Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 15.17
ܳٳٲ� ܰṣaٱԲⲹ� 貹ٳٲܻṛt� |
yo ǰ첹ٰⲹ屹śⲹ bibhartyavyaya īś� ||17||
The Subodhinī commentary by Śrīdhara
yadarthametau ṣiٲ ٲ uttama iti | � ṣa峾Բ ṣaṇaٳ ܳٳٲ� ܰṣa� | ṣaṇy 貹ś屹ٳ ٲܻṛt� ܰٲ� śܳپ� | ٳٱԲ ṣa岹ٲ屹ṣaṇa� | 貹ٱṣa峦ٲǰٳܰṣaṇa ٲⲹٳ� | 貹ٳٱ� 岹śⲹپ yo lokatrayamiti | ya īś īśԲśī'ⲹⲹś Ծ eva san ǰ첹ٰⲹ� ṛsԲ屹śⲹ bibharti ⲹپ ||17||
The Gūḍhārthadīpikā commentary by Madhusūdana
� kṣarākṣar� ṣaṇa� ṣaṣaDZ屹ⲹṣeṇāsṛṣṭo Ծٲⲹśܻܻܰٲ屹� uttama iti | uttama ٰܳṛṣṭaٲ� ܰṣaٱԲDzԲⲹ ٲⲹԳٲṣaṇa � kṣarākṣar� jaḍarāśibhyāmubhayabhāsakastṛtīyaścetanarāśirٲⲹٳ� | 貹ٳٲܻṛt'ԲԲⲹṇaⲹԴdzⲹñԲԲԻ岹ⲹ� 貹ñ'첹辱ٳⲹ� 貹� ṛṣṭo'첹辱ٴ brahma ܳ� پṣṭٲܰٲ ٳ ca ū� pratyakcetana
ٲⲹٲ� 貹ٳٲܰٲ Գٱṣu | ⲹ� paramٳ ǰ첹ٰⲹ� ūܱḥsⲹ� � jagaditi 屹 | 屹śⲹ īⲹ śٲṣṭⲹ bibharti ٳūپԱԲ ⲹپ ṣaⲹپ ca | īṛśa� ? avyaⲹ� śūԲⲹ īś� sarvasya ԾⲹԳ ⲹṇa� sa ܳٳٲ� ܰṣa� 貹ٳٲܻṛt ityanvaⲹ� | sa ܳٳٲ� ܰṣa iti śܳٱ� ||17||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ñԾܱⲹ� ǰٱ Dzܱⲹ� paramٳnamāha uttama iti | ٳś岹� ūśṣṭdzٲ첹� | ñԾⲹś Dzīٲܱ첹śṣṭ𱹴DZⲹśṣṭⲹ� ca labhyate | 貹ٳٲٳٱ𱹲 岹śⲹپ ya īś īԲśī'ⲹ Ծ eva san ǰ첹ٰⲹ� kṛtsnam屹śⲹ bibharti ⲹپ ⲹپ ca ||17||
The Gītābhūṣaṇa commentary by Baladeva
ⲹ岹ٳ� dvau ܰṣau Ծū辱ٲ ٲ uttama iti | anⲹ� kṣarākṣar� na tu ٲǰ𱹲첹� ṅk貹 iti 屹� | tatra śܳپپ 貹ٳپ | ܳٳٲᲹ첹� yo loketi | na ٲᲹ屹ṇaԲū貹īśԲ� baddhasya īⲹ 첹 | na ca muktasya Ჹ屹Ჹپ پṣe峦 ||17||
__________________________________________________________