Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.16
ٴ vidyate 屹 nā屹 vidyate ٲ� |
ubhayorapi ṛṣṭo'ԳٲٱԲDzٲٳٱ岹ś� ||16||
The Subodhinī commentary by Śrīdhara
nanu ٲٳ辱 śīٴṣṇ徱첹پḥs� 첹ٳ� ḍhⲹ | ٲⲹԳٲ� tatsahane ca 첹峦ś� 徱ٲśṅkⲹ ٲٳٱٲ� � ḍh� śⲹٲś ٴ vidyata iti | ٴ'ٳٱ岹ⲹԲⲹ śīٴṣṇٳԾ 屹� ٳ na vidyate | ٲٳ ٲ� satsvabhāvasyātmano'屹 ś na vidyate | 𱹲ܲ� sadasatoranto Ծṇa ṛṣṭa� | 첹� ? ٲٳٱ岹ś� ٳܲٳٳⲹ徱� | 𱹲ūٲԲ ٲⲹٳ� ||16||
The Gūḍhārthadīpikā commentary by Madhusūdana
The Sārārthavarṣiṇ� commentary by Viśvanātha
etacca 첹岹śԲūḍh prati uktam | vastutastu ṅg ⲹⲹ� ܰṣa� iti śܳٱīٳԲś ٳūūṣm� ٲ� śǰ첹dz徱ś sambandho ٲ𱹲 | tatsambandhasya 첹辱ٲٱ徱ٲ neti | ٴ'ٳٱٳԾ ī ٲԲⲹ śǰ첹dzٲśⲹⲹ dehasya ca 屹� ٳ پ | ٲٳ ٲ� ٲⲹū貹ⲹ jītmano'屹 ś پ | ٲܲǰٲǰٲٴǰԳٴ Ծṇa'ya� ṛṣṭa� | tena īṣm徱ṣu ٱ徱ṣu ca īٳ ٲⲹٱ岹Բśṣu 岹첹첹śǰ첹dz岹 naiva santi 첹ٳ� īṣm岹 ԲṅkṣaԳپ | 첹ٳ�
ṃsٱ� śdzīپ 屹� ||16||
The Gītābhūṣaṇa commentary by Baladeva
ٲ𱹲� pārthasyāsthāścitvena ٲٱṇḍٲⲹṣiٲ | śǰ첹� ca DZԲ𱹲 taccopāsopāsakabhedaghaṭitamityupāsyājjīṃśina� ܱ� jīṃśānā� ٳٱ첹� 屹ٲܱ貹徱ṣṭ | atha ⲹٳٲٳٱԲ tu ٲٳٱ� īDZ貹Ա ܰٲ� 貹ś[ŚvetU 2.15] ٲ屹ṃśaū貹ñԲṃśiū貹ñԴDZ貹Dzٱśṇātٲ岹 Ծṣṭī sarn ٲⲹśṣeṇo貹śⲹ� tacca ٳԴǰⲹⲹԳٲ na 徱پ ٲ屹ⲹǻⲹٱ ٲ ٲ徱� | aٲ� 貹ṇāmԴ dehāder屹'貹ṇāmٱ� na vidyate
| sato' 貹ṇāmԲ ātmanastva屹� 貹ṇāmٱ� na vidyate | ٳԲ 貹ṇām貹ṇām屹 ٲ� | 𱹲ܲǰٲ徱ٲǰٳԴǰԳٴ Ծṇaⲹٲٳٱ岹śٲܲⲹ屹徱� ܰṣaṛṣṭo'Գܲūٲ� | ٰԲ Բś� 徱 Ჹḍa� sacchabdena ٱԲśٳٲԲⲹܳⲹٱ | evameva śīṣṇܱܰṇe'辱 Ծṇīt� ṛṣṭa� dzīṃṣ ṣṇܱܰԾ ṣṇܰ[ViP 2.12.38] ityupakramya yadasti yanپ ca vipravarya [?] ityasti | پśabdacyayoścetanajaḍayosٲٳtva� vastvasti 쾱� ٰܳ峦徱ٲ徱Ծū辱ٲ� | tatra پ śabdacya�
Ჹḍa | astiśabdatya� tu caitanyamiti svayameva ṛt | yattu satkāryadasthāpanāyai ٲٱ貹ⲹٲܲٲԲԾԲ� dehātmasvabhānabhijñānamohita� prati ٲԳdzԾṛtٲ tatsvabhābhijñāpanasya prakṛtatt ||16||
__________________________________________________________