Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.56
첹ṇy辱 ܰṇo 屹ⲹśⲹ� |
ٱ岹Դdzپ śśٲ� padamavyayam ||56||
The Subodhinī commentary by Śrīdhara
첹� 貹śܰٲ� ǰṣaܱ貹ṃhپ 첹ṇīt | ṇi ԾٲԾ ԲٳپԾ ca 첹ṇi ܰǰٲṇa ܰṇa� 屹ⲹśⲹ� ahameva śⲹ� śⲹṇīy na tu 徱� yasya sa ٱśśٲ徱 dzٰṛṣṭa� 貹岹� Դdzپ ||56||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲ𱹲� ñī ⲹٳṇa 첹ԲԲ첹ԲԲٲⲹ� Դdzīٲܰٲ | madbhaktastu � ⲹٳ Դdzپ tadapi śṛṇٲ sarveti | 屹ⲹś � śṣaٴ'貹첹ṣeṇa 峾ٲ辱 ya śⲹٱ so'pi 쾱� ܲԲԾṣk峾ٲ ٲⲹٳ� | 첹ṇy辱 ԾٲⲹԲٳپ첹峾Ծ ٰܳ첹ٰ徱ṣaṇaṣaṇān ⲹṇy辱 ṇi ܰṇa� 쾱� ܲԲٲⲹٲ첹DzñԲ𱹲ԳٲDZԲⲹ峾Բⲹٲ ٲⲹٳ� |
atrśⲹٱ samyagsevata iti ḵ貹Բ � īūٲٱ | 첹ṇyīٲⲹ辱ś貹첹ṣaǻԲ 첹ṇāṃ ṇībūٲٱ | ٴ'ⲹ� 첹śپ, na tu پś첹Ծپ ٳṣaṭkǰٱ 첹ṇi پپ� | śśٲ� mahat貹岹� 峾 ṇṭٳܰ屹ǻ徱첹Դdzپ |
nanu ٲٳٲ峾 첹ٳ� ٳⲹپ | ٲٰ ⲹⲹ� 峾Բ� kimapi na vyayati 岹ٲⲹ屹徱پ 屹� |
nanu ñī Ա첹ᲹԳԱ첹ٲ貹徱ś� ṣaԻDZ貹峾ṇa Բṣk satyeva ⲹٲⲹ� Դdzپ | tasya te Ծٲⲹ� 峾 sakarmakatve 峾첹ٱ'辱 ٱśⲹṇaٰṇa 첹ٳ� Դdzپ | ٲٰ ٱ徱پ ٱ岹ٲⲹ𱹲 屹ٱ� īīپ 屹� ||56||
The Gītābhūṣaṇa commentary by Baladeva
atha 貹Ծṣṭ峾 sarveti 屹峾 | 屹ⲹś Գī ṇi Ծ 첹ṇi ⲹٳyoga� ܰṇa� | 辱ś岵ṇa ԳپԲٲⲹ ܰⲹ屹 | 𱹲 ūٰ� ٳ辱 tatra Dzⲹṅg(Vs 3.4.34) iti | īṛśa� sa matprasādānmadatyanugrahātśśٲ� Ծٲⲹⲹⲹ貹ṇāmñԲԻٳ첹� 貹岹� 貹dzⲹԴdzپ labhate ||56||
__________________________________________________________