365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

첹ṇi Բ ṃnⲹٱ ܰ� śī |
Բ屹 pure ī naiva kurvanna ||13||

The Subodhinī commentary by Śrīdhara

𱹲� 屹ٳٲśܻśūԲⲹⲹ ṃnٰ첹Dz śṣyٱ ٲٲٱ貹ñٲ | ī� śܻ󲹳ٳٲⲹ ṃn� śṣṭ ٲ 첹ṇīt | śī ⲹٲٳٲ� | ṇi 첹ṇi ṣe貹Ծ Բ vivekayuktena ṃnⲹⲹ ܰ� ⲹٳ bhavaty𱹲� ñԲԾṣṭ� Բٱ | 챹ٲ iti ? ata Բ屹 iti | netre 첹ṇa ܰ� ceti sapta śDzԾ | adhogate dve ū貹ٳ󲹰ū iti | 𱹲� Բ屹ṇi ⲹṃsٲ pure ܰ岹ṅkśūԲ dehe ⲹپṣṭ󲹳ٱ | ṅk屹𱹲 ⲹ� tena dehena naiva ܰԳ屹峦 na ⲹityaviśuddhacittādvyavṛttir
ܰ | śܻ󲹳ٳٴ hi ṃnⲹⲹ ܲԲ� karoti ⲹپ ca | na ٱⲹ� ٲٳ | Գٲ� ܰ� ٲ ٲⲹٳ� ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

aśܻ󲹳ٳٲⲹ 𱹲ٲṃnٰ첹Dz� śԾپ ūǰٲ� 貹ñܲ śܻ󲹳ٳٲⲹ 첹ṃn eva śreyānٲ 첹ṇīt | Ծٲⲹ� Բٳپ첹� 峾ⲹ� پṣi� ceti ṇi 첹ṇi Բ 첹ṇy첹 ⲹ� 貹ś徱ٲⲹٰǰٱ첹ٰٳū貹ⲹ岹śԱԲ ṃnⲹⲹ parityajya 󲹰첹śٱ پṣṭ󲹳ٲ𱹲 | 쾱� ḥkԲ nety ܰ󲹳Բ | ٳܰⲹṅmԴDZśūԲⲹٱ | ⲹṅmṃs 󲹲ԻԾ kuto na ⲹԳٱ tatr śī svaśīkṛtakāryakaraṇasaṅghāta� | 챹ٱ ? Բ屹 pure dve śdzٰ dve ṣuṣ� dve
岵پ ś sapta | dve ū貹ٳ adha iti Բ屹viśiṣṭe dehe | ī 󲹲󾱲Բٳ岹śī ī paragehe ٲٱū貹󲹱徱󾱰ṛṣⲹԲԲṣīdԲԲṅkśūԲⲹپṣṭ󲹳پ | ñ hi 󲹳ٳ󾱳 eva na tu ī | sa ca 󾱰첹ṇaٳԴ'󾱰첹ṇa� ԲⲹԴ ṛh ū屹Ա vmāsa ityabhimanyate na tu '󲹳 iti 岹岹ś屹 | ṃgٲⲹپٳ岹śī tu 첹ṃnī bhedadarśanād'󲹳 iti pratipadyate | ataeva 徱ṇāmⲹٳԲⲹ DZ辱� eva 첹ṃn ityucyate | ٲñṣaṇyܰٲ� śṣaṇa� Բ屹 pure ٲ iti |

nanu 徱ṇāmٳԲDZ辱� Բܱṇāṃ īٳ󲹱ṛkṣa iva '辱 ṇātԲ� 첹ṛt� 徱ṣu ⾱ṛt� ca 徱پ nety naiva kurvanna | ٲ iti Ի� ||13||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ٴ'ٲ� 첹ṇi kurvannapi jñeⲹ� sa Ծٲⲹṃnī iti ūǰٲ屹ٳܳٲ� ṃnī evocyate tatr 첹ṇi Բ ṃnⲹⲹ 徱ṇa kurvannapi śī jitendriⲹ� ܰ󲹳ٱ | kutra ? Բ屹 pure ṃb屹śūԲ dehe ܳٱ貹ԲԲñԴ ī naiva kurvanniti karmasukhasya ٳܳٲ� 첹ṛt� Բīپ Բ, na ⲹniti ٱṣu ᲹԲ첹ṛtٲⲹ辱 Բnٲⲹٳ� ||13||

The Gītābhūṣaṇa commentary by Baladeva

sarveti | Բ ṛśi Ա 첹ṇi ṃnⲹ貹⾱ٱ 󾱲Ծ kurvannapi śī jitendriⲹ� ܰ� ٱ | Բ屹 pure ܰ岹ṃb屹ᾱٱ dehe dve netre dve dve śdzٰ ܰ� ceti ś sapta 屹ṇi 󲹲ٳٳ ū貹ٳ dve iti Բ屹ṇi ī ñԴī� | naiveti 徱ٲٳԲ� karmasu 첹ṛt� ⾱ṛt� ca īپ viԲnٲⲹٳ� ||13||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: