Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 5.13
첹ṇi Բ ṃnⲹٱ ܰ� śī |
Բ屹 pure ī naiva kurvanna ⲹ ||13||
The Subodhinī commentary by Śrīdhara
𱹲� 屹ٳٲśܻśūԲⲹⲹ ṃnٰ첹Dz śṣyٱ ٲٲٱ貹ñٲ | ī� śܻٳٲⲹ ṃn� śṣṭ ٲ 첹ṇīt | śī ⲹٲٳٲ� | ṇi 첹ṇi ṣe貹Ծ Բ vivekayuktena ṃnⲹⲹ ܰ� ⲹٳ bhavaty𱹲� ñԲԾṣṭ� Բٱ | 챹ٲ iti ? ata Բ屹 iti | netre 첹ṇa ܰ� ceti sapta śDzԾ | adhogate dve ū貹ٳū iti | 𱹲� Բ屹ṇi ⲹṃsٲ pure ܰ岹ṅkśūԲ dehe ⲹپṣṭٱ | ṅk屹𱹲 ⲹ� tena dehena naiva ܰԳ屹峦 na ⲹityaviśuddhacittādvyavṛttir
ܰ | śܻٳٴ hi ṃnⲹⲹ ܲԲ� karoti ⲹپ ca | na ٱⲹ� ٲٳ | Գٲ� ܰ� ٲ ٲⲹٳ� ||13||
The Gūḍhārthadīpikā commentary by Madhusūdana
aśܻٳٲⲹ 𱹲ٲṃnٰ첹Dz� śԾپ ūǰٲ� 貹ñܲ śܻٳٲⲹ 첹ṃn eva śreyānٲ 첹ṇīt | Ծٲⲹ� Բٳپ첹� 峾ⲹ� پṣi� ceti ṇi 첹ṇi Բ 첹ṇy첹 ⲹ� 貹ś徱ٲⲹٰǰٱ첹ٰٳū貹ⲹ岹śԱԲ ṃnⲹⲹ parityajya 첹śٱ پṣṭٲ𱹲 | 쾱� ḥkԲ nety ܰԲ | ٳܰⲹṅmԴDZśūԲⲹٱ | ⲹṅmṃs ԻԾ kuto na ⲹԳٱ tatr śī svaśīkṛtakāryakaraṇasaṅghāta� | 챹ٱ ? Բ屹 pure dve śdzٰ dve ṣuṣ� dve
岵پ ś sapta | dve ū貹ٳ adha iti Բ屹viśiṣṭe dehe | ī Բٳ岹śī ī paragehe ٲٱū貹徱ṛṣⲹԲԲṣīdԲԲṅkśūԲⲹپṣṭپ | ñ hi ٳ eva na tu ī | sa ca 첹ṇaٳԴ'첹ṇa� ԲⲹԴ ṛh ū屹Ա vmāsa ityabhimanyate na tu ' iti 岹岹ś屹 | ṃgٲⲹپٳ岹śī tu 첹ṃnī bhedadarśanād' iti pratipadyate | ataeva 徱ṇāmⲹٳԲⲹ DZ辱� ⲹ eva 첹ṃn ityucyate | ٲñṣaṇyܰٲ� śṣaṇa� Բ屹 pure ٲ iti |
nanu 徱ṇāmٳԲDZ辱� Բܱṇāṃ īٳṛkṣa iva ⲹ '辱 ṇātԲ� 첹ṛt� 徱ṣu ⾱ṛt� ca 徱پ nety naiva kurvanna ⲹ | ٲ iti Ի� ||13||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٴ'ٲ� 첹ṇi kurvannapi jñeⲹ� sa Ծٲⲹṃnī iti ūǰٲ屹ٳܳٲ� ṃnī evocyate tatr 첹ṇi Բ ṃnⲹⲹ 徱ṇa � kurvannapi śī jitendriⲹ� ܰٱ | kutra ? Բ屹 pure ṃb屹śūԲ dehe ܳٱ貹ԲԲñԴ ī naiva kurvanniti karmasukhasya ٳܳٲ� 첹ṛt� Բīپ Բ, na ⲹniti 辱 ٱṣu ᲹԲ첹ṛtٲⲹ辱 Բnٲⲹٳ� ||13||
The Gītābhūṣaṇa commentary by Baladeva
sarveti | 첹 Բ ṛśi Ա 첹ṇi ṃnⲹ貹⾱ٱ 徱 Ծ kurvannapi śī jitendriⲹ� ܰ� ٱ | Բ屹 pure ܰ岹ṃb屹ᾱٱ dehe dve netre dve dve śdzٰ ܰ� ceti ś sapta 屹ṇi ٳٳ ū貹ٳ dve iti Բ屹ṇi ī ñԴī� | naiveti 徱ٲٳԲ� karmasu 첹ṛt� ⾱ṛt� ca īپ viԲnٲⲹٳ� ||13||
__________________________________________________________