Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.1
arjuna ܱ峦
ṃnⲹ ٲٳٱ峾 veditum |
ٲ岵ⲹ ca ṛṣīś ṛtśԾṣūdԲ ||1||
The Subodhinī commentary by Śrīdhara
/p>
Բٲ岵岵Բ īٳṅg |
貹ṣṭṣṭ岹ś 貹ٳԾṇa ||
첹ṇi Բ
ԲԲⲹٱ ܰ� śī | (Gītā 5.13)
ԲԲDzܰٳ (Gītā 9.28)
ٲⲹٱ 첹ṅg�
Ծٲⲹṛpٴ Ծśⲹ� |
첹ٲ岵�
ٲٲ� kuru ⲹٳ || (Gītā 4.20)
ٲ徱ṣu ca ٰٲ岵Բ 첹ԳṣṭԲܱ貹徱ṣṭ | na ca 貹貹ܻ� ñ� 貹ṇi Գܱ貹徱ś | ٲ� 첹ԲԲsya ٲ岹ԳṣṭԲⲹ 屹ǻ� bubhutsurarjuna ܱ峦 ԲԲپ | bho ṛṣīś ԻⲹԾ峾첹 | he śīԾū岹Բ śī峾Դ mahato ṛt� daityasya yuddhe ܰ� ⲹ ṣa⾱ٳܳ岵ٴ ٲⲹԳٲ� ٳٱ mukhe 峾� śⲹ ٲٰṣaṇa𱹲 ṛdԲ tenaiva ܲ 첹첹ṭiٳٲ� ⲹ Ծū徱ٲ | ataeva he iti sambodhanam | ԲԲⲹ ٲ岵ⲹ ca ٲٳٱ� ṛtԲ 徱ٳܳ峾 ||1||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ԲԲñԲ첹ٰⲹ� ܰپԾṇaⲹ� |
ܳⲹٲ پٲⲹṣṭ岹ś ucyate ||
ٲ徱ٲⲹԲԻⲹ
� ⲹñٲ貹ḥk� |
Բś �
kriyante ǰṣaṅkṣi� || (Gītā 17.25)
ityatra 屹 ǰṣaṅkṣiśԲ ԲԲԲ eva ucyante | anye yadyanya eva te, tarhi 첹ٲ岵� ٲٲ� kuru ⲹٳiti (Gītā 12.11) ٱܰ� 첹ٲ岵� ٱṣāṃ sa ٲ岵� 첹� | ԲԲ� ca ko sa ԲԲ iti vivekato ᾱñܰ ԲԲپ | ṛtپ yadi ԲԲtyāgaśabdau Բٳ ٲ ԲԲⲹ ٲ岵ⲹ ca ٲٳٱ� pṛthag徱ٳܳ峾 | yadi ٱٳ 屹辱 tvanmate anyamate ٲǰٳٳٳٱپ pṛthag徱ٳܳ峾 | he ṛṣīśپ ܻ� pravartakatttvameva � Իܰ貹ⲹ | śԾū岹Բ iti ٲ� ca Ի� tvameva śԲ ⲹīپ
屹� | iti ٱ� ܲԱٴ'� 쾱ñܲԱٲ ٲٲ岹ṃśeԲ saha ⲹ� tava | na tu sārvajñyādibhiraṃśairatastvaddattakiñcitsakhyabhādeva śԱ mama Ծḥśaṅkٱپ 屹� ||1||
The Gītābhūṣaṇa commentary by Baladeva
īٳԾ ṅgṛhṇa ṣṭ岹ś' |
bhaktestatra 貹ٳٱś 'ī岹پDZⲹ峾 ||
첹ṇi Բ ԲԲⲹٱ ܰ� śī | (Gītā 5.13) ٲ岹 ԲԲśabdena kimuktam ٲⲹٱ 첹ṅg� (Gītā 4.20) ٲ岹 ٲ岵śԲ ca kimukٲ� tatra Ի徱Դ'ܲԲ� ṛcپ ԲԲپ | ԲԲtyāgaśabdau śٲś屹 īٳ 쾱� ܱܰṇḍś屹 īٳ | ⲹⲹٲ ԲԲⲹ ٲ岵ⲹ ca ٲٳٱ� pṛthag徱ٳܳ峾 | yadyantastarhi tatrāntaropādhimātra� 岹첹� 屹, tacca 徱ٳܳ峾 | he ṛṣṇa ṛṣīśپ dhīvṛttiprerakatttvameva ٲԻܳٱ岹ⲹ | śԾū岹Աپ ٱ� matԻ� śԲ śپ ||1||
__________________________________________________________