Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.23
yatra ٱ屹ṛtپ屹ṛtپ� caiva DzԲ� |
Գپ ٲ� � ṣy峾 ٲṣa ||23||
The Subodhinī commentary by Śrīdhara
ٲ𱹲� 貹śDZٲٱ貹岹� ⲹ na nivartante | anye ٱ屹ٲԳٲ ityuktam | tatra kena ṇa 屹ٲԳٱ | kena ścāvartante | ٲⲹṣ峾 yatreti | yatra yasmin DzԴ'屹ṛtپ� Գپ ⲹṃśc 屹ṛtپ� Գپ ٲ� � ṣy峾īٲⲹԱⲹ� | atra ca śⲹԳܲī ٲśⲹԱ'辱 岹ṣiṇe iti ūٲԲԴdzٳٲⲹ徱śṣaṇa� ca tvavivakṣitattśԲ kālābhimāninībhirātihikībhirdevatābhi� ܱ貹ṣyٱ | ٴ'ⲹٳ� yasmin Ծ𱹲ٴDZ貹ṣiٱ yogina ܱ� 첹ṇaś ⲹٳ
anāvṛttim屹ṛtپ� ca Գپ | ٲ� kālābhimānidevatopalakṣiٲ� � 첹ٳ⾱ṣy峾īپ | Ծdzپṣo� kālābhimānitbhāve'pi ūⲹ峾徱śǰ� kālābhimānitttathacaryādāmravanamityādivatkālaśabdenopalakṣaṇamaviruddham ||23||
The Gūḍhārthadīpikā commentary by Madhusūdana
ṇaDZٲٱ貹岹� ⲹ na nivartante kintu ṇa mucyante | tatra ٲǰ첹Dzٱ岵Գܳٱ貹ԲԲⲹ岹ś� ٱ� ṣ� vidyate na tu ⲹ岹ś峾 ٲ岹Բṣeٲܱ� ٲǰ첹ٲ devayāna ܱ貹徱śⲹٱ | 辱ṛyԲDZ貹Բٳ tasya stutaye yatreti |
ṇoٰṇānԳٲ� yatra yasmin Ծ𱹲ٴDZ貹ṣiٱ yogino ⾱Բ� 첹ṇaścānāvṛttim屹ṛtپ� ca Գپ | 𱹲Ա pathi śca 첹ṇa 屹ṛtپ� Գپ | yadyapi 𱹲Ա'pi pathi � ܲԲ屹ٲԳٱ ityukٲ� ܱ ǰ� ܲԲ屹پԲ� ityatra, ٲٳ辱 辱ṛyԱ pathi 屹ٲԳٲ eva na ke'pi tatra ܰپᲹ� | 𱹲Ա pathi stu yadyapi 屹ٲԳٱ pratīkopāsakāstaḍillokaparyanٲ� ṇy貹ⲹԳٲԲܰṣaī api 貹ñ岵Ծܱ atatkratavo DzԳٱ nivartanta eva ٲٳ辱 daharādyܱ� ṇa mucyante | DzԳٲ iti na sarva evartante | ataeva 辱ṛyԲ� 貹Գٳ niyamenāvṛttiphalatn
Ծṛṣṭa� | ⲹ� tu 𱹲Բ� 貹Գٳ anāvṛttiphalatdatipraśasta iti stutirupapadyate ṣāṃ屹ṛt屹ⲹ屹ṛtپٱԲ |
ٲ� 𱹲Բ� 辱ṛyԲ� ca � kālābhimānidevatopalakṣiٲ� � ṣy峾 | he ٲṣa ! atra ś岹ⲹ ܰٳٱ'Ծdzپūś峾ܱ貹貹ٳپپṛtś岹śپ tadanurodhenaikasmin 貹岹 eva ṣaṇāſ Ծ𱹲� dvaye'pi ܱ | ԾūDzٲ徱ٲ� satorapi Ծdzٰś岹첹śܱ貹ṣaṇa� śԲ | Բⲹٳ ٲԾ𱹲 abhāttatprakhⲹ� Բⲹśٰ (ṃ�.da 1.4.4) ityanena tasya 峾ⲹٲ na | 峾Բپ ca laukiko ṛṣṭānٲ� |
śٳ� nanu ⲹ� ⲹ na nivartante ٲ峾 貹� mama iti ٱܰٲ tvadbhaktāst� na punar屹ٲԳٲ ityuktam | na tatra ٱԳٲ kaścinniyama ity ܰٲ� |ٱ� ca ṇātīٲtttan'pi ṇātīٲ eva īⲹٱ, na tu ٳٱ'徱� | yastu yogino ñԾԲ� 첹ṇaścāsti ٲ� ᾱñ ٲⲹṣ峾 yatreti | ṇoٰṇānԳٲ� tatra DZ貹ṣiٱ anāvṛttim屹ṛtپ� ca Գپ ٲ� � � ṣy ٲⲹԱⲹ� ||23||
The Gītābhūṣaṇa commentary by Baladeva
峾屹ṛtپ� ܰ� tvṛttiruktā | ca kena 貹ٳ nā� bhavedٲⲹṣ峾 yatreti | yogino � kāmya첹ṇaś | atra śԲ ԾԴ 𱹲ٴǰ� | Ծū� kālatbhātkālaśabdenoktistu bhūya 徱ś� ٰ徱ś� ca kālacitttathā 徱ū徱ś 𱹲� ٲ� 貹Գٳ� śԴǰٴ ǻⲹ� ||23||
__________________________________________________________