365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

yatra ٱ屹ṛtپ屹ṛtپ� caiva DzԲ� |
Գپ ٲ� ṣy峾 󲹰ٲṣa ||23||

The Subodhinī commentary by Śrīdhara

ٲ𱹲� 貹śDZٲٱ貹岹� na nivartante | anye ٱ屹ٲԳٲ ityuktam | tatra kena ṇa 屹ٲԳٱ | kena ścāvartante | ٲⲹṣ峾 yatreti | yatra yasmin DzԴ'屹ṛtپ� Գپ ⲹṃśc 屹ṛtپ� Գپ ٲ� ṣy峾īٲⲹԱⲹ� | atra ca śⲹԳܲī ٲśⲹԱ'辱 岹ṣiṇe iti ūٲԲԴdzٳٲⲹ徱śṣaṇa� ca tvavivakṣitattśԲ kālābhimāninībhirātihikībhirdevatābhi� ܱ貹ṣyٱ | ٴ'ⲹٳ� yasmin 󾱳Ծ𱹲ٴDZ貹ṣiٱ yogina ܱ� 첹ṇaś ⲹٳ
anāvṛttim屹ṛtپ� ca Գپ | ٲ� kālābhimānidevatopalakṣiٲ� 첹ٳ󲹲⾱ṣy峾īپ | Ծdzپṣo� kālābhimānitbhāve'pi ūⲹ峾󲹰徱śǰ� kālābhimānitttathacaryādāmravanamityādivatkālaśabdenopalakṣaṇamaviruddham ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

ṇa󳾴DZٲٱ貹岹� na nivartante kintu ṇa mucyante | tatra ٲǰ첹Dzٱ岵Գܳٱ貹ԲԲⲹ岹ś� ٱ� ṣ� vidyate na tu ⲹ岹ś峾 ٲ岹Բṣeٲܱ� ٲǰ첹ٲ devayāna ܱ貹徱śⲹٱ | 辱ṛyԲDZ貹Բٳ tasya stutaye yatreti |

ṇoٰṇānԳٲ� yatra yasmin 󾱳Ծ𱹲ٴDZ貹ṣiٱ yogino ⾱Բ� 첹ṇaścānāvṛttim屹ṛtپ� ca Գپ | 𱹲Ա pathi śca 첹ṇa 屹ṛtپ� Գپ | yadyapi 𱹲Ա'pi pathi ܲԲ屹ٲԳٱ ityukٲ� 󳾲ܱ ǰ� ܲԲ屹پԲ� ityatra, ٲٳ辱 辱ṛyԱ pathi 屹ٲԳٲ eva na ke'pi tatra ܰپᲹ� | 𱹲Ա pathi stu yadyapi 𳦾屹ٲԳٱ pratīkopāsakāstaḍillokaparyanٲ� 󾱰ṇy󲹱貹ⲹԳٲԲܰṣaī api 貹ñ岵Ծܱ atatkratavo DzԳٱ nivartanta eva ٲٳ辱 daharādyܱ� ṇa mucyante | DzԳٲ iti na sarva evartante | ataeva 辱ṛyԲ� 貹Գٳ niyamenāvṛttiphalatn
Ծṛṣṭa� | ⲹ� tu 𱹲Բ� 貹Գٳ anāvṛttiphalatdatipraśasta iti stutirupapadyate ṣāṃ屹ṛt屹ⲹ屹ṛtپ󲹱ٱԲ |

ٲ� 𱹲Բ� 辱ṛyԲ� ca kālābhimānidevatopalakṣiٲ� ṣy峾 | he 󲹰ٲṣa ! atra ś岹ⲹ ܰٳ󲹳ٱ'Ծdzپūś峾ܱ貹貹ٳپپṛtś岹śپ tadanurodhenaikasmin 貹岹 eva ṣaṇāſ 󾱳Ծ𱹲� dvaye'pi ܱ | ԾūDzٲ徱ٲ� satorapi Ծdzٰś岹첹śܱ貹ṣaṇa� śԲ | Բⲹٳ ٲԾ𱹲 abhāttatprakhⲹ� Բⲹśٰ (ṃ�.da 1.4.4) ityanena tasya 峾ⲹٲ na | 峾Բپ ca laukiko ṛṣṭānٲ� |
śٳ� nanu ⲹ� na nivartante ٲ峾 貹� mama iti ٱܰٲ tvadbhaktāst� na punar屹ٲԳٲ ityuktam | na tatra ٱԳٲ kaścinniyama ity ܰٲ� |ٱ󲹰� ca ṇātīٲtttan'pi ṇātīٲ eva īⲹٱ, na tu ٳٱ'徱� | yastu yogino ñԾԲ� 첹ṇaścāsti ٲ� ᾱñ ٲⲹṣ峾 yatreti | ṇoٰṇānԳٲ� tatra DZ貹ṣiٱ anāvṛttim屹ṛtپ� ca Գپ ٲ� ṣy ٲⲹԱⲹ� ||23||

The Gītābhūṣaṇa commentary by Baladeva

󲹰峾屹ṛtپ� ܰ� tvṛttiruktā | ca kena 貹ٳ nā� bhavedٲⲹṣ峾 yatreti | yogino 󲹰� kāmya첹ṇaś | atra śԲ 󾱳ԾԴ 𱹲ٴǰ� | Ծū� kālatbhātkālaśabdenoktistu bhūya 󲹻徱ś� ٰ徱ś� ca kālacitttathā 徱󾱰ū徱ś 𱹲� ٲ� 貹Գٳ� śԴǰٴ ǻⲹ� ||23||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: