Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.20
貹ٲٳٳ 屹'Բ'ⲹٴ'ⲹٲٲԲ� |
ⲹ� sa ṣu ūٱṣu Բśⲹٲ na Բśⲹپ ||20||
The Subodhinī commentary by Śrīdhara
ǰ峾Ծٲⲹٱ� 貹ñⲹ 貹śū貹ⲹ Ծٲⲹٱ� 貹ñⲹپ para iti 屹峾 | ٲ峦峦ṇaū岹ⲹٱ貹ٲ辱 ṇaūٴ 'Բⲹٲ屹ṣaṇo'ⲹٲśṣuⲹdz 屹� ٲԴ'徱� | sa tu ṣu ⲹṇaṣaṇeṣu ūٱṣu Բśⲹٱ辱 na Բśⲹپ ||20||
The Gūḍhārthadīpikā commentary by Madhusūdana
ś峾ܳٱ貹ٳپś岹śԱܱǰ� ܲԲ屹پԲ ٲٲ屹ٲܲ 峾ܱٲⲹ punarjanma na vidyata ٲٲ屹峦ṣṭ 屹� 貹ٲ徱پ | ٲ峦峦ٳū貹ñṇaūṇy岹ⲹٱ貹 ⲹپٲ� śṣṭ ٲ辱 ṇaūٲ� | vyatireke'pi ṣaṇy� 徱پ ԱٲԲ'ٲⲹԳٲṣaṇa� na tasya پ asti iti śܳٱ� | avyakto ū徱īԲٲ ṣuⲹdz 屹� 첹辱ٱṣu ṣu ṣu ūṇānܲٲ� | ataeva ٲԴ nitⲹ� | ٳś 岹Ծٲ岹ⲹܱⲹٱ� Գپⲹ屹ⲹٲⲹ
ṣaṇy� ūⲹپ | ṛśo yo 屹� sa ṇy iva ṣu ūٱṣu Բśⲹٲ辱 na Բśⲹپ ܳٱ貹ⲹԱṣv辱 notpadyata ٲⲹٳ� | ṇysya tu ⲹⲹ bhūtābhimānitttadutpattivināśābhyā� ܰ屹𱹴dzٱ貹ٳپś na tu tadanabhimānino'ⲹⲹ 貹śپ 屹� ||20||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲܰٲṣaṇādⲹٱ貹ٱṇyٲśٱ貹� śṣṭ� | ṇysyāpi ṇaūٴ yo'nⲹ� khalvavyakto 屹� ٲԴ'徱� ||20||
The Gītābhūṣaṇa commentary by Baladeva
ٲ𱹲� 첹ٲԳٰṇāṃ ᲹԳś岹śԱԲ ܱپٲٲ屹ṛt | atha 峾ܱٲⲹitadvivṛṇoti 貹ٲ徱پ | ٲٰܳ첹ū岹ⲹṇo ṇy岹Բ yo 屹� 貹ٳ� 貹� śṣṭٲٴ'ٲⲹԳٲṣaṇaٲDZⲹ ٲⲹٳ� | پṣaṇy avyakta iti | ātamvigrahattpratyakٲⲹٳ� | 徱ٲٳ ٲⲹṣo'辱 īٲܰٲ� | ٲԴ'徱� | sa khalu ṇyparyanteṣu ṣu ūٱṣu na Բśⲹپ ||20||
__________________________________________________________