyekah, adhasca trayah, yatha ( 3 ) | ityadi bhandavinimayah samaptah || pancarasikasraya eva jivavikraye karanasutram vrttarthamaha- jivavikrayavidhau punarvayo- { vyatyaye tu vihite'tra purvavat || 108 || vyakhya - atra dvayorjivayorvayovyatyayah karyah | sesavidhih sarvo'pi " aniya paksamaparam " ityadikah pragiva karyah || atrodaharanamaha- dvirastavarsa yadi saptatim stri prapnoti tadvimsativarsika'nya | kimapnuyat tatsamarupavarna vyavarnyatam ced ganite sramo'sti || 109 || 15 20 nyasah - {1|10 } | atra vayasoh sodasavimsatyorvyatyaye tatha phalasya - sapta- 25 tica parapaksanayane yatha {20 | } | prak mitho ghate vimsatih | dvipakse mitho | 20 16 70 ghate jata ekadasasati vimsatisca | asya vimsatya bhage labdham mulyam satpa- svasat, yatha 56 | atra vayovrddhau mulyasya pratyuta haso jayate || 1 damsasthavilam | 2 rathoddhata | 3 upajatih |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: