Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 13.15
Գٲś ū峾� carameva ca |
ūṣmٱٳٲ岹ñⲹ� ūٳ� Գپ ca tat ||15||
The Subodhinī commentary by Śrīdhara
쾱� ca bahiriti | ū� 峦ṇāṃ ṇāṃ śԳٲś tadeva ܱṇa 첹ṭa첹ܲԳٲī峾 | ᲹٲṅgṇāmԳٲś jalamiva | � ٳ屹� � Ჹṅg� ca ūٲٲ� tadeva | ṇātٱٰⲹⲹ | evamapi ūṣmٱū徱īԲٱٲ岹ñⲹ岹� taditi 貹ṣṭ� ñ� na bhavati | ٲ屹ṣāṃ ᲹԲṣānٲٲ ūٳ� ca | � ṛt� 貹ٱ | ṣāṃ ܲԲ� ٲⲹٳٱ岹Գپ ca ٲԲԾٲⲹ� sannihitam | ٲٳ ca Գٰ�
tadejati tannaijati
ٲū ٲ屹Գپ |
tadantarasya sarvasya
tadu ⲹ ⲹٲ� || [Īśopaniṣad 5] iti |
ejati calati naijati na calati | tadu antike iti 岹� ||15||
The Gūḍhārthadīpikā commentary by Madhusūdana
ū� Բṇāṃ ṣāṃ ṇāṃ 첹辱峾첹辱ٲṣṭԲ첹𱹲 Գٲś rajjuriva 첹辱� 貹ī� ٳ 貹첹ٲⲹٳ� | ata evā� ٳ屹� � ca Ჹñ� ūٲٲ� ٲṣṭٳ첹ٱ | 첹辱� na ٲٲ� 쾱ṃcidvyatiricyata ٲⲹٳ� | 𱹲� ٳٱ'辱 ūṣmٱū徱īԲٱٳٲ岹ñⲹ岹𱹲پ spaṣṭañ� na bhavati | ata ٳñԲԲśūԲ� varṣasahasrakoṭyāpyaprāpyatvādūٳ�
ca ᲹԲṣaṭyԳٲٲ tat | ñԲԲ貹Բ� tu antike ca ٲ岹ٲⲹⲹٲٳٱ | ūٲܻū ٲ徱Գپ 貹śٲ Ծٲ� ܳ峾 [MuṇḍU 3.1.7] ٲ徱 śܳپⲹ� ||15||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ū� ṇāṃ śԳٲś ⲹٳ 峾ś徱첹 | � ٳ屹� � Ჹṅg� ca ūٲٲ� tadeva | ⲹⲹ ṇāt첹ٱ | evamapi ū徱ԲԲٱٳٲ岹ñⲹ岹� taditi 貹ṣṭ� ñ� na īٲⲹٲ evāṣāṃ ᲹԲṭyԳٲ ūٳ� ṣāṃ ܲԲ� ṛhٳٲԳپ ca tatsvadeha evāntaryāmitvātūٲܻū ٲ徱Գپ ca 貹śⲹٲ Ծٲ� ܳ峾 [MuṇḍU 3.1.7] ٲ徱 śܳپⲹ� ||15||
The Gītābhūṣaṇa commentary by Baladeva
bahiriti | ū� Ჹḍāt� ٲٳٱ� Գٲś sthitam | Գٲś ٲٲ� ⲹ ⲹṇa� ٳٲ� [MNāU 13.5] iti śṇāt | � � � ca īԴ ū� vrajati śԴ پ ٲ� [KaṭhU 1.2.21] iti śܳٱ� | ūṣmٱٱٲⲹٱ峦ٲܰūپٱ岹ñⲹ� 𱹲Գٲñٳܳśⲹ | ato ūٳ� ceti ⲹԳԲ na manute na ṣuṣ� 貹śⲹپ 첹śԲԲ [ŚvetU 4.20] iti śܳٱ� | ԻٱԲ śdzٰṇa ṣaḍj徱پ屹ٱԲ 첹ṇeԲ tu śⲹ� ٲñٳܳٲ antike ca taditi | ԲīԳܻṣṭⲹ, 첹śī�
ٲⲹٳԲṣaٲ | bhaktiyoge hi پṣṭپ [GTU 2.78] ٲ徱 śṇāt | ٲ ٱԲԲⲹ śⲹ� [Gītā 11.55] ٲ徱 ṛtś ||15||
__________________________________________________________