Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.11
na hi ṛt śⲹ� ٲⲹٳ� 첹ṇyśṣaٲ� |
yastu 첹ٲ岵ī sa ٲ岵īٲⲹīⲹٱ ||11||
The Subodhinī commentary by Śrīdhara
ԲԱ𱹲ٰܳ첹ٲ岵屹� 첹ٲ岵� | ٲٳ sati 첹ṣe屹Բ ñԲԾṣṭ ܰ� sampadyate ٲٰ na īپ | ṛt ٳԲ Ծḥśeṣeṇa ṇi 첹ṇi ٲⲹٳ� na hi ⲹ | ٲܰٲ� na hi 첹śٰṣaṇa辱 ٳ پṣṭٲⲹ첹ṛdٲ徱 | ٲⲹٳ 첹ṇi kurvannapi 첹ٲ岵ī sa eva mukhasٲ岵īٲⲹīⲹٱ ||11||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ito'pi śٰīⲹ� karma na ٲⲹٲ na īپ | ٲⲹٳ� na śⲹ� na śԾ | ٲܰٲ� na hi 첹śٰṣaṇa辱 ٳ پṣṭٲⲹ첹ṛdپ ||11||
The Gītābhūṣaṇa commentary by Baladeva
ԲԱīṛśātٲ岵ٲū貹ٲ� 첹ٲ岵 ī ṣe屹Բ ñԲԾṣṭ 첹ٱ徱پ cetٲٰ na īپ | ṛt karmāṇyaśeṣatasٲⲹٳ� na hi śⲹ� na śԾ | ⲹܰٲ� na hi 첹śٰṣaṇaīٲ徱 | ٲⲹ� 첹ṇi kurvanneva ٲٱٲ岵, sa eva ٲ岵īٲܳⲹٱ | ٲٳ ca Ծṣṭ'ī 첹ṛtԾśśūԲ ⲹٳśپ ṇi 첹ṇi ñٳī san ܰ徱پ ٳٳٲ ||11||
__________________________________________________________