365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ٴ vidyate nā屹 vidyate ٲ� |
ubhayorapi ṛṣṭo'ԳٲٱԲDzٲٳٱ岹ś� ||16||

The Subodhinī commentary by Śrīdhara

nanu ٲٳ辱 śīٴṣṇ徱첹پḥs� 첹ٳ� ḍhⲹ | ٲⲹԳٲ� tatsahane ca 첹峦󲹲ś� 徱ٲśṅkⲹ ٲٳٱٲ� ḍh� śⲹٲś ٴ vidyata iti | ٴ'ٳ󲹰ٱ岹ⲹԲⲹ śīٴṣṇٳԾ 屹� ٳ na vidyate | ٲٳ ٲ� satsvabhāvasyātmano'屹 ś na vidyate | 𱹲ܲ󲹲� sadasatoranto Ծṇa ṛṣṭa� | 첹� ? ٲٳٱ岹ś� ٳܲٳٳⲹ徱� | 𱹲ūٲԲ 󲹲ٲⲹٳ� ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇ� commentary by Viśvanātha

etacca 첹岹śԲ󾱰ūḍh prati uktam | vastutastu ṅg ⲹⲹ� ܰṣa� iti śܳٱīٳԲś ٳūūṣm� ٲ󲹰� śǰ첹dz徱ś sambandho ٲ𱹲 | tatsambandhasya 첹辱ٲٱ徱ٲ neti | ٴ'ٳ󲹰ٱٳԾ ī ٲԲⲹ śǰ첹dzٲśⲹⲹ dehasya ca 屹� ٳ پ | ٲٳ ٲ� ٲⲹū貹ⲹ jītmano'屹 ś پ | ٲܲ󲹲ǰٲǰٲٴǰԳٴ Ծṇa'ya� ṛṣṭa� | tena īṣm徱ṣu ٱ徱ṣu ca īٳ ٲⲹٱ岹Բśṣu 󲹻岹󾱰첹첹śǰ첹dz岹 naiva santi 첹ٳ� īṣm岹 ԲṅkṣaԳپ | 첹ٳ�
ṃsٱ� śdzīپ 屹� ||16||

The Gītābhūṣaṇa commentary by Baladeva

ٲ𱹲� 󲹲 pārthasyāsthāścitvena ٲٱṇḍٲⲹṣiٲ | śǰ첹󲹰� ca DZԲ𱹲 taccopāsopāsakabhedaghaṭitamityupāsyājjīṃśina� ܱ� jīṃśānā� ٳٱ첹� 屹ٲܱ貹徱ṣṭ | atha ⲹٳٲٳٱԲ tu 󳾲ٲٳٱ� īDZ貹Ա ܰٲ� 貹ś[ŚvetU 2.15] ٲ屹ṃśaū貹ñԲṃśiū貹ñԴDZ貹Dzٱśṇātٲ岹 Ծṣṭī sarn ٲⲹśṣeṇo貹śⲹ� tacca ٳԴǰ󲹰ⲹ󾱲ⲹԳٲ na 徱پ ٲ屹󲹰ⲹǻⲹٱ ٲ ٲ徱� | aٲ� 貹ṇāmԴ dehāder屹'貹ṇāmٱ� na vidyate
| sato' 貹ṇāmԲ ātmanastva屹� 貹ṇāmٱ� na vidyate | ٳԲ 貹ṇām貹ṇām屹 󲹱ٲ� | 𱹲ܲ󲹲ǰٲ󲹲徱ٲǰٳԴǰԳٴ Ծṇaⲹٲٳٱ岹ś󾱲ٲܲ󲹲ⲹ屹徱� ܰṣaṛṣṭo'Գܲūٲ� | ٰ󲹲Բ Բś� Ჹḍa� sacchabdena ٱԲśٳٲԲⲹܳⲹٱ | evameva śīṣṇܱܰṇe'辱 Ծṇīt� ṛṣṭa� dzīṃṣ ṣṇܱܰԾ ṣṇܰ[ViP 2.12.38] ityupakramya yadasti yanپ ca vipravarya [?] ityasti | پśabdacyayoścetanajaḍayosٲٳtva� vastvasti 쾱� ٰܳ峦徱ٲ徱󾱰Ծū辱ٲ� | tatra پ śabdacya�
Ჹḍa | astiśabdatya� tu caitanyamiti svayameva ṛt | yattu satkāryadasthāpanāyai ٲٱ貹ⲹٲܲٲԲԾԲ� dehātmasvabhānabhijñānamohita� prati ٲԳdz󲹱Ծṛtٲ tatsvabhābhijñāpanasya prakṛtatt ||16||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: