Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.37
ⲹٳṃs 'Ծٰܰܳٱ'ܲԲ |
ñ岵Ծ� 첹ṇi ٰܰܳٱ ٲٳ ||37||
The Subodhinī commentary by Śrīdhara
samudravatsthitasyaiva 貹پṅgԲٰ�, na tu 貹ⲹ ś� | iti Գپ� ṛṣṭānٱԲ ⲹԲ ⲹٳṃsīپ | ṃs ṣṭԾ īٴ'Ծⲹٳ ī屹� nayati ٲٳtmajñānamāpanno ܳܰṣu� Բ ٳԾ vindati labhata ٲⲹٳ� ||37||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu ܻٳٲṇe 첹ṇāṃ ś na 徱ٲśṅkⲹ ṛṣṭānٲ ⲹٳṃsīپ | ⲹٳṃs ṣṭԾ � prajvalito'gnirٰܰܳٱ ī屹� nayati he'rjuna ñ岵Ծ� 첹ṇi Ծ ṇyԾ 屹śṣeṇa ԲԾ ٰܰܳٱ ٲٳ ٲٰṇājñԲśԲ śⲹīٲⲹٳ� | ٲٳ ca śܳپ�
bhidyate ṛdⲹԳٳśⲹԳٱ ṃśa� |
ṣīyԳٱ ⲹ 첹ṇi tasmin ṛṣṭe 貹屹 || [MuṇḍU 2.2.8] iti |
tadadhigama ܳٳٲūǰśṣaś ٲ屹ⲹ貹ś | ٲ𱹲ṃślṣa� ٱ tu [Vs. 4.1.13-14] iti ca ūٰ | ṇy Բśⲹٲ evetyatra ūٰⲹ eva tu ū ٲ岹� [Vs. 4.1.15] iti | ñԴdzٱ岹첹ṇāṃ tu ٲԳٲ eva viś� | tasya 屹𱹲 � 屹ԲԲ ǰṣy [ChāndU 6.14.2] iti śܳٱ� | bhogena tvitare ṣa貹⾱ٱ sampadyate [Vs. 4.1.19] iti ūٰ峦 | ṇāṃ tu Բ𱹲 ñԴdzٱ岹첹ṇi Բ𱹲 Գٲṇy辱 | ⲹٳ ṣṭԳٲٲḥpṛtī峾 | ٲٳ ca ūٰ� 屹岹ٳپṇām [Vs. 3.3.32] iti | 'Ա첹첹� ٱ�
karma | ٲDZ峾𱹲 Բṣām | Ծ ԲśⲹԳپ Ծ tu 屹Dzپ پṣṭԳپ | DzśԲ ԱԲ veti na śṣa� | ٲٱ첹 ṣṭⲹ� ||37||
The Sārārthavarṣiṇ� commentary by Viśvanātha
śܻԳٲḥkṇadzٱ貹ԲԲ� tu ԲԲ� 첹ٰ� śⲹīپ ṛṣṭānٲ yatheti | � ᱹٲ� ||37||
The Gītābhūṣaṇa commentary by Baladeva
ⲹ pāpa첹ṇi ԲśⲹԳīٲܰٲ | ī� ṇy첹ṇy辱 ԲśⲹԳīٲ yatheti | ṃs ṣṭԾ � prajvalito'gnirⲹٳ ٰܰܳٱ, ٲٳ ñ岵Ծ� 貹ٳԳܲԾ� ṇi 첹ṇi ṇyԾ Ծ ca ٲṇi ٰܰܳٱ | tatra ñԾ ٲṇīpī첹ٳܱԲԾ岹پ ⲹṇān 貹峾貹ٰ峾ܲԻܱ屹śṣaⲹپ Ծ tu ٲٱ屹پīṇānⲹ辱 ٱ貹ٳٳ ⲹٳԳܲԲⲹٳ貹ⲹīپ | śܳپś ubhe ܳṣa ete ٲٲⲹṛt� ܲī iti | ṣa Գܲī ubhe ṃcٲⲹ ⲹṇe ete ܲī ṇy 첹ṇ� tarati 峾īٲⲹٳ� | 𱹲 ūٰ�
tadadhigama ܳٳٲūǰśṣaś ٲ屹ⲹ貹ś[Vs. 4.1.13] ٲ徱� ||37||
__________________________________________________________