Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.21
Ծśīⲹٲٳٳ ٲⲹٲ貹� |
śī� 𱹲� karma ܰԲԴdzپ 쾱ṣa ||21||
The Subodhinī commentary by Śrīdhara
쾱� ca Ծśīپ | Ծ śṣa� 峾 ⲹ | ⲹٲ� niⲹٲ� ٳٲٳ śī� ca yasya | ٲⲹ� sarve parigraho yena | sa śī� śīٰԾٲⲹ� 첹ṛtԾśٲ� kurvannapi 쾱ṣa� ԻԲ� na Դdzپ | Dzūḍh貹ṣe śīԾٰDZ貹Dz 屹첹� ṣāṭ徱 kurvannapi 쾱ṣa� 첹ṇaԾٳٲṣa� na Դdzپ ||21||
The Gūḍhārthadīpikā commentary by Madhusūdana
ⲹٲⲹԳٲṣe貹ٴǰ辱 dzپṣṭdz� ⲹñԲśԲԲ ٲٱᲹԲ첹ٱ� ٲ śīٳپٰٴǰṣe貹첹ⲹ ṣāṭٲ𱹲 bandhahetutvamiti 첹ܳٲⲹԲ Ծśīپ | Ծśīٲṛṣṇo ⲹٲٳٳ ٳٲԳٲḥkṇaٳ Իⲹٴ dehastau ṃyٲ ٲṇa Ծṛhīٲ yena � | yato jitendriyo'to vigatatṛṣṇatvāttyaktasarvaparigrahasٲⲹ� sarve 貹 DzDZ貹첹ṇān yena � | ṛśo'辱 첹ś峦ī� śīٳپٰᲹԲ� kaupīnācchādanādigrahaṇaṣāṭ徱rūpa� ⲹپ� prati śٰⲹԳñٲ� karma
⾱첹� 峦첹� Բ� ca, tadapi 𱹲� 첹ṛtԲśūԲⲹ� 貹DZ辱ٲ첹ṛtԲ kurvan 貹ٳٴ'첹ٰٳ岹śԲԴdzپ na Դdzپ 쾱ṣa� ūٲԾṣṭ� ṃs� 貹ٱṇyⲹԾṣṭٱԲ 쾱ṣaٱ |
ye tu śīԾٲⲹ� śīپ 峦ṣaٱ tanmate 𱹲� karma ܰԲԾٲⲹٴ'ٳ岹屹ٲ첹ٱԲ śī貹岹ⲹ vaiyarthyam | atha 峦첹Բ첹屹ٲٳپ brūyātٲ karmapadasya ٲٰ貹ٱԲ śī� ٲ� karma ܰԲԴdzپ 쾱ṣaityaprasaktapratiṣedho'narthaka� | پṣiṇa貹ٱ'𱹲𱹲 岵ٲ iti ṣy eva ٲ� ||21||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٳ ٳū� | śī� śīԾٳ� 첹ٱپ徱첹� kurvannapi 쾱ṣa� 貹� Դdzīٲٲ岹辱 첹ṇaś boddhavyamityasya ṇa ||21||
The Gītābhūṣaṇa commentary by Baladeva
ٳūḍhⲹ 岹ś峾 Ծśīپ ٰ� | Ծ śī� ⲹsa | ⲹٲٳٳ śīṛtٳٲٲⲹٲ貹 ٳ屹ǰ첹ٳٱٱṛtṣu ٳṣu ٱᾱٲ� | śī� karma śīԾٳ� karmāsat貹di kurvannapi 쾱ṣa� 貹� Դdzپ ||21||
__________________________________________________________