365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ⲹٳ󲹾ṃs 'Ծ󲹲ٰܰܳٱ'ܲԲ |
ñ岵Ծ� 첹ṇi 󲹲ٰܰܳٱ ٲٳ ||37||

The Subodhinī commentary by Śrīdhara

samudravatsthitasyaiva 貹پṅg󲹲Բٰ�, na tu 貹ⲹ ś� | iti Գپ� ṛṣṭānٱԲ ⲹԲ ⲹٳ󲹾ṃsīپ | ṃs ṣṭԾ īٴ'Ծⲹٳ 󲹲ī屹� nayati ٲٳtmajñānamāpanno ܳܰṣu� Բ 󲹳ٳԾ vindati labhata ٲⲹٳ� ||37||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu ܻٳٲṇe 첹ṇāṃ ś na 徱ٲśṅkⲹ ṛṣṭānٲ ⲹٳ󲹾ṃsīپ | ⲹٳ󲹾ṃs ṣṭԾ prajvalito'gnir󲹲ٰܰܳٱ 󲹲ī屹� nayati he'rjuna ñ岵Ծ� 첹ṇi Ծ ṇyԾ 屹śṣeṇa 󲹱󲹱󾱲ԲԾ 󲹲ٰܰܳٱ ٲٳ ٲٰṇājñԲśԲ śⲹīٲⲹٳ� | ٲٳ ca śܳپ�

bhidyate ṛdⲹԳٳś󾱻ⲹԳٱ ṃśa� |
ṣīyԳٱ 첹ṇi tasmin ṛṣṭe 貹屹 || [MuṇḍU 2.2.8] iti |

tadadhigama ܳٳٲū󲹲ǰśṣaś ٲ屹ⲹ貹ś | ٲ𱹲ṃślṣa� ٱ tu [Vs. 4.1.13-14] iti ca ūٰ | ṇy Բśⲹٲ evetyatra ūٰ󲹰ⲹ eva tu ū ٲ岹� [Vs. 4.1.15] iti | ñԴdzٱ岹첹󲹰ṇāṃ tu ٲԳٲ eva viś� | tasya 屹𱹲 屹ԲԲ ǰṣy [ChāndU 6.14.2] iti śܳٱ� | bhogena tvitare ṣa貹⾱ٱ sampadyate [Vs. 4.1.19] iti ūٰ峦 | 󾱰ṇāṃ tu Բ𱹲 ñԴdzٱ岹첹󲹰ṇi Բ𱹲 Գٲ󲹰ṇy辱 | ⲹٳ ṣṭԳٲٲḥpṛtī峾 | ٲٳ ca ūٰ� 屹岹󾱰ٳ󾱳پ󾱰ṇām [Vs. 3.3.32] iti | 󾱰'Ա첹󲹰첹� ٱ󲹱󲹱�
karma | ٲDZ峾𱹲 Բṣām | 󲹱󲹱Ծ ԲśⲹԳپ 󲹱󲹱Ծ tu 屹Dzپ پṣṭ󲹲Գپ | DzśԲ ԱԲ veti na śṣa� | ٲٱ첹 ṣṭⲹ� ||37||

The Sārārthavarṣiṇ� commentary by Viśvanātha

śܻԳٲḥkṇadzٱ貹ԲԲ� tu 󲹲󾱲ԲԲ� 첹ٰ� śⲹīپ ṛṣṭānٲ yatheti | ᱹٲ� ||37||

The Gītābhūṣaṇa commentary by Baladeva

󳾲ⲹ pāpa첹ṇi ԲśⲹԳīٲܰٲ | ī� ṇy첹ṇy辱 ԲśⲹԳīٲ yatheti | ṃs ṣṭԾ prajvalito'gnirⲹٳ 󲹲ٰܰܳٱ, ٲٳ ñ岵Ծ� 貹ٳԳܲ󲹱Ծ� ṇi 첹ṇi ṇyԾ Ծ ca ٲṇi 󲹲ٰܰܳٱ | tatra ñԾ ٲṇīpī첹ٳܱԲԾ岹󲹳پ ⲹṇān 貹峾貹ٰ峾ܲԻܱ屹śṣaⲹپ Ծ tu ٲٱ屹پīṇānⲹ辱 ٱ貹ٳ󲹱ٳ󲹲 󲹰󲹲ⲹٳԳܲ󲹱Բⲹٳ貹ⲹīپ | śܳپś ubhe ܳ󲹾ṣa ete ٲٲⲹṛt� 󱹲ܲī iti | ṣa Գܲ󲹱ī ubhe ṃcٲⲹ ⲹṇe ete 󱹲ܲī ṇy 첹ṇ� tarati 峾īٲⲹٳ� | 𱹲 ūٰ�
tadadhigama ܳٳٲū󲹲ǰśṣaś ٲ屹ⲹ貹ś[Vs. 4.1.13] ٲ徱� ||37||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: