Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 12.17
yo na ṛṣⲹپ na 屹ṣṭ na śdzپ na ṅkṣaپ |
śܲśܲ貹ٲ岵ī پ ⲹ� sa me priⲹ� ||17||
The Subodhinī commentary by Śrīdhara
쾱� ca ya iti | ⲹ� ⲹ yo na ṛṣⲹپ | aⲹ� ⲹ yo na 屹ṣṭ | ṣṭٳś sati yo na śdzپ | ٲٳ� yo na ṅkṣaپ | śܲśܲ ṇy 貹ٲⲹٳ� śī� yasya � | 𱹲ṃbūٴ ūٱ yo madپ sa me priⲹ� ||17||
The Gūḍhārthadīpikā commentary by Madhusūdana
쾱� ca ya iti | ḥkܰ ٲٲ屹ṛṇdzپ | yo na ṛṣⲹīṣṭٲ, na 屹ṣṭ Ծṣṭٲ na śdzپ ٱṣṭDz | na ṅkṣaپ ٱṣṭDz | 貹ٲ岵īٲٲ屹ṛṇdzپ śܲśܲ ܰԲḥkԱ 첹ṇ� 貹ٲⲹٳ� śīپ śܲśܲ貹ٲ岵ī پ ⲹ� sa me priⲹ� ||17||
The Gītābhūṣaṇa commentary by Baladeva
ⲹ� ⲹ� ٰܳśṣy徱 ⲹ na ṛṣⲹپ | aⲹ� tatⲹ tatra na 屹ṣṭ | priye tasmin Բṣṭ na śdzپ | ٲ� tannāṅkṣaپ | śܲ� puṇyamaśܲ� 貹� ٲܲⲹ� pratibandhakatvasāmyāt貹ٲⲹٳ� śī� yasya � ||17||
__________________________________________________________