365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 15.17

ܳٳٲ� ܰṣaٱԲⲹ� 貹ٳٲܻṛt� |
yo ǰ첹ٰⲹ屹śⲹ bibhartyavyaya īś� ||17||

The Subodhinī commentary by Śrīdhara

yadarthametau ṣiٲ ٲ uttama iti | ṣa峾Բ ṣaṇaٳ ܳٳٲ� ܰṣa� | ṣaṇy 貹ś屹ٳ ٲܻṛt� ܰٲ� śܳپ� | ٳٱԲ ṣa岹ٲ屹ṣaṇa� | 貹ٱṣa峦ٲǰٳܰṣaṇa ٲⲹٳ� | 貹ٳٱ� 岹śⲹپ yo lokatrayamiti | ya īś īśԲśī'ⲹⲹś Ծ eva san ǰ첹ٰⲹ� ṛsԲ屹śⲹ bibharti ⲹپ ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

kṣarākṣar� ṣaṇa� ṣaṣaDZ󾱻屹ⲹṣeṇāsṛṣṭo Ծٲⲹśܻ󲹲ܻ󲹳ܰٲ屹� uttama iti | uttama ٰܳṛṣṭaٲ� ܰṣaٱԲDzԲⲹ ٲⲹԳٲṣaṇa kṣarākṣar� jaḍarāśibhyāmubhayabhāsakastṛtīyaścetanarāśirٲⲹٳ� | 貹ٳٲܻṛt'ԲԲⲹṇaⲹԴdzⲹñԲԲԻ岹ⲹ� 貹ñ'첹辱ٳⲹ� 貹� ṛṣṭo'첹辱ٴ brahma ܳ� پṣṭٲܰٲ ٳ ca ū� pratyakcetana
ٲⲹٲ� 貹ٳٲܰٲ Գٱṣu | ⲹ� paramٳ ǰ첹ٰⲹ� ūܱḥsⲹ� jagaditi | 屹śⲹ īⲹ śٲṣṭⲹ bibharti ٳūپԱԲ ⲹپ ṣaⲹپ ca | īṛśa� ? avyaⲹ� śūԲⲹ īś� sarvasya ԾⲹԳ ⲹṇa� sa ܳٳٲ� ܰṣa� 貹ٳٲܻṛt ityanvaⲹ� | sa ܳٳٲ� ܰṣa iti śܳٱ� ||17||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ñԾ󾱰ܱⲹ� 󳾴ǰٱ Dz󾱰ܱⲹ� paramٳnamāha uttama iti | ٳś岹� ūśṣṭdzٲ첹� | ñԾⲹś󾱰 Dzīٲܱ첹śṣṭ𱹴DZⲹśṣṭⲹ� ca labhyate | 貹ٳٲٳٱ𱹲 岹śⲹپ ya īś īԲśī'ⲹ Ծ eva san ǰ첹ٰⲹ� kṛtsnam屹śⲹ bibharti ⲹپ ⲹپ ca ||17||

The Gītābhūṣaṇa commentary by Baladeva

ⲹ岹ٳ� dvau ܰṣau Ծū辱ٲ ٲ uttama iti | anⲹ� kṣarākṣar� na tu ٲǰ𱹲첹� ṅk貹 iti 屹� | tatra śܳپپ 貹ٳپ | ܳٳٲᲹ첹� 󲹰 yo loketi | na ٲᲹ屹ṇaԲū貹īśԲ� baddhasya īⲹ 첹󲹱 | na ca muktasya Ჹ屹Ჹپ پṣe峦 ||17||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: