Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.57
ٲ 첹ṇi mayi ṃnⲹⲹ ٱ貹� |
ܻDzܱśٲⲹ ٳٲ� ٲٲ� bhava ||57||
The Subodhinī commentary by Śrīdhara
ⲹ𱹲� ٲٳٲپ | ṇi 첹ṇi | ٲ mayi ṃnⲹⲹ samarpya ٱ貹� ahameva 貹� ⲹ� ܰṣārٳ yasya sa ⲹٳ첹 ܻ Dzܱśٲⲹ ٲٲ� 첹ԳṣṭԲ'辱 貹ṇa� brahmahaviriti (Gītā 4.24) ԲԲ mayyeva ٳٲ� yasya ٲٳūٴ bhava ||57||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu tarhi � prati ٱ� ԾśԲ 쾱ñ貹ⲹ | kimahamananyabhakto 峾, 쾱� ԲԳٲǰٲṣaṇa� 峾ٲ eva | tatra ṛṣṭo'ԲԲⲹٴ ٳ� na ṣy | 辱 ٱṣv貹ṛṣṭa� 峾ٴ bhava | kintu ٱ� madhyamabhakto ٲ cetaseti | 첹ṇi ś vyavahārika첹ṇi ca mayi sannyasya samarpya, matparo'hameva 貹� ⲹ� ܰṣārٳ yasya sa Ծṣk峾 ٲⲹٳ� | ⲹܰٲ� ū𱹲
ⲹٰ첹ṣi ⲹ岹ś
ⲹܳṣi 岹 yat |
yattapasyasi kaunteya
ٲٰܰṣv 岹貹ṇa || iti | (Gītā 9.27)
ܻDz� ⲹٳ첹 ܻ Dz� ٲٲ� ٳٲ� 첹ԳṣṭԲ'Բⲹ辱 � smaran bhava ||57||
The Gītābhūṣaṇa commentary by Baladeva
ṛśaٱ𱹲 ٱ� ṇi Ծ 첹ṇi kartṛtvābhimānādiśūnyenaٲ 峾Ծ mayi ԲԲⲹ貹⾱ٱ matparo madekaܰṣārٳ 峾𱹲 ܻDzܱśٲⲹ ٲٲ� 첹ԳṣṭԲ maccitto bhava | etacca ٱ� prati 岵ܰٲ� ⲹٰ첹ṣīt徱 arpayitvaiva 첹ṇi kuru, na tu ṛt貹پ ||57||
__________________________________________________________