Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 16.17
ٳṃb屹� ٲ ԲԲԱ� |
yajante 峾ⲹñٱ 岹屹ū첹 ||17||
The Subodhinī commentary by Śrīdhara
yaksya iti ca ⲹٱṣāṃ manoratha ܰٲ� sa 𱹲� 岹ṅk徱Բ eva na tu ٳٱ첹 ٲⲹṇāh ٳپ 屹峾 | ٳԲ 屹� ūⲹ� ī� | na tu ܲ� 첹ś | ataeva ٲ Բ� | dhanena yo Դdz岹ś � Ա� santaste | 峾ٰṇa ye ⲹñٱ 峾ⲹñ� | ⲹ屹 īṣiٲ� dzīٲ𱹲徱 峾ٰ ye ⲹñٲⲹᲹԳٱ | katham | dambhena | na tu ś | ū첹� ca ⲹٳ bhavati ٲٳ ||17||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu ٱṣām辱 ṣāṃ屹徱 첹ṇi 岵岹 ṛtپ岹ś岹ܰٲ� narake patanamiti Աٲ ٳ屹 iti | ṇaśṣṭ vayamityٳԲ ṃb屹� ūⲹ� 辱 na tu ܲ� 첹ś | ٲ Բ� | yato ԲԲԱ dhananimitto yo Բ ٳԾ ūⲹٱپśٲԲԾٳٲś yo 岹� parasmin gurvādāvapyapūjyatvābhiԲstābhyāmanvitāste 峾ⲹñ� 峾ٰⲹñԲ ٳٱ첹īṣi� dzīٲ徱峾ٰ岹첹 yajñairū첹� ṅgپ첹ٲⲹٲ岹Բ ᾱٲ na tu ś yajante | ٲٲٱ na Գīٲ
ٳ� ||17||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٳԲ 屹� ūⲹ� ī na tu ܲ� kaiścidityٳ� | ataeva ٲ Բ� | 峾ٰṇaiva ye ⲹñٱ 峾ⲹñٲ� ||17||
The Gītābhūṣaṇa commentary by Baladeva
ٳԲ 屹� śṣṭⲹ� ī� | na tu śٰñ� � | ٲ� Բ� | dhanena 貹 ԱԲ ca 貹ṃs śṇa� śīūⲹ ū屹徱ٲ𱹲� ṣaṇeԲ ٰṇa yo mado ٱԱ� | nāmayajñair峾ٰṇa ⲹñ� ū屹� 첹辱 𱹲 yajante � ṛhṇāmܻ岹ⲹ dambhena dharmadhvajitvena śṣṭ ٲś� santa ityٳ� | ū첹岹ٲ� ⲹٳ bhavati ٲٳ ||17||
__________________________________________________________