365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

arjuna ܱ峦
ṃnⲹ ٲٳٱ峾 veditum |
ٲ岵ⲹ ca ṛṣīś ṛt󲹰śԾṣūdԲ ||1||

The Subodhinī commentary by Śrīdhara

/p>

Բٲ岵岵Բ īٳ󲹲ṅg󲹳 |
貹ṣṭṣṭ岹ś 貹ٳ󲹱Ծṇa ||

atra ca

첹ṇi Բ
ԲԲⲹٱ ܰ� śī | (Gītā 5.13)
ԲԲDzܰٳ (Gītā 9.28)

ٲ徱ṣu 첹ԲԲ ܱ貹徱ṣṭ� | ٲٳ

ٲⲹٱ 첹󲹱ṅg�
Ծٲⲹṛpٴ Ծśⲹ� |
첹󲹱ٲ岵�
ٲٲ� kuru ⲹٳ || (Gītā 4.20)

ٲ徱ṣu ca 󲹱ٰٲ岵Բ 첹ԳṣṭԲܱ貹徱ṣṭ | na ca 貹貹ܻ� ñ� 貹ṇi 󲹲Գܱ貹徱ś | ٲ� 첹ԲԲsya ٲ岹ԳṣṭԲⲹ 屹ǻ󲹱� bubhutsurarjuna ܱ峦 ԲԲپ | bho ṛṣīś ԻⲹԾ峾첹 | he śīԾū岹Բ śī峾Դ mahato 󲹲ṛt� daityasya yuddhe ܰ� 󲹰ṣa⾱ٳܳ岵󲹳ٴ ٲⲹԳٲ� ٳٱ mukhe 峾� śⲹ ٲٰṣaṇa𱹲 ṛdԲ tenaiva ܲ 첹첹ṭi󲹱ٳٲ� Ծū徱ٲ | ataeva he iti sambodhanam | ԲԲⲹ ٲ岵ⲹ ca ٲٳٱ� ṛt󲹲Բ 徱ٳܳ峾 ||1||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ԲԲñԲ첹ٰⲹ� ܰپԾṇaⲹ� |
ܳⲹٲ 󲹰پٲⲹṣṭ岹ś ucyate ||

ԲԳٲ

ٲ徱ٲⲹԲ󾱲Իⲹ
󲹱� ⲹñٲ貹ḥk� |
Բś
kriyante ǰṣaṅkṣi� || (Gītā 17.25)

ityatra 󲹲屹 ǰṣaṅkṣiśԲ ԲԲԲ eva ucyante | anye yadyanya eva te, tarhi 첹󲹱ٲ岵� ٲٲ� kuru ⲹٳiti (Gītā 12.11) ٱܰ� 첹󲹱ٲ岵� ٱṣāṃ sa ٲ岵� 첹� | ԲԲ� ca ko sa ԲԲ iti vivekato ᾱñܰ ԲԲپ | ṛt󲹲پ yadi ԲԲtyāgaśabdau 󾱲Բٳ󲹳 ٲ ԲԲⲹ ٲ岵ⲹ ca ٲٳٱ� pṛthag徱ٳܳ峾 | yadi ٱٳ󲹳 屹辱 tvanmate anyamate ٲǰٳ󲹳ٳٳ󲹳ٱپ pṛthag徱ٳܳ峾 | he ṛṣīśپ ܻ� pravartakatttvameva Ի󲹳ܰ貹ⲹ | śԾū岹Բ iti ٲ� ca Ի� tvameva śԲ ⲹīپ
屹� | iti ٱ� ܲԱٴ'� 쾱ñܲԱٲ ٲٲ岹ṃśeԲ saha ⲹ� tava | na tu sārvajñyādibhiraṃśairatastvaddattakiñcitsakhyabhādeva śԱ mama Ծḥśaṅkٱپ 屹� ||1||

The Gītābhūṣaṇa commentary by Baladeva

īٳԾ ṅgṛhṇa 󲹰ṣṭ岹ś'󾱱 |
bhaktestatra 貹ٳٱś 'ī岹پDZⲹ峾 ||

첹ṇi Բ ԲԲⲹٱ ܰ� śī | (Gītā 5.13) ٲ岹 ԲԲśabdena kimuktam ٲⲹٱ 첹󲹱ṅg� (Gītā 4.20) ٲ岹 ٲ岵śԲ ca kimukٲ� 󲹲 tatra Ի徱Դ'ܲԲ� ṛc󲹳پ ԲԲپ | ԲԲtyāgaśabdau śٲś屹 īٳ󲹳 쾱� ܱܰṇḍś屹 īٳ󲹳 | ⲹⲹٲ ԲԲⲹ ٲ岵ⲹ ca ٲٳٱ� pṛthag徱ٳܳ峾 | yadyantastarhi tatrāntaropādhimātra� 岹첹� , tacca 徱ٳܳ峾 | he ṛṣṇa ṛṣīśپ dhīvṛttiprerakatttvameva ٲԻ󲹳ܳٱ岹ⲹ | śԾū岹Աپ ٱ� matԻ� śԲ śپ ||1||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: