Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.37
첹峦 te na ԲԳٳ
īⲹ ṇo'徱첹ٰ |
ananta 𱹱ś ᲹԲԾ
ٱṣa� 岹ٳٲٱ貹� yat ||37||
The Subodhinī commentary by Śrīdhara
tatra ٳܳ 첹徱پ | he ٳ ! he ananta ! he 𱹱ś ! he ᲹԲԾ ! 첹ٴDzٱ ٳܲⲹ� na nameranna Բ� ܰ� ? 첹ٳūⲹ brahmaṇo'pyīⲹ ܰܳٲⲹ | 徱첹ٰ ca ṇo'辱 ᲹԲⲹ | 쾱� ca 屹ⲹٲ屹ⲹٲ� � 貹� ūṇa� ⲹ岹ṣa� brahma | tacca tvameva | ٲԲٳܲٱ� sarve ԲⲹԳīپ na ٰٲⲹٳ� ||37||
The Gūḍhārthadīpikā commentary by Madhusūdana
bhagavato ṣādṣaⲹٱ ٳܳ 첹峦پ | 첹峦 hetoste ٳܲⲹ� na nameranna namasܰ� ṅg� sarve'pi | he ٳ 貹ǻٳٲ ! he'nanta 貹岹śūԲⲹ ! he 𱹱ś ṇyī峾辱 � ԾⲹԳٲ� ! he ᲹԲԾ śⲹ ! ٳܲⲹ� īṛśҲ ṇo'辱 īⲹ gurutarāy徱첹ٰ ٱ� ṇo'辱 ᲹԲⲹ | niyantṛtvamupadeṣṭṛٱṃ ᲹԲ첹ٱٲ徱첹'辱 ٳܰԲⲹᲹ첹� 쾱� punarmahātmatvānantatvaᲹԲԾtvādinānākalyāṇaguṇasamuccita ٲⲹśⲹūٳ� Բⲹ 첹峦پ śٳś� | 쾱� ca sat? vidhimukhena īⲹԲ
ī | ԲԾṣeܰԲ īⲹԲ� īپ | ٳ 屹ⲹٲ屹ⲹٲ� tvameva | ٲٳ tat貹� � 岹� 貹� ūṇa� ⲹ岹ṣa� brahma tadapi tvameva ٱԲԲ� kimapi īٲⲹٳ� | tat貹� yadityatra ⲹٱ쳦辱 ٱ貹ṻԳپ | ٲٳܲٱ� sarve ԲⲹԳīپ na kimapi ٰٲⲹٳ� ||37||
The Sārārthavarṣiṇ� commentary by Viśvanātha
te 첹ԲԲ nameran, api tu nameranneva | ٳԱ貹岹ṣa | ٰⲹٰṇa� ca � 貹� ⲹ岹ṣa� brahma tattvam ||37||
The Gītābhūṣaṇa commentary by Baladeva
atha ٲ� Բⲹٱ岹ٲ辱ٱٲٳ첹� پ岹ⲹپ 첹峦پ ٳܰ� | he ٳudāramate ! he ananta 辱 ! he 𱹱ś sarvadevaԾⲹԳٲ� ! he ᲹԲԾ śⲹ ! te ṅgٱ ٳܲⲹ� 첹ٴǰԲ nameran ? ٳԱ貹岹� Ի岹 | api tu ṇaܰ𱹲 te | īṛśұٲ | brahmaṇo'pyīⲹ ܰܳٲⲹ yasmād徱첹ٰ ٲٳٱṛṣṭi첹پ namasyatve'neke ٲ� Գīپ ܳṅk� | 쾱� ca ⲹ岹ṣa� prakṛtitatٱ� tat貹� yaditi | ٲٱṛtṃsṛṣṭājīٳٲٳٱٱṛtٲٳٱ峦ǰٲūٱ貹ٰܳṛṣṭa� ԲԲ�
ca yanmuktajīvātmatatٱ� tacca tvameva ū貹 ٲⲹٳ� ||37||
__________________________________________________________