Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.19
ūٲ峾� sa ⲹ� ūٱ ūٱ īⲹٱ |
ٰ岵'ś� ٳ ٲⲹ岵 ||19||
The Subodhinī commentary by Śrīdhara
atra ca ṛtśṛt岵śṅk� ⲹ 岵ٳ� ṛṣṭiⲹ屹岹� 岹śⲹپ ūٲ峾 iti | ū� 峦ṇi峾 | 峾� ū� | ⲹ� 岵īٲ ⲹ岵 ūٱ ūٱ ٰ岵 īⲹԳٱ īⲹ īⲹ ܲԲⲹ岵'ś� 첹徱貹ٲԳٰ� san prabhavati Բⲹ ٲⲹٳ� ||19||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲śܱśٱ'辱 ṃsٳ na Ծṛtپ� ś첹徱śٲ ܲԲ� ܲԲ� ܰ屹ٱܰūٲⲹ ca ܲԲ� ś徱śԲ پDz屹 | ṃs 貹ٲ� ṣām辱 ṇi峾ٲԳٰ岹ś峾𱹲 ᲹԳṇādḥkԻԻ岹ԱԲ ṃsṇetivairāgyotpattyartha� Բ峾ū貹ٱԲ ca ܲԲ� ܲԲ� ܰ屹ٰṛtśṛt岵貹ٳ� ūٲ峾 iti | ūٲ峾 bhūtasamudāⲹ� ٳ屹Ჹṅgṣaṇo ⲹ� ū kalpe ٳٲ� sa ⲹٲ kalpe ⲹԴ'辱 na tu pratikalpamanyo'nyacca | ٰⲹԲܱ貹
|
ū峦Ի ⲹٳū첹貹ⲹ |
徱� ca ṛtī� Գٲṣaٳ ܱ� || iti śܳٱ� | (MahānārāyaṇaU 1.65)
Բ峾ū貹ٱ屹ṛt屹ⲹǻ 岹śٲṛtś (Vs 1.3.30) iti Բ峦 | ś ityavidyākāma첹徱貹ٲԳٰ� | he ٳ 貹ṣṭٲ ||19||
The Sārārthavarṣiṇ� commentary by Viśvanātha
The Gītābhūṣaṇa commentary by Baladeva
ye īٱ punarna ṣyԳīپ ṛtԲṛt岵śṅk ٳ� ԾⲹԲ ūٱپ | ūٲ峾� ٳṇiū'ś� 첹īԲ� san ٲٳ ṛśaᲹԳṛtܱṅkܱ 貹ñ' 쾱� 岵ⲹ� yuktamityuktam ||19||
__________________________________________________________