Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.30
mayi ṇi 첹ṇi ṃnⲹٳٲ |
ԾśīԾ ūٱ yudhyasva ٲᱹ� ||30||
The Subodhinī commentary by Śrīdhara
ٲ𱹲� tattvavido'pi karma kartavyam | ٱ� tu 辱 tattvavit | ٲ� karmaiva ܰٲ īپ | ṇi 첹ṇi mayi ṃnⲹⲹ samarpya | ٳٲ Գٲ峾ⲹīԴ'� karma 첹dzīپ ṛṣṭy | Ծśī Ծṣk峾� | ataeva ٱԲ� 岹ٳ岹� 첹ٲ𱹲� śūԲⲹś ūٱ | ٲᱹٲⲹٲśǰ첹ś ūٱ ||30||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� 첹ԳṣṭԲ峾'ⲹññ� 첹ṛtԾśٲ岹屹� śṣa ܰٲ� | īñ辱 ܳܰṣoܳܰṣvṣa 岹貹ṇa� Իⲹ屹� ca śṣa� 岹ԲԲñٲܲԲⲹ 첹� ḍhⲹپ īپ | mayi bhagavati ܻ𱹱 貹ś ñ sarvaniyantari ٳԾ ṇi 첹ṇi ܰ쾱Ծ 徱Ծ ca ṇi ٳٲha� 첹Գٲ峾ⲹīԲٲ 𱹱śⲹ ñ iva ṛtⲹ� 첹ṇi 첹dzīٲⲹԲ ܻ ṃnⲹⲹ samarpya Ծśīrniṣkāmo nirmamo ٰٰܳ徱ṣu īṣu śūԲ
ٲᱹ� | Գ貹ٳܳٱ峦ǰ첹 eva ᱹśԴǰٲ� | 첹ٰ첹ܰⲹśDzԲ첹徱Ծٳٲśǰ첹ٲś ūٱ ٱ� ܳܰṣuܻⲹ Ծ 첹ṇi ܰٲⲹⲹ� | atra 岹貹ṇa� niṣkāmaٱ� ca 첹ṇa� ܳܰṣo� | nirmamaٱ� tyaktaśokaٱ� ca ٰܻ ṛt iti ṣṭⲹԲⲹٰ śǰ첹ǰٲٱ ||30||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tasmātٱ� mayyٳٲtmanītyartha� | 𱹲ٳⲹī屹 | ٲٲś ٳԾ yaccetastadadhyātmacetastenٳԾṣṭhenaiva ٲ, na tu ṣaⲹԾṣṭԱٲⲹٳ� | mayi 첹ṇi ṃnⲹⲹ samarpya Ծśīrniṣkāmo Ծ� sarvatra śūԲ yudhyasva ||30||
The Gītābhūṣaṇa commentary by Baladeva
īپ | yasmād𱹲� ٲٱ貹Ծṣṭٲٱٳٲ� ٳٲٳٱṣaⲹ첹ñԱԲ ṇi 첹ṇi ñ ṛtⲹ iva mayi 貹ś ṃnⲹⲹ 貹⾱ٱ yudhyasva | 첹ṛtԾśśūԲⲹ� | ⲹٳ ᲹٲԳٰ ṛtⲹstadājñayā 첹ṇi karoti, ٲٳ mattantrasٱ� ñ Ծ kuru ǰ ṃjṛkṣu� | ٳԾ ⲹٲٲ岹ٳٲٱԲ | ٲⲹٳ'ⲹī屹� | Ծśī� 峾ñ 첹dzīپ ٲٱśūԲⲹ� | ataeva ٱԾ 岹ٳūԾ karmāṇīty𱹲� ٱᾱٲ� | ٲᱹٲⲹٲԻܱԾٳٲ첹Գ貹ś ūٱپ | arjunasya ṣaٰⲹٱܻⲹٲܰٲ | svāśramaԾ
첹ṇi ܳܰṣu� ṇīt ٳ� ||30||
__________________________________________________________